TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 64
Paragraph: (64)
vākpāruṣyam
Verse: 768
Halfverse: a
huṅ-kāraḥ
kāsanaṃ
ca
_eva
loke
yac
ca
vigarhitam
/
Halfverse: b
\anukuryād
\anubrūyād
vāk-pāruṣyaṃ
tad
\ucyate
//
Verse: 769
Halfverse: a
niṣṭʰura-aślīla-tīvratvāt
tad
api
trividʰaṃ
smr̥tam
/
Halfverse: b
ākṣepo
niṣṭʰuraṃ
jñeyam
aślīlaṃ
nyaṅga-saṃjñitam
/
Halfverse: b
patanīyair
upākrośais
tīvram
\āhur
manīṣiṇaḥ
//
Verse: 770
Halfverse: a
yat
tu
asat-saṃjñitair
aṅgaiḥ
paramākṣipati
kvacit
/
Halfverse: b
abʰūtair
vā
_atʰa
bʰūtair
vā
niṣṭʰurā
vāk-smr̥tā
budʰaiḥ
//
Verse: 771
Halfverse: a
nyag-bʰāva-karaṇaṃ
vācā
krodʰāt
tu
\kurute
yadā
/
Halfverse: b
vr̥tta-deśa-kula-ādīnām
aślīlā
sā
budʰaiḥ
smr̥tā
//
Verse: 772
Halfverse: a
mahāpātaka-yoktrī
ca
rāga-dveṣa-karī
ca
yā
/
Halfverse: b
jāti-bʰraṃśa-kārī
vā
_atʰa
tīvrā
sā
pratʰitā
tu
vāk
//
Verse: 773
Halfverse: a
yo
_aguṇān
\kīrtayet
krodʰān
niguṇo
vā
guṇa-jñatām
/
Halfverse: b
anya-saṃjñā-anuyogī
vā
vāg-duṣṭaṃ
taṃ
naraṃ
viduḥ
//
Verse: 774
Halfverse: a
aduṣṭasya
_eva
yo
doṣān
kīrtayed
doṣa-kāraṇāt
/
Halfverse: b
anya-apadeśa-vādī
ca
vāg-duṣṭaṃ
taṃ
naraṃ
viduḥ
//
Verse: 775
Halfverse: a
mohāt
pramādāt
saṅgʰarṣāt
prītyā
ca
_uktaṃ
mayā
_iti
yat
/
Halfverse: b
na
_aham
evaṃ
punar
vakṣye
daṇḍa-ardʰaṃ
tasya
\kalpayet
//
Verse: 776
Halfverse: a
yatra
\syāt
parihāra-artʰaṃ
patitas
tena
[patitatvena]
kīrtanam
/
Halfverse: b
vacanāt
tatra
na
\syāt
tu
doṣo
yatra
\vibʰāvayet
//
Verse: 777
Halfverse: a
anyatʰā
tulya-doṣaḥ
\syān
mitʰyā
_uktau
tu
_uttamaḥ
smr̥taḥ
//
Verse: 778
Halfverse: a
mahatā
praṇidʰānena
vāg-duṣṭaṃ
\sādʰayen
naram
/
Halfverse: b
atatʰyaṃ
śrāvitaṃ
rājā
prayatnena
\vicārayet
//
Halfverse: c
anr̥ta-ākʰyāna-śīlānāṃ
jihvā-ccʰedo
viśodʰanam
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.