TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 65
Paragraph: (65)
daṇḍapāruṣyam
Verse: 779
Halfverse: a
hetu-ādibʰir
na
\paśyec
ced
daṇḍa-pāruṣya-kāraṇam
/
Halfverse: b
tatra
sākṣikr̥taṃ
ca
_eva
divyaṃ
vā
\viniyojayet
//
Verse: 780
Halfverse: a
ābʰīṣaṇena
daṇḍena
\prahared
yas
tu
mānavaḥ
/
Halfverse: b
pūrvaṃ
ca
_apīḍito
vā
_atʰa
sa
daṇḍyaḥ
parikīrtitaḥ
//
Verse: 781
Halfverse: a
karṇa-oṣṭʰa-gʰrāṇa-pāda-akṣi-jihvā-śiśna-karasya
ca
/
Halfverse: b
cʰedane
ca
_uttamo
daṇḍo
bʰedane
madʰyamo
bʰr̥guḥ
//
Verse: 782
Halfverse: a
manuṣyāṇāṃ
paśūnāṃ
ca
duḥkʰāya
prahate
sati
/
Halfverse: b
yatʰā
yatʰā
\bʰaved
duḥkʰaṃ
daṇḍaṃ
\kuryāt
tatʰā
tatʰā
//
Verse: 783
Halfverse: a
aspr̥śya-dʰūrta-dāsānāṃ
mleccʰānāṃ
pāpa-kāriṇām
/
Halfverse: b
pratiloma-prasūtānāṃ
tāḍanaṃ
na
_artʰato
damaḥ
//
Verse: 784
Halfverse: a
cʰardi-mūtra-purīṣa-ādyair
āpādyaḥ
sa
caturguṇaḥ
/
Halfverse: b
ṣaḍguṇaḥ
kāya-madʰye
\syān
mūrdʰni
tv
aṣṭaguṇaḥ
smr̥taḥ
//
Verse: 785
Halfverse: a
udgūraṇe
tu
hastasya
kāryo
dvādaśako
damaḥ
/
Halfverse: b
sa
eva
dviguṇaḥ
proktaḥ
pātaneṣu
svajātiṣu
//
Verse: 786
Halfverse: a
vāk-pāruṣye
yatʰā
_eva
_uktāḥ
prātilomya-anulomataḥ
/
Halfverse: b
tatʰā
_eva
daṇḍa-pāruṣye
pātyā
daṇḍā
yatʰā-kramam
//
Verse: 787
Halfverse: a
deha-indriya-vināśe
tu
yatʰā
daṇḍaṃ
\prakalpayet
/
Halfverse: b
tatʰā
tuṣṭi-karaṃ
deyaṃ
samuttʰānaṃ
ca
paṇḍitaiḥ
//
Halfverse: c
samuttʰāna-vyayaṃ
ca
_asau
\dadyād
āvraṇaropaṇāt
//
Verse: 788
Halfverse: a
vāg-daṇḍas
tāḍanaṃ
ca
_eva
yeṣu
_uktam
aparādʰiṣu
/
Halfverse: b
hr̥taṃ
bʰagnaṃ
pradāpyās
te
śodʰyaṃ
niḥsvais
tu
karmaṇā
//
Verse: 789
Halfverse: a
śrāntāṃs
tr̥ṣārtān
kṣudʰitān
akāle
\vāhayen
naraḥ
/
Halfverse: b
kʰara-go-mahiṣa-uṣṭra-ādīn
\prāpnuyāt
pūrva-sāhasam
//
Verse: 790
Halfverse: a
dvipaṇo
dvādaśapaṇo
vadʰe
tu
mr̥ga-pakṣiṇām
/
Halfverse: b
sarpa-mārjāra-nakula-śva-sūkara-vadʰe
nr̥ṇām
//
Verse: 791
Halfverse: a
go-kumārī-deva-paśu-mukṣāṇaṃ
vr̥ṣabʰaṃ
tatʰā
/
Halfverse: b
vāhayan
sāhasaṃ
pūrvaṃ
\prāpnuyād
uttamaṃ
vadʰaḥ
//
Verse: 792
Halfverse: a
pramāpaṇe
prāṇa-bʰr̥tāṃ
\dadyāt
tat-pratirūpakam
/
Halfverse: b
tasya
_anurūpaṃ
mūlyaṃ
vā
\dadyād
iti
\abravīn
manuḥ
//
Verse: 793
Halfverse: a
vanaspatīnāṃ
sarveṣām
upabʰogo
yatʰā
yatʰā
/
Halfverse: b
tatʰā
tatʰā
damaḥ
kāryo
hiṃsāyām
iti
dʰāraṇā
//
Verse: 794
Halfverse: a
śiṣyaṃ
krodʰena
\hanyāc
ced
ācāryo
latayā
vinā
/
Halfverse: b
yena
_atyartʰaṃ
\bʰavet
pīḍā
vādaḥ
\syāc
śiṣyataḥ
pituḥ
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.