TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 65
Previous part

Paragraph: (65) 
daṇḍapāruṣyam


Verse: 779 
Halfverse: a    hetu-ādibʰir na \paśyec ced daṇḍa-pāruṣya-kāraṇam /
Halfverse: b    
tatra sākṣikr̥taṃ ca_eva divyaṃ \viniyojayet //
Verse: 780 
Halfverse: a    
ābʰīṣaṇena daṇḍena \prahared yas tu mānavaḥ /
Halfverse: b    
pūrvaṃ ca_apīḍito _atʰa sa daṇḍyaḥ parikīrtitaḥ //
Verse: 781 
Halfverse: a    
karṇa-oṣṭʰa-gʰrāṇa-pāda-akṣi-jihvā-śiśna-karasya ca /
Halfverse: b    
cʰedane ca_uttamo daṇḍo bʰedane madʰyamo bʰr̥guḥ //
Verse: 782 
Halfverse: a    
manuṣyāṇāṃ paśūnāṃ ca duḥkʰāya prahate sati /
Halfverse: b    
yatʰā yatʰā \bʰaved duḥkʰaṃ daṇḍaṃ \kuryāt tatʰā tatʰā //
Verse: 783 
Halfverse: a    
aspr̥śya-dʰūrta-dāsānāṃ mleccʰānāṃ pāpa-kāriṇām /
Halfverse: b    
pratiloma-prasūtānāṃ tāḍanaṃ na_artʰato damaḥ //
Verse: 784 
Halfverse: a    
cʰardi-mūtra-purīṣa-ādyair āpādyaḥ sa caturguṇaḥ /
Halfverse: b    
ṣaḍguṇaḥ kāya-madʰye \syān mūrdʰni tv aṣṭaguṇaḥ smr̥taḥ //
Verse: 785 
Halfverse: a    
udgūraṇe tu hastasya kāryo dvādaśako damaḥ /
Halfverse: b    
sa eva dviguṇaḥ proktaḥ pātaneṣu svajātiṣu //
Verse: 786 
Halfverse: a    
vāk-pāruṣye yatʰā_eva_uktāḥ prātilomya-anulomataḥ /
Halfverse: b    
tatʰā_eva daṇḍa-pāruṣye pātyā daṇḍā yatʰā-kramam //
Verse: 787 
Halfverse: a    
deha-indriya-vināśe tu yatʰā daṇḍaṃ \prakalpayet /
Halfverse: b    
tatʰā tuṣṭi-karaṃ deyaṃ samuttʰānaṃ ca paṇḍitaiḥ //
Halfverse: c    
samuttʰāna-vyayaṃ ca_asau \dadyād āvraṇaropaṇāt //
Verse: 788 
Halfverse: a    
vāg-daṇḍas tāḍanaṃ ca_eva yeṣu_uktam aparādʰiṣu /
Halfverse: b    
hr̥taṃ bʰagnaṃ pradāpyās te śodʰyaṃ niḥsvais tu karmaṇā //
Verse: 789 
Halfverse: a    
śrāntāṃs tr̥ṣārtān kṣudʰitān akāle \vāhayen naraḥ /
Halfverse: b    
kʰara-go-mahiṣa-uṣṭra-ādīn \prāpnuyāt pūrva-sāhasam //
Verse: 790 
Halfverse: a    
dvipaṇo dvādaśapaṇo vadʰe tu mr̥ga-pakṣiṇām /
Halfverse: b    
sarpa-mārjāra-nakula-śva-sūkara-vadʰe nr̥ṇām //
Verse: 791 
Halfverse: a    
go-kumārī-deva-paśu-mukṣāṇaṃ vr̥ṣabʰaṃ tatʰā /
Halfverse: b    
vāhayan sāhasaṃ pūrvaṃ \prāpnuyād uttamaṃ vadʰaḥ //
Verse: 792 
Halfverse: a    
pramāpaṇe prāṇa-bʰr̥tāṃ \dadyāt tat-pratirūpakam /
Halfverse: b    
tasya_anurūpaṃ mūlyaṃ \dadyād iti \abravīn manuḥ //
Verse: 793 
Halfverse: a    
vanaspatīnāṃ sarveṣām upabʰogo yatʰā yatʰā /
Halfverse: b    
tatʰā tatʰā damaḥ kāryo hiṃsāyām iti dʰāraṇā //
Verse: 794 
Halfverse: a    
śiṣyaṃ krodʰena \hanyāc ced ācāryo latayā vinā /
Halfverse: b    
yena_atyartʰaṃ \bʰavet pīḍā vādaḥ \syāc śiṣyataḥ pituḥ //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.