TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 63
Paragraph: (63)
sīmāvivādaḥ
Verse: 732
Halfverse: a
ādʰikyaṃ
nyūnatā
ca
_aṃśe
asti-nāstitvam
eva
ca
/
Halfverse: b
abʰoga-bʰuktiḥ
sīmā
ca
ṣaṭ
bʰūvād
asya
hetavaḥ
//
Verse: 733
Halfverse: a
tasmin
bʰogaḥ
prayoktavyaḥ
sarva-sākṣiṣu
\tiṣṭʰati
/
Halfverse: b
lekʰya-ārūḍʰaś
ca
_itaraś
ca
sākṣī
mārga-dvaya-anvitaḥ
//
Verse: 734
Halfverse: a
kṣetra-vāstu-taḍāgeṣu
kūpa-upavana-setuṣu
/
Halfverse: b
dvayor
vivāde
sāmantaḥ
pratyayaḥ
sarva-vastuṣu
//
Verse: 735
Halfverse: a
sāmanta-bʰāve
_asāmantaiḥ
\kuryāt
kṣetra-ādi-nirṇayam
/
Halfverse: b
grāma-sīmāsu
ca
tatʰā
tadvan
nagara-deśayoḥ
//
Verse: 736
Halfverse: a
grāmo
grāmasya
sāmantaḥ
kṣetraṃ
kṣetrasya
kīrtitam
/
Halfverse: b
gr̥haṃ
gr̥hasya
nirdiṣṭa
samantāt
parirabʰya
hi
//
Verse: 737
Halfverse: a
teṣām
abʰāve
sāmanta-maula-vr̥ddʰa-uddʰr̥ta-ādayaḥ
/
Halfverse: b
stʰāvare
ṣaṭ-prakāre
_api
na
_atra
kāryā
vicāraṇā
//
Verse: 738
Halfverse: a
saṃsaktās
tv
atʰa
sāmantās
tat
saṃsaktās
tatʰā
_uttarāḥ
/
Halfverse: b
saṃsakta-sakta-saṃsaktāḥ
padma-ākārāḥ
prakīrtitāḥ
//
Verse: 739
Halfverse: a
sva-artʰa-siddʰau
praduṣṭeṣu
sāmanteṣv
artʰa-gauravāt
/
Halfverse: b
tat-saṃsaktais
tu
kartavya
uddʰāro
na
_atra
saṃśayaḥ
//
Verse: 740
Halfverse: a
saṃsakta-sakta-doṣe
tu
tat-saṃsaktāḥ
prakīrtitāḥ
/
Halfverse: b
kartavyā
na
praduṣṭās
tu
rājñā
dʰarmaṃ
vijānatā
//
Verse: 741
Halfverse: a
na
_ajñānena
hi
\mucyante
sāmantā
nirṇayaṃ
prati
/
Halfverse: b
ajñāna-uktau
daṇḍayitvā
punaḥ
sīmāṃ
\vicārayet
/
Halfverse: c
kīrtite
yadi
bʰedaḥ
\syād
daṇḍyās
tu
_uttama-sāhasam
//
Verse: 742
Halfverse: a
tyaktvā
duṣṭāṃs
tu
sāmantān
anyān
maulādibʰiḥ
saha
/
Halfverse: b
saṃmiśraya
\kārayet
sīmām
evaṃ
dʰarmavido
viduḥ
//
Verse: 743
Halfverse: a
ye
tatra
pūrvaṃ
sāmantāḥ
paścād
deśa-antaraṃ
gatāḥ
/
Halfverse: b
tan-mūlatvāt
tu
te
maulā
r̥ṣibʰiḥ
saṃprakīrtitāḥ
//
Verse: 744
Halfverse: a
niṣpādyamānaṃ
yair
dr̥ṣṭaṃ
tat
kāryaṃ
nr̥guṇa-anvitaiḥ
/
Halfverse: b
vr̥ddʰā
vā
yadi
vā
_avr̥ddʰās
te
vr̥ddʰāḥ
parikīrtitāḥ
//
Verse: 745
Halfverse: a
upaśravaṇa-saṃbʰoga-kārya-ākʰyāna-upacihnitāḥ
/
Halfverse: b
\uddʰaranti
tato
yasmād
uddʰr̥tās
te
tataḥ
smr̥taḥ
//
Verse: 746
Halfverse: a
sāmantāḥ
sādʰanaṃ
pūrvam
aniṣṭa-uktau
guṇa-anvitāḥ
/
Halfverse: b
dviguṇās
tu
_uttarā
jñeyā
tato
_anye
triguṇā
matāḥ
//
Verse: 747
Halfverse: a
eko
yadvan
\nayet
sīmām
ubʰayor
īpsitaḥ
kvacit
/
Halfverse: b
mastake
kṣitim
āropya
rakta-vāsāḥ
samāhitāḥ
//
Verse: 748
Halfverse: a
bʰaya-varjita-bʰūpena
sarva-abʰāve
svayaṃkr̥tā
//
Verse: 749
Halfverse: a
kṣetra-kūpa-taḍāgānāṃ
kedāra-arāmayor
api
/
Halfverse: b
gr̥ha-prāsāda-avasatʰa-nr̥pa-devagr̥heṣu
ca
//
Verse: 750
Halfverse: a
bahūnāṃ
tu
gr̥hītānāṃ
na
sarve
nirṇayaṃ
yadi
/
Halfverse: b
\kuryur
bʰayād
vā
lobʰād
vā
dāpyās
tu
_uttama-sāhasam
//
Verse: 751
Halfverse: a
sīmācaṅ-kramaṇe
kośe
pāda-sparśe
tatʰā
_eva
ca
/
Halfverse: b
tri-pakṣa-pakṣa-saptāhaṃ
daiva-rājikam
\iṣyate
//
Verse: 752
Halfverse: a
mekʰalā-bʰrama-niṣkāsa-gavākṣān
na
_uparodʰayet
/
Halfverse: b
praṇālīṃ
gr̥havāstuṃ
ca
pīḍayan
daṇḍa-bʰāg
\bʰavet
//
Verse: 753
Halfverse: a
niveśa-samayād
ūrdʰvaṃ
na
_ete
yojyāḥ
kadācana
/
Halfverse: b
dr̥ṣṭi-pātaṃ
praṇālīṃ
ca
na
\kuryāt
paraveśmamu
//
Verse: 754
Halfverse: a
viṣ-mūtra-udaka-vapraṃ
ca
vahni-śvabʰra-niveśanam
/
Halfverse: b
aratni-dvayam
utsr̥jya
para-kuḍyān
\niveśayet
//
Verse: 755
Halfverse: a
sarve
janāḥ
sadā
yena
prayānti
sa
catuṣ-patʰaḥ
/
Halfverse: b
aniruddʰo
yatʰā-kālaṃ
rāja-mārgaḥ
sa
\ucyate
//
Verse: 756
Halfverse: a
na
tatra
\ropayet
kiṃcin
na
_upahanyāt
tu
kenacit
/
Halfverse: b
guru-ācārya-nr̥pa-ādīnāṃ
mārga-ādānāt
tu
daṇḍa-bʰāk
//
Verse: 757
Halfverse: a
yas
tatra
saṃkara-śvabʰrān
vr̥kṣa-āropaṇam
eva
ca
/
Halfverse: b
kāmāt
purīṣaṃ
\kuryāc
ca
tasya
daṇḍas
tu
māṣakaḥ
//
Verse: 758
Halfverse: a
taṭāka-udyāna-tīrtʰāni
yo
_amedʰyena
\vināśayet
/
Halfverse: b
amedʰyaṃ
śodʰayitvā
tu
\daṇḍayet
pūrva-sāhasam
//
Verse: 759
Halfverse: a
\dūṣayet
siddʰa-tīrtʰāni
stʰāpitāni
mahātmabʰiḥ
/
Halfverse: b
puṇyāni
pāvanīyāni
\prāpnuyāt
pūrva-sāhasam
//
Verse: 760
Halfverse: a
sīmā-madʰye
tu
jātānāṃ
vr̥kṣāṇāṃ
kṣetrayor
dvayoḥ
/
Halfverse: b
pʰalaṃ
puṣpaṃ
ca
sāmānyaṃ
kṣetra-svāmiṣu
\nirdiśet
//
Verse: 761
Halfverse: a
anya-kṣetre
tu
jātānāṃ
śākʰā
yatra
_anya-saṃśritāḥ
/
Halfverse: b
svāminaṃ
taṃ
\vijānīyād
yasya
kṣetreṣu
saṃśritāḥ
//
Verse: 762
Halfverse: a
asvāmi-anumatena
_eva
saṃskāraṃ
\kurute
tu
yaḥ
/
Halfverse: b
gr̥ha-udyāna-taṭākānāṃ
saṃskartā
\labʰate
na
tu
//
Verse: 763
Halfverse: a
vyayaṃ
svāmini
cāyāte
na
nivedya
nr̥pe
yadi
/
Halfverse: b
atʰa
_avedya
prayuktas
tu
tad-gataṃ
\labʰate
vyayam
//
Verse: 764
Halfverse: a
aśaktito
na
\dadyāc
cet
kʰila-artʰo
yat
kr̥to
vyayaḥ
/
Halfverse: b
tad-aṣṭa-bʰāga-hīnaṃ
tu
karṣakaḥ
pʰalam
\āpnuyāt
//
Halfverse: c
varṣāṇi
aṣṭau
sa
bʰoktā
\syāt
parataḥ
svāmine
tu
tat
//
Verse: 765
Halfverse: a
aśakta-preta-naṣṭeṣu
kṣetrikeṣu
anivāritaḥ
/
Halfverse: b
kṣetraṃ
ced
vikr̥ṣet
kaścid
\aśnuvīta
sa
tat-pʰalam
//
Verse: 766
Halfverse: a
vikr̥ṣyamāṇe
kṣetre
ca
kṣetrikaḥ
punar
\āvrajet
/
Halfverse: b
śīla-upacāraṃ
[kʰila-upacāraṃ
?]
tat
sarvaṃ
dattvā
kṣetram
\avāpnuyāt
//
Verse: 767
Halfverse: a
tad-aṣṭa-bʰāga-apacayād
yāvat
sapta
gatāḥ
samāḥ
/
Halfverse: b
samāpte
_aṣṭame
varṣe
bʰukta-kṣetraṃ
\labʰeta
saḥ
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.