TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 63
Previous part

Paragraph: (63) 
sīmāvivādaḥ


Verse: 732 
Halfverse: a    ādʰikyaṃ nyūnatā ca_aṃśe asti-nāstitvam eva ca /
Halfverse: b    
abʰoga-bʰuktiḥ sīmā ca ṣaṭ bʰūvād asya hetavaḥ //
Verse: 733 
Halfverse: a    
tasmin bʰogaḥ prayoktavyaḥ sarva-sākṣiṣu \tiṣṭʰati /
Halfverse: b    
lekʰya-ārūḍʰaś ca_itaraś ca sākṣī mārga-dvaya-anvitaḥ //
Verse: 734 
Halfverse: a    
kṣetra-vāstu-taḍāgeṣu kūpa-upavana-setuṣu /
Halfverse: b    
dvayor vivāde sāmantaḥ pratyayaḥ sarva-vastuṣu //
Verse: 735 
Halfverse: a    
sāmanta-bʰāve_asāmantaiḥ \kuryāt kṣetra-ādi-nirṇayam /
Halfverse: b    
grāma-sīmāsu ca tatʰā tadvan nagara-deśayoḥ //
Verse: 736 
Halfverse: a    
grāmo grāmasya sāmantaḥ kṣetraṃ kṣetrasya kīrtitam /
Halfverse: b    
gr̥haṃ gr̥hasya nirdiṣṭa samantāt parirabʰya hi //
Verse: 737 
Halfverse: a    
teṣām abʰāve sāmanta-maula-vr̥ddʰa-uddʰr̥ta-ādayaḥ /
Halfverse: b    
stʰāvare ṣaṭ-prakāre_api na_atra kāryā vicāraṇā //
Verse: 738 
Halfverse: a    
saṃsaktās tv atʰa sāmantās tat saṃsaktās tatʰā_uttarāḥ /
Halfverse: b    
saṃsakta-sakta-saṃsaktāḥ padma-ākārāḥ prakīrtitāḥ //
Verse: 739 
Halfverse: a    
sva-artʰa-siddʰau praduṣṭeṣu sāmanteṣv artʰa-gauravāt /
Halfverse: b    
tat-saṃsaktais tu kartavya uddʰāro na_atra saṃśayaḥ //
Verse: 740 
Halfverse: a    
saṃsakta-sakta-doṣe tu tat-saṃsaktāḥ prakīrtitāḥ /
Halfverse: b    
kartavyā na praduṣṭās tu rājñā dʰarmaṃ vijānatā //
Verse: 741 
Halfverse: a    
na_ajñānena hi \mucyante sāmantā nirṇayaṃ prati /
Halfverse: b    
ajñāna-uktau daṇḍayitvā punaḥ sīmāṃ \vicārayet /
Halfverse: c    
kīrtite yadi bʰedaḥ \syād daṇḍyās tu_uttama-sāhasam //
Verse: 742 
Halfverse: a    
tyaktvā duṣṭāṃs tu sāmantān anyān maulādibʰiḥ saha /
Halfverse: b    
saṃmiśraya \kārayet sīmām evaṃ dʰarmavido viduḥ //
Verse: 743 
Halfverse: a    
ye tatra pūrvaṃ sāmantāḥ paścād deśa-antaraṃ gatāḥ /
Halfverse: b    
tan-mūlatvāt tu te maulā r̥ṣibʰiḥ saṃprakīrtitāḥ //
Verse: 744 
Halfverse: a    
niṣpādyamānaṃ yair dr̥ṣṭaṃ tat kāryaṃ nr̥guṇa-anvitaiḥ /
Halfverse: b    
vr̥ddʰā yadi _avr̥ddʰās te vr̥ddʰāḥ parikīrtitāḥ //
Verse: 745 
Halfverse: a    
upaśravaṇa-saṃbʰoga-kārya-ākʰyāna-upacihnitāḥ /
Halfverse: b    
\uddʰaranti tato yasmād uddʰr̥tās te tataḥ smr̥taḥ //
Verse: 746 
Halfverse: a    
sāmantāḥ sādʰanaṃ pūrvam aniṣṭa-uktau guṇa-anvitāḥ /
Halfverse: b    
dviguṇās tu_uttarā jñeyā tato_anye triguṇā matāḥ //
Verse: 747 
Halfverse: a    
eko yadvan \nayet sīmām ubʰayor īpsitaḥ kvacit /
Halfverse: b    
mastake kṣitim āropya rakta-vāsāḥ samāhitāḥ //
Verse: 748 
Halfverse: a    
bʰaya-varjita-bʰūpena sarva-abʰāve svayaṃkr̥tā //
Verse: 749 
Halfverse: a    
kṣetra-kūpa-taḍāgānāṃ kedāra-arāmayor api /
Halfverse: b    
gr̥ha-prāsāda-avasatʰa-nr̥pa-devagr̥heṣu ca //
Verse: 750 
Halfverse: a    
bahūnāṃ tu gr̥hītānāṃ na sarve nirṇayaṃ yadi /
Halfverse: b    
\kuryur bʰayād lobʰād dāpyās tu_uttama-sāhasam //
Verse: 751 
Halfverse: a    
sīmācaṅ-kramaṇe kośe pāda-sparśe tatʰā_eva ca /
Halfverse: b    
tri-pakṣa-pakṣa-saptāhaṃ daiva-rājikam \iṣyate //
Verse: 752 
Halfverse: a    
mekʰalā-bʰrama-niṣkāsa-gavākṣān na_uparodʰayet /
Halfverse: b    
praṇālīṃ gr̥havāstuṃ ca pīḍayan daṇḍa-bʰāg \bʰavet //
Verse: 753 
Halfverse: a    
niveśa-samayād ūrdʰvaṃ na_ete yojyāḥ kadācana /
Halfverse: b    
dr̥ṣṭi-pātaṃ praṇālīṃ ca na \kuryāt paraveśmamu //
Verse: 754 
Halfverse: a    
viṣ-mūtra-udaka-vapraṃ ca vahni-śvabʰra-niveśanam /
Halfverse: b    
aratni-dvayam utsr̥jya para-kuḍyān \niveśayet //
Verse: 755 
Halfverse: a    
sarve janāḥ sadā yena prayānti sa catuṣ-patʰaḥ /
Halfverse: b    
aniruddʰo yatʰā-kālaṃ rāja-mārgaḥ sa \ucyate //
Verse: 756 
Halfverse: a    
na tatra \ropayet kiṃcin na_upahanyāt tu kenacit /
Halfverse: b    
guru-ācārya-nr̥pa-ādīnāṃ mārga-ādānāt tu daṇḍa-bʰāk //
Verse: 757 
Halfverse: a    
yas tatra saṃkara-śvabʰrān vr̥kṣa-āropaṇam eva ca /
Halfverse: b    
kāmāt purīṣaṃ \kuryāc ca tasya daṇḍas tu māṣakaḥ //
Verse: 758 
Halfverse: a    
taṭāka-udyāna-tīrtʰāni yo_amedʰyena \vināśayet /
Halfverse: b    
amedʰyaṃ śodʰayitvā tu \daṇḍayet pūrva-sāhasam //
Verse: 759 
Halfverse: a    
\dūṣayet siddʰa-tīrtʰāni stʰāpitāni mahātmabʰiḥ /
Halfverse: b    
puṇyāni pāvanīyāni \prāpnuyāt pūrva-sāhasam //
Verse: 760 
Halfverse: a    
sīmā-madʰye tu jātānāṃ vr̥kṣāṇāṃ kṣetrayor dvayoḥ /
Halfverse: b    
pʰalaṃ puṣpaṃ ca sāmānyaṃ kṣetra-svāmiṣu \nirdiśet //
Verse: 761 
Halfverse: a    
anya-kṣetre tu jātānāṃ śākʰā yatra_anya-saṃśritāḥ /
Halfverse: b    
svāminaṃ taṃ \vijānīyād yasya kṣetreṣu saṃśritāḥ //
Verse: 762 
Halfverse: a    
asvāmi-anumatena_eva saṃskāraṃ \kurute tu yaḥ /
Halfverse: b    
gr̥ha-udyāna-taṭākānāṃ saṃskartā \labʰate na tu //
Verse: 763 
Halfverse: a    
vyayaṃ svāmini cāyāte na nivedya nr̥pe yadi /
Halfverse: b    
atʰa_avedya prayuktas tu tad-gataṃ \labʰate vyayam //
Verse: 764 
Halfverse: a    
aśaktito na \dadyāc cet kʰila-artʰo yat kr̥to vyayaḥ /
Halfverse: b    
tad-aṣṭa-bʰāga-hīnaṃ tu karṣakaḥ pʰalam \āpnuyāt //
Halfverse: c    
varṣāṇi aṣṭau sa bʰoktā \syāt parataḥ svāmine tu tat //
Verse: 765 
Halfverse: a    
aśakta-preta-naṣṭeṣu kṣetrikeṣu anivāritaḥ /
Halfverse: b    
kṣetraṃ ced vikr̥ṣet kaścid \aśnuvīta sa tat-pʰalam //
Verse: 766 
Halfverse: a    
vikr̥ṣyamāṇe kṣetre ca kṣetrikaḥ punar \āvrajet /
Halfverse: b    
śīla-upacāraṃ [kʰila-upacāraṃ?] tat sarvaṃ dattvā kṣetram \avāpnuyāt //
Verse: 767 
Halfverse: a    
tad-aṣṭa-bʰāga-apacayād yāvat sapta gatāḥ samāḥ /
Halfverse: b    
samāpte_aṣṭame varṣe bʰukta-kṣetraṃ \labʰeta saḥ //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.