TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 62
Paragraph: (62)
abʰyupetyāśuśrūṣā
Verse: 713
Halfverse: a
yas
tu
na
\grāhayec
śilpaṃ
karmāṇi
anyāni
\kārayet
/
Halfverse: b
\prāpnuyāt
sāhasaṃ
pūrvaṃ
tasmāc
śiṣyo
\nivartate
//
Verse: 714
Halfverse: a
śikṣito
_api
śritaṃ
kāmam
antevāsī
\samācaret
/
Halfverse: b
tatra
karma
ca
yat
\kuryād
ācāryasya
_eva
tat
pʰalam
//
Verse: 715
Halfverse: a
svatantrasya
_ātmano
dānād
dāsatvaṃ
dāravad
bʰr̥guḥ
/
Halfverse: b
triṣu
varṇeṣu
vijñeyaṃ
dāsyaṃ
viprasya
na
kvacit
//
Verse: 716
Halfverse: a
varṇānām
anulāmyena
dāsyaṃ
na
pratilomataḥ
/
Halfverse: b
rājanya-vaiśya-śūdrāṇāṃ
tyajatāṃ
hi
svatantratām
//
Verse: 717
Halfverse: a
samavarṇo
_api
vipraṃ
tu
dāsatvaṃ
na
_eva
\kārayet
/
Halfverse: b
brāhmaṇasya
hi
dāsatvān
nr̥pa-tejo
\vihanyate
//
Verse: 718
Halfverse: a
kṣatra-viś-śūdra-dʰarmas
tu
samavarṇe
kadācana
/
Halfverse: b
\kārayed
dāsa-karmāṇi
brāhmaṇaṃ
na
br̥haspatiḥ
//
Verse: 719
Halfverse: a
śīla-adʰyayana-saṃpanne
tadūnaṃ
karma
kāmataḥ
/
Halfverse: b
tatra
_api
nāśubʰaṃ
kiṃcit
\prakurvīta
dvijottamaḥ
//
Verse: 720
Halfverse: a
viṣ-mūtra-unmārjanaṃ
ca
_eva
nagnatva-parimardanam
/
Halfverse: b
prāyo
dāsī-sutāḥ
\kuryur
gava-ādi-grahaṇaṃ
ca
yat
//
Verse: 721
Halfverse: a
pravrajyā-vasitā
yatra
trayo
varṇā
dvija-ādayaḥ
/
Halfverse: b
nirvāsaṃ
\kārayed
vipraṃ
dāsatvaṃ
kṣatraviḍ
nr̥paḥ
//
Verse: 722
Halfverse: a
śūdraṃ
tu
\kārayed
dāsaṃ
krītam
akrītam
eva
vā
/
Halfverse: b
dāsyāya
_eva
hi
sr̥ṣṭaḥ
sa
svayam
eva
svayam
bʰuvā
//
Verse: 723
Halfverse: a
svadāsīṃ
yas
tu
\saṃgaccʰet
prasūtā
ca
\bʰavet
tataḥ
/
Halfverse: b
avekṣya
bījaṃ
kāryā
\syān
na
dāsī
sānvayā
tu
sā
//
Verse: 724
Halfverse: a
dāsasya
tu
dʰanaṃ
yat
\syāt
svāmī
tasya
prabʰuḥ
smr̥taḥ
/
Halfverse: b
prakāśaṃ
vikrayād
yat
tu
na
svāmī
dʰanam
\arhati
//
Verse: 725
Halfverse: a
dāsena
_ūḍʰā
svadāsī
yā
sā
_api
dāsītvam
\āpnuyāt
/
Halfverse: b
yasmād
bʰartā
prabʰus
tasyāḥ
svāmi-adʰīnaḥ
prabʰur
yataḥ
//
Verse: 726
Halfverse: a
\ādadyād
brāhmaṇīṃ
yas
tu
\cikrīṇīta
tatʰā
_eva
ca
/
Halfverse: b
rājñā
tad
akr̥taṃ
kāryaṃ
daṇḍyā
\syuḥ
sarva
eva
te
//
Verse: 727
Halfverse: a
kāmāt
tu
saṃśritāṃ
yas
tu
dāsīṃ
\kuryāt
kula-striyam
/
Halfverse: b
\saṃkrāmayeta
vā
_anyatra
daṇḍyas
tac
ca
_akr̥taṃ
\bʰavet
//
Verse: 728
Halfverse: a
bāla-dʰātrīm
adāsīṃ
ca
dāsīm
iva
bʰunakti
yaḥ
/
Halfverse: b
paricāraka-patnīṃ
vā
\prāpnuyāt
pūrva-sāhasam
//
Verse: 729
Halfverse: a
vikrośamānāṃ
yo
bʰaktāṃ
dāsīṃ
vikretum
\iccʰati
/
Halfverse: b
anāpadistʰaḥ
śaktaḥ
san
\prāpnuyād
dviśataṃ
damam
//
Verse: 730
Halfverse: a
tava
_aham
iti
ca
_ātmānaṃ
yo
_asvatantraḥ
\prayaccʰati
/
Halfverse: b
na
sa
taṃ
\prāpnuyāt
kāmaṃ
pūrva-svāmī
\labʰeta
tam
//
Verse: 731
Halfverse: a
pravrajyā-vasito
dāso
moktavyaś
ca
na
kenacit
/
Halfverse: b
anākāla-bʰr̥to
dāsyān
\mucyate
goyugaṃ
\dadat
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.