TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 62
Previous part

Paragraph: (62) 
abʰyupetyāśuśrūṣā


Verse: 713 
Halfverse: a    yas tu na \grāhayec śilpaṃ karmāṇi anyāni \kārayet /
Halfverse: b    
\prāpnuyāt sāhasaṃ pūrvaṃ tasmāc śiṣyo \nivartate //
Verse: 714 
Halfverse: a    
śikṣito_api śritaṃ kāmam antevāsī \samācaret /
Halfverse: b    
tatra karma ca yat \kuryād ācāryasya_eva tat pʰalam //
Verse: 715 
Halfverse: a    
svatantrasya_ātmano dānād dāsatvaṃ dāravad bʰr̥guḥ /
Halfverse: b    
triṣu varṇeṣu vijñeyaṃ dāsyaṃ viprasya na kvacit //
Verse: 716 
Halfverse: a    
varṇānām anulāmyena dāsyaṃ na pratilomataḥ /
Halfverse: b    
rājanya-vaiśya-śūdrāṇāṃ tyajatāṃ hi svatantratām //
Verse: 717 
Halfverse: a    
samavarṇo_api vipraṃ tu dāsatvaṃ na_eva \kārayet /
Halfverse: b    
brāhmaṇasya hi dāsatvān nr̥pa-tejo \vihanyate //
Verse: 718 
Halfverse: a    
kṣatra-viś-śūdra-dʰarmas tu samavarṇe kadācana /
Halfverse: b    
\kārayed dāsa-karmāṇi brāhmaṇaṃ na br̥haspatiḥ //
Verse: 719 
Halfverse: a    
śīla-adʰyayana-saṃpanne tadūnaṃ karma kāmataḥ /
Halfverse: b    
tatra_api nāśubʰaṃ kiṃcit \prakurvīta dvijottamaḥ //
Verse: 720 
Halfverse: a    
viṣ-mūtra-unmārjanaṃ ca_eva nagnatva-parimardanam /
Halfverse: b    
prāyo dāsī-sutāḥ \kuryur gava-ādi-grahaṇaṃ ca yat //
Verse: 721 
Halfverse: a    
pravrajyā-vasitā yatra trayo varṇā dvija-ādayaḥ /
Halfverse: b    
nirvāsaṃ \kārayed vipraṃ dāsatvaṃ kṣatraviḍ nr̥paḥ //
Verse: 722 
Halfverse: a    
śūdraṃ tu \kārayed dāsaṃ krītam akrītam eva /
Halfverse: b    
dāsyāya_eva hi sr̥ṣṭaḥ sa svayam eva svayam bʰuvā //
Verse: 723 
Halfverse: a    
svadāsīṃ yas tu \saṃgaccʰet prasūtā ca \bʰavet tataḥ /
Halfverse: b    
avekṣya bījaṃ kāryā \syān na dāsī sānvayā tu //
Verse: 724 
Halfverse: a    
dāsasya tu dʰanaṃ yat \syāt svāmī tasya prabʰuḥ smr̥taḥ /
Halfverse: b    
prakāśaṃ vikrayād yat tu na svāmī dʰanam \arhati //
Verse: 725 
Halfverse: a    
dāsena_ūḍʰā svadāsī _api dāsītvam \āpnuyāt /
Halfverse: b    
yasmād bʰartā prabʰus tasyāḥ svāmi-adʰīnaḥ prabʰur yataḥ //
Verse: 726 
Halfverse: a    
\ādadyād brāhmaṇīṃ yas tu \cikrīṇīta tatʰā_eva ca /
Halfverse: b    
rājñā tad akr̥taṃ kāryaṃ daṇḍyā \syuḥ sarva eva te //
Verse: 727 
Halfverse: a    
kāmāt tu saṃśritāṃ yas tu dāsīṃ \kuryāt kula-striyam /
Halfverse: b    
\saṃkrāmayeta _anyatra daṇḍyas tac ca_akr̥taṃ \bʰavet //
Verse: 728 
Halfverse: a    
bāla-dʰātrīm adāsīṃ ca dāsīm iva bʰunakti yaḥ /
Halfverse: b    
paricāraka-patnīṃ \prāpnuyāt pūrva-sāhasam //
Verse: 729 
Halfverse: a    
vikrośamānāṃ yo bʰaktāṃ dāsīṃ vikretum \iccʰati /
Halfverse: b    
anāpadistʰaḥ śaktaḥ san \prāpnuyād dviśataṃ damam //
Verse: 730 
Halfverse: a    
tava_aham iti ca_ātmānaṃ yo_asvatantraḥ \prayaccʰati /
Halfverse: b    
na sa taṃ \prāpnuyāt kāmaṃ pūrva-svāmī \labʰeta tam //
Verse: 731 
Halfverse: a    
pravrajyā-vasito dāso moktavyaś ca na kenacit /
Halfverse: b    
anākāla-bʰr̥to dāsyān \mucyate goyugaṃ \dadat //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.