TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 56
Previous part

Paragraph: (56) 
dattānapākarma dattāpradānikaṃ


Verse: 638 
Halfverse: a    vikrayaṃ ca_eva dānaṃ ca na neyāḥ \syur aniccʰavaḥ /
Halfverse: b    
dārāḥ putrāś ca sarvasvam ātmanā_eva tu \yojayet //
Verse: 639 
Halfverse: a    
āpat-kāle tu kartavyaṃ dānaṃ vikraya eva /
Halfverse: b    
anyatʰā na \pravarteta iti śāstra-viniścayaḥ //
Verse: 640 
Halfverse: a    
sarvasva-gr̥ha-varjaṃ tu kuṭumba-bʰaraṇa-adʰikam /
Halfverse: b    
yad dravyaṃ tat svakaṃ deyam adeyaṃ \syād ato_anyatʰā //
Verse: 641 
Halfverse: a    
ataś ca suta-dārāṇāṃ vaśitvaṃ tv anuśāsane /
Halfverse: b    
vikraye ca_eva dāne ca vaśitvaṃ na sute pituḥ //
Verse: 642 
Halfverse: a    
sveccʰayā yaḥ pratiśrutya brāhmaṇāya pratigraham /
Halfverse: b    
na \dadyād r̥ṇava dāpyaḥ \prāpnuyāt pūrva-sāhasam //
Verse: 643 
Halfverse: a    
pratiśrutasya_ādānena dattasya_āccʰādanena ca /
Halfverse: b    
kalpa-koṭi-śataṃ martyas tiryag-yonau ca \jāyate //
Verse: 644 
Halfverse: a    
avijñāta-upalabdʰi-artʰaṃ dānaṃ yatra nirūpitam /
Halfverse: b    
upalabdʰi-kriyā-labdʰaṃ bʰr̥tiḥ parikīrtitā //
Verse: 645 
Halfverse: a    
bʰaya-trāṇāya rakṣa-artʰaṃ tatʰā kārya-prasādʰanāt /
Halfverse: b    
anena vidʰinā labdʰaṃ \vidyāt pratyupakārataḥ //
Verse: 646 
Halfverse: a    
prāṇa-saṃśayam āpannaṃ yo mām \uttārayed itaḥ /
Halfverse: b    
sarvasvaṃ tasya \dāsyāmi_ity ukte_api na tatʰā \bʰavet //
Verse: 647 
Halfverse: a    
kāma-krodʰa-asvatantra-arta-klība-unmatta-pramohitaiḥ /
Halfverse: b    
vyatyāsa-parihāsāc ca yad dattaṃ tat punar \haret //
Verse: 648 
Halfverse: a    
tu kāryasya siddʰi-artʰam utkocā \syāt pratiśrutā /
Halfverse: b    
tasminn api pasiddʰe_artʰe na deyā \syāt katʰaṃcana //
Verse: 649 
Halfverse: a    
atʰa prāg eva dattā \syāt pratidāpyas tatʰā balāt /
Halfverse: b    
daṇḍaṃ ca_ekādaśa-guṇam āhur gārgīya-mānavāḥ //
Verse: 650 
Halfverse: a    
stena-sāhasika-udvr̥tta-pārajāyika-śaṃsanāt /
Halfverse: b    
darśanād vr̥tta-naṣṭasya tatʰā-satya-pravartanāt //
Verse: 651 
Halfverse: a    
prāptam etais tu yat kiṃcit tad utkoca-ākʰyam \ucyate /
Halfverse: b    
na dātā tatra daṇḍyaḥ \syān madʰya-stʰaś ca_eva doṣabʰāk //
Verse: 652 
Halfverse: a    
niyukto yas tu kāryeṣu sa ced utkocam \āpnuyāt /
Halfverse: b    
sa dāpyas tad-dʰanaṃ kr̥tsnaṃ damaś ca_ekādaśa-adʰikam //
Verse: 653 
Halfverse: a    
aniyuktas tu kārya-artʰam utkocaṃ yam \avāpnuyāt /
Halfverse: b    
kr̥ta-pratyupakāra-artʰas tasya doṣo na \vidyate //
Verse: 654 
Halfverse: a    
svastʰena_artena dattaṃ śrāvritaṃ dʰarma-kāraṇāt /
Halfverse: b    
adattvā tu mr̥te dāpyas tat-suto na_atra saṃśayaḥ //
Verse: 655 
Halfverse: a    
yoga-ādʰamana-vikrītaṃ yoga-dāna-patigraham /
Halfverse: b    
yasya _api upadʰiṃ \paśyet tat sarvaṃ \vinivartayet //
Verse: 656 
Halfverse: a    
bʰr̥ta-avaniścitāyāṃ tu daśa-bʰāagam \avāpnuyāt /
Halfverse: b    
lābʰa-govīrya-sasyānāṃ vaṇig-gopa-kr̥ṣī-valāḥ //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.