TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 56
Paragraph: (56)
dattānapākarma
dattāpradānikaṃ
vā
Verse: 638
Halfverse: a
vikrayaṃ
ca
_eva
dānaṃ
ca
na
neyāḥ
\syur
aniccʰavaḥ
/
Halfverse: b
dārāḥ
putrāś
ca
sarvasvam
ātmanā
_eva
tu
\yojayet
//
Verse: 639
Halfverse: a
āpat-kāle
tu
kartavyaṃ
dānaṃ
vikraya
eva
vā
/
Halfverse: b
anyatʰā
na
\pravarteta
iti
śāstra-viniścayaḥ
//
Verse: 640
Halfverse: a
sarvasva-gr̥ha-varjaṃ
tu
kuṭumba-bʰaraṇa-adʰikam
/
Halfverse: b
yad
dravyaṃ
tat
svakaṃ
deyam
adeyaṃ
\syād
ato
_anyatʰā
//
Verse: 641
Halfverse: a
ataś
ca
suta-dārāṇāṃ
vaśitvaṃ
tv
anuśāsane
/
Halfverse: b
vikraye
ca
_eva
dāne
ca
vaśitvaṃ
na
sute
pituḥ
//
Verse: 642
Halfverse: a
sveccʰayā
yaḥ
pratiśrutya
brāhmaṇāya
pratigraham
/
Halfverse: b
na
\dadyād
r̥ṇava
dāpyaḥ
\prāpnuyāt
pūrva-sāhasam
//
Verse: 643
Halfverse: a
pratiśrutasya
_ādānena
dattasya
_āccʰādanena
ca
/
Halfverse: b
kalpa-koṭi-śataṃ
martyas
tiryag-yonau
ca
\jāyate
//
Verse: 644
Halfverse: a
avijñāta-upalabdʰi-artʰaṃ
dānaṃ
yatra
nirūpitam
/
Halfverse: b
upalabdʰi-kriyā-labdʰaṃ
sā
bʰr̥tiḥ
parikīrtitā
//
Verse: 645
Halfverse: a
bʰaya-trāṇāya
rakṣa-artʰaṃ
tatʰā
kārya-prasādʰanāt
/
Halfverse: b
anena
vidʰinā
labdʰaṃ
\vidyāt
pratyupakārataḥ
//
Verse: 646
Halfverse: a
prāṇa-saṃśayam
āpannaṃ
yo
mām
\uttārayed
itaḥ
/
Halfverse: b
sarvasvaṃ
tasya
\dāsyāmi
_ity
ukte
_api
na
tatʰā
\bʰavet
//
Verse: 647
Halfverse: a
kāma-krodʰa-asvatantra-arta-klība-unmatta-pramohitaiḥ
/
Halfverse: b
vyatyāsa-parihāsāc
ca
yad
dattaṃ
tat
punar
\haret
//
Verse: 648
Halfverse: a
yā
tu
kāryasya
siddʰi-artʰam
utkocā
\syāt
pratiśrutā
/
Halfverse: b
tasminn
api
pasiddʰe
_artʰe
na
deyā
\syāt
katʰaṃcana
//
Verse: 649
Halfverse: a
atʰa
prāg
eva
dattā
\syāt
pratidāpyas
tatʰā
balāt
/
Halfverse: b
daṇḍaṃ
ca
_ekādaśa-guṇam
āhur
gārgīya-mānavāḥ
//
Verse: 650
Halfverse: a
stena-sāhasika-udvr̥tta-pārajāyika-śaṃsanāt
/
Halfverse: b
darśanād
vr̥tta-naṣṭasya
tatʰā-satya-pravartanāt
//
Verse: 651
Halfverse: a
prāptam
etais
tu
yat
kiṃcit
tad
utkoca-ākʰyam
\ucyate
/
Halfverse: b
na
dātā
tatra
daṇḍyaḥ
\syān
madʰya-stʰaś
ca
_eva
doṣabʰāk
//
Verse: 652
Halfverse: a
niyukto
yas
tu
kāryeṣu
sa
ced
utkocam
\āpnuyāt
/
Halfverse: b
sa
dāpyas
tad-dʰanaṃ
kr̥tsnaṃ
damaś
ca
_ekādaśa-adʰikam
//
Verse: 653
Halfverse: a
aniyuktas
tu
kārya-artʰam
utkocaṃ
yam
\avāpnuyāt
/
Halfverse: b
kr̥ta-pratyupakāra-artʰas
tasya
doṣo
na
\vidyate
//
Verse: 654
Halfverse: a
svastʰena
_artena
vā
dattaṃ
śrāvritaṃ
dʰarma-kāraṇāt
/
Halfverse: b
adattvā
tu
mr̥te
dāpyas
tat-suto
na
_atra
saṃśayaḥ
//
Verse: 655
Halfverse: a
yoga-ādʰamana-vikrītaṃ
yoga-dāna-patigraham
/
Halfverse: b
yasya
vā
_api
upadʰiṃ
\paśyet
tat
sarvaṃ
\vinivartayet
//
Verse: 656
Halfverse: a
bʰr̥ta-avaniścitāyāṃ
tu
daśa-bʰāagam
\avāpnuyāt
/
Halfverse: b
lābʰa-govīrya-sasyānāṃ
vaṇig-gopa-kr̥ṣī-valāḥ
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.