TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 55
Previous part

Paragraph: (55) 
sambʰūyasamuttʰānam


Verse: 624 
Halfverse: a    samavetās tu ye kecic śalpino vaṇijo_api /
Halfverse: b    
avibʰajya pr̥tʰag-bʰūtaiḥ prāptaṃ tatra pʰalaṃ samam //
Verse: 625 
Halfverse: a    
bʰāṇḍa-piṇḍa-vyaya-uddʰāra-bʰāra-sāra-artʰa-vīkṣaṇam /
Halfverse: b    
\kuryus te_avyabʰicāreṇa samayena vyavastʰitāḥ //
Verse: 626 
Halfverse: a    
prayogaṃ \kurvate ye tu hemadʰānya-rasa-ādinā /
Halfverse: b    
sama-nyūna-adʰikair aṃśair lābʰas teṣāṃ tatʰā_vidʰaḥ //
Verse: 627 
Halfverse: a    
bahūnāṃ saṃmato yas tu \dadyād eko dʰanaṃ naraḥ /
Halfverse: b    
r̥ṇaṃ ca \kārayed _api sarvair eva kr̥taṃ \bʰavet //
Verse: 628 
Halfverse: a    
jñāti-saṃbandʰi-suhr̥dām r̥ṇaṃ deyaṃ sabandʰakam /
Halfverse: b    
anyeṣāṃ lagna-kopetaṃ lekʰya-sākṣiyutaṃ tatʰā //
Verse: 629 
Halfverse: a    
sveccʰādeyaṃ hiraṇyaṃ tu rasā dʰānyaṃ ca sāvidʰi /
Halfverse: b    
deśa-stʰityā pradātavyaṃ grahītavyaṃ tatʰā_eva ca //
Verse: 630 
Halfverse: a    
samavetais tu yad dattaṃ prārtʰa-nīyaṃ tatʰā_eva tat /
Halfverse: b    
na ca yāceta yaḥ kaścil lābʰāt sa \parihīyate //
Verse: 631 
Halfverse: a    
corataḥ salilād agner dravyaṃ yas tu \samāharet /
Halfverse: b    
tasya_aṃśo daśamo deyaḥ sarvavādeṣv ayaṃ vidʰiḥ //
Verse: 632 
Halfverse: a    
śikṣaka-abʰijña-kuśalā ācāryaś ca_iti śilpinaḥ /
Halfverse: b    
eka-dvi-tri-catur-bʰāgān \hareyus te yatʰā_uttaram //
Verse: 633 
Halfverse: a    
para-rāṣṭrād dʰanaṃ yat \syāc cauraiḥ svāmy-ājñayā_āhr̥tam /
Halfverse: b    
rājño daśa-aṃśam uddʰr̥tya vibʰajeran yatʰā-vidʰi //
Verse: 634 
Halfverse: a    
corāṇāṃ mukʰya-bʰūtas tu caturo_aṃśāṃs tato \haret /
Halfverse: b    
śūro_aṃśāṃs trīn samartʰo dvau śoṣās tv ekaikam eva ca //
Verse: 635 
Halfverse: a    
teṣāṃ cet prasr̥tānāṃ yo grahaṇaṃ \samavāpnuyāt /
Halfverse: b    
tan-mokṣaṇa-artʰaṃ yad dattaṃ \vaheyus te yatʰā-aṃśataḥ //
Verse: 636 
Halfverse: a    
nartakānām eṣa eva dʰarmaḥ sadbʰir udāhr̥taḥ /
Halfverse: b    
tālajño \labʰate hy ardʰaṃ gāyanās tu samāṃśinaḥ /
Halfverse: c    
pramukʰā dvy-aṃśam \arhanti so_ayaṃ saṃbʰūya \kurvatām //
Verse: 637 
Halfverse: a    
vaṇijāṃ karṣakāṇāṃ ca corāṇāṃ śilpināṃ tatʰā /
Halfverse: b    
aniyamya-aṃśa-kartr̥̄ṇāṃ sarveṣām eṣa nirṇayaḥ //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.