TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 55
Paragraph: (55)
sambʰūyasamuttʰānam
Verse: 624
Halfverse: a
samavetās
tu
ye
kecic
śalpino
vaṇijo
_api
vā
/
Halfverse: b
avibʰajya
pr̥tʰag-bʰūtaiḥ
prāptaṃ
tatra
pʰalaṃ
samam
//
Verse: 625
Halfverse: a
bʰāṇḍa-piṇḍa-vyaya-uddʰāra-bʰāra-sāra-artʰa-vīkṣaṇam
/
Halfverse: b
\kuryus
te
_avyabʰicāreṇa
samayena
vyavastʰitāḥ
//
Verse: 626
Halfverse: a
prayogaṃ
\kurvate
ye
tu
hemadʰānya-rasa-ādinā
/
Halfverse: b
sama-nyūna-adʰikair
aṃśair
lābʰas
teṣāṃ
tatʰā
_vidʰaḥ
//
Verse: 627
Halfverse: a
bahūnāṃ
saṃmato
yas
tu
\dadyād
eko
dʰanaṃ
naraḥ
/
Halfverse: b
r̥ṇaṃ
ca
\kārayed
vā
_api
sarvair
eva
kr̥taṃ
\bʰavet
//
Verse: 628
Halfverse: a
jñāti-saṃbandʰi-suhr̥dām
r̥ṇaṃ
deyaṃ
sabandʰakam
/
Halfverse: b
anyeṣāṃ
lagna-kopetaṃ
lekʰya-sākṣiyutaṃ
tatʰā
//
Verse: 629
Halfverse: a
sveccʰādeyaṃ
hiraṇyaṃ
tu
rasā
dʰānyaṃ
ca
sāvidʰi
/
Halfverse: b
deśa-stʰityā
pradātavyaṃ
grahītavyaṃ
tatʰā
_eva
ca
//
Verse: 630
Halfverse: a
samavetais
tu
yad
dattaṃ
prārtʰa-nīyaṃ
tatʰā
_eva
tat
/
Halfverse: b
na
ca
yāceta
yaḥ
kaścil
lābʰāt
sa
\parihīyate
//
Verse: 631
Halfverse: a
corataḥ
salilād
agner
dravyaṃ
yas
tu
\samāharet
/
Halfverse: b
tasya
_aṃśo
daśamo
deyaḥ
sarvavādeṣv
ayaṃ
vidʰiḥ
//
Verse: 632
Halfverse: a
śikṣaka-abʰijña-kuśalā
ācāryaś
ca
_iti
śilpinaḥ
/
Halfverse: b
eka-dvi-tri-catur-bʰāgān
\hareyus
te
yatʰā
_uttaram
//
Verse: 633
Halfverse: a
para-rāṣṭrād
dʰanaṃ
yat
\syāc
cauraiḥ
svāmy-ājñayā
_āhr̥tam
/
Halfverse: b
rājño
daśa-aṃśam
uddʰr̥tya
vibʰajeran
yatʰā-vidʰi
//
Verse: 634
Halfverse: a
corāṇāṃ
mukʰya-bʰūtas
tu
caturo
_aṃśāṃs
tato
\haret
/
Halfverse: b
śūro
_aṃśāṃs
trīn
samartʰo
dvau
śoṣās
tv
ekaikam
eva
ca
//
Verse: 635
Halfverse: a
teṣāṃ
cet
prasr̥tānāṃ
yo
grahaṇaṃ
\samavāpnuyāt
/
Halfverse: b
tan-mokṣaṇa-artʰaṃ
yad
dattaṃ
\vaheyus
te
yatʰā-aṃśataḥ
//
Verse: 636
Halfverse: a
nartakānām
eṣa
eva
dʰarmaḥ
sadbʰir
udāhr̥taḥ
/
Halfverse: b
tālajño
\labʰate
hy
ardʰaṃ
gāyanās
tu
samāṃśinaḥ
/
Halfverse: c
pramukʰā
dvy-aṃśam
\arhanti
so
_ayaṃ
saṃbʰūya
\kurvatām
//
Verse: 637
Halfverse: a
vaṇijāṃ
karṣakāṇāṃ
ca
corāṇāṃ
śilpināṃ
tatʰā
/
Halfverse: b
aniyamya-aṃśa-kartr̥̄ṇāṃ
sarveṣām
eṣa
nirṇayaḥ
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.