TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 54
Previous part

Paragraph: (54) 
asvāmivikrayaḥ


Verse: 612 
Halfverse: a    asvāmi-vikrayaṃ dānam ādʰiṃ ca \vinivartayet //
Verse: 613 
Halfverse: a    
abʰiyoktā dʰanaṃ \kuryāt pratʰamaṃ jñātibʰiḥ svakam /
Halfverse: b    
paścād ātma-viśudʰi-artʰaṃ krayaṃ ketā svabandʰubʰiḥ //
Verse: 614 
Halfverse: a    
nāṣṭikas tu \prakurvīta tad dʰanaṃ jñātr̥bʰiḥ svakam /
Halfverse: b    
adatta-tyakta-vikrītaṃ kr̥tvā svaṃ \labʰate dʰanam //
Verse: 615 
Halfverse: a    
prakāśaṃ krayaṃ \kuryān mūlaṃ _api \samarpayet /
Halfverse: b    
mūla-ānayana-kālas tu deyo yojana-saṃkʰyayā //
Verse: 616 
Halfverse: a    
prakāśaṃ ca krayaṃ \kuryāt sādʰubʰir jñātibʰiḥ svakaiḥ /
Halfverse: b    
na tatra_anyā kriyā proktā daivikī na ca mānuṣī //
Verse: 617 
Halfverse: a    
yadā mūlam upanyasya punar vādī krayaṃ \vadet /
Halfverse: b    
\āharen mūlam eva_asau na krayeṇa prayojanam //
Verse: 618 
Halfverse: a    
asamāhārya-mūlas tu krayam eva \viśodʰayet /
Halfverse: b    
viśodʰite kraye rājñā na vaktavyaḥ sa kiṃcana //
Verse: 619 
Halfverse: a    
anupastʰāpayan mūlaṃ krayaṃ _api aviśodʰayan /
Halfverse: b    
yatʰā_abʰiyogaṃ dʰanine dʰanaṃ dāpyo damaṃ ca saḥ //
Verse: 620 
Halfverse: a    
yadi svaṃ na_eva \kurute jñātibʰir nāṣṭiko dʰanam /
Halfverse: b    
prasaṅga-vinivr̥tti-artʰaṃ coravad-daṇḍam \arhati //
Verse: 621 
Halfverse: a    
vaniṅ-vītʰī-parigataṃ vijñātaṃ rāja-puruṣaiḥ /
Halfverse: b    
avijñāta-āśrayāt krītaṃ vikretā yatra mr̥taḥ //
Verse: 622 
Halfverse: a    
svāmī datvā_ardʰa-mūlyaṃ tu \pragr̥hṇīta svaka dʰanam /
Halfverse: b    
ardʰaṃ dvayor apahr̥taṃ tatra \syād vyavahārataḥ //
Verse: 623 
Halfverse: a    
avijñāta-krayo doṣas tatʰā ca_aparipālanam /
Halfverse: b    
etad dvayaṃ samākʰyātaṃ dravya-hāni-karaṃ buddʰaiḥ //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.