TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 54
Paragraph: (54)
asvāmivikrayaḥ
Verse: 612
Halfverse: a
asvāmi-vikrayaṃ
dānam
ādʰiṃ
ca
\vinivartayet
//
Verse: 613
Halfverse: a
abʰiyoktā
dʰanaṃ
\kuryāt
pratʰamaṃ
jñātibʰiḥ
svakam
/
Halfverse: b
paścād
ātma-viśudʰi-artʰaṃ
krayaṃ
ketā
svabandʰubʰiḥ
//
Verse: 614
Halfverse: a
nāṣṭikas
tu
\prakurvīta
tad
dʰanaṃ
jñātr̥bʰiḥ
svakam
/
Halfverse: b
adatta-tyakta-vikrītaṃ
kr̥tvā
svaṃ
\labʰate
dʰanam
//
Verse: 615
Halfverse: a
prakāśaṃ
vā
krayaṃ
\kuryān
mūlaṃ
vā
_api
\samarpayet
/
Halfverse: b
mūla-ānayana-kālas
tu
deyo
yojana-saṃkʰyayā
//
Verse: 616
Halfverse: a
prakāśaṃ
ca
krayaṃ
\kuryāt
sādʰubʰir
jñātibʰiḥ
svakaiḥ
/
Halfverse: b
na
tatra
_anyā
kriyā
proktā
daivikī
na
ca
mānuṣī
//
Verse: 617
Halfverse: a
yadā
mūlam
upanyasya
punar
vādī
krayaṃ
\vadet
/
Halfverse: b
\āharen
mūlam
eva
_asau
na
krayeṇa
prayojanam
//
Verse: 618
Halfverse: a
asamāhārya-mūlas
tu
krayam
eva
\viśodʰayet
/
Halfverse: b
viśodʰite
kraye
rājñā
na
vaktavyaḥ
sa
kiṃcana
//
Verse: 619
Halfverse: a
anupastʰāpayan
mūlaṃ
krayaṃ
vā
_api
aviśodʰayan
/
Halfverse: b
yatʰā
_abʰiyogaṃ
dʰanine
dʰanaṃ
dāpyo
damaṃ
ca
saḥ
//
Verse: 620
Halfverse: a
yadi
svaṃ
na
_eva
\kurute
jñātibʰir
nāṣṭiko
dʰanam
/
Halfverse: b
prasaṅga-vinivr̥tti-artʰaṃ
coravad-daṇḍam
\arhati
//
Verse: 621
Halfverse: a
vaniṅ-vītʰī-parigataṃ
vijñātaṃ
rāja-puruṣaiḥ
/
Halfverse: b
avijñāta-āśrayāt
krītaṃ
vikretā
yatra
vā
mr̥taḥ
//
Verse: 622
Halfverse: a
svāmī
datvā
_ardʰa-mūlyaṃ
tu
\pragr̥hṇīta
svaka
dʰanam
/
Halfverse: b
ardʰaṃ
dvayor
apahr̥taṃ
tatra
\syād
vyavahārataḥ
//
Verse: 623
Halfverse: a
avijñāta-krayo
doṣas
tatʰā
ca
_aparipālanam
/
Halfverse: b
etad
dvayaṃ
samākʰyātaṃ
dravya-hāni-karaṃ
buddʰaiḥ
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.