TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 53
Previous part

Paragraph: (53) 
upanidʰiḥ


Verse: 592 
Halfverse: a    traya-proṣita-nikṣipta-bandʰānvāhita-yācitam /
Halfverse: b    
vaiśya-vr̥tti-arpitaṃ ca_eva so_artʰas tu_upanidʰiḥ smr̥taḥ //
Verse: 593 
Halfverse: a    
nikṣiptaṃ yasya yat kiṃcit tat-prayatnena \pālayet /
Halfverse: b    
daiva-rāja-kr̥tād anyo vināśas tasya \kīrtyate //
Verse: 594 
Halfverse: a    
yasya doṣeṇa yat kiṃcid \vināśyeta \hriyeta /
Halfverse: b    
tad dravyaṃ sodayaṃ dāpyo daiva-rāja-kr̥tād vinā //
Verse: 595 
Halfverse: a    
yācita-anantaraṃ nāśe daiva-rāja-kr̥te_api saḥ /
Halfverse: b    
grahītā pratidāpyaḥ \syān mūlyamātraṃ na saṃśayaḥ //
Verse: 596 
Halfverse: a    
nyāsa-ādikaṃ para-dravyaṃ prabʰakṣitam upekṣitam /
Halfverse: b    
ajñāna-nāśitaṃ ca_eva yena dāpyaḥ sa eva tat //
Verse: 597 
Halfverse: a    
bʰakṣitaṃ sodayaṃ dāpyaḥ samaṃ dāpya upekṣitam /
Halfverse: b    
kiṃcin nyūnaṃ pradāpyaḥ \syād dravyam ajñāna-nāśitam //
Verse: 598 
Halfverse: a    
arāja-daivikena_api nikṣiptaṃ yatra nāśitam /
Halfverse: b    
grahītuḥ saha bʰāṇḍena dātur naṣṭaṃ tad \ucyate //
Verse: 599 
Halfverse: a    
jñātvā dravya-viyogaṃ tu dātā yatra \vinikṣipet /
Halfverse: b    
sarva-upāya-vināśe_api grahītā na_eva \dāpyate //
Verse: 600 
Halfverse: a    
grāhakasya hi yad doṣān naṣṭaṃ tu grāhaksya tat /
Halfverse: b    
tasmin naṣṭe hr̥te _api grahītā mūlyam \āharet //
Verse: 601 
Halfverse: a    
grāhyas tu_upanidʰiḥ kāle kāla-hīnaṃ tu \varjayet /
Halfverse: b    
kāla-hīnaṃ dadad-daṇḍaṃ dviguṇaṃ ca \pradāpyate //
Verse: 602 
Halfverse: a    
sarveṣu_upanidʰiṣv ete vidʰayaḥ parikīrtitāḥ //
Verse: 603 
Halfverse: a    
yaiś ca \saṃskriyate nyāso divasaiḥ pariniścitaiḥ /
Halfverse: b    
tad-ūrdʰvaṃ \stʰāpayec śilpī dāpyo daivahate_api tat //
Verse: 604 
Halfverse: a    
nyāsa-doṣād vināśaḥ \syāc śilpinaṃ tan na \dāpayet /
Halfverse: b    
dāpayec śilpi-doṣāt tat saṃskāra-artʰaṃ yad arpitam //
Verse: 605 
Halfverse: a    
svalpena_api ca yat karma naṣṭaṃ ced bʰr̥takasya tat /
Halfverse: b    
paryāptaṃ ditsatas tasya \vinaśyet tad agr̥hṇataḥ //
Verse: 606 
Halfverse: a    
yadi tat kāryam uddiśya kālaṃ pariniyamya /
Halfverse: b    
yācito_ardʰakr̥te tasminn aprāpte na tu \dāpyate //
Verse: 607 
Halfverse: a    
prāpta-kāle kr̥te kārye na \dadyād yācito_api san /
Halfverse: b    
tasmin naṣṭe _api grahītā mūlyam \āharet //
Verse: 608 
Halfverse: a    
yācyamāno na \dadyād dāpyas tat sodayaṃ \bʰavet //
Verse: 609 
Halfverse: a    
atʰa kārya-vipattis tu tasya_eva svāmino \bʰavet /
Halfverse: b    
aprāpte vai sa kāle tu dāpyas tv ardʰakr̥te_api tat //
Verse: 610 
Halfverse: a    
yo yācitakam ādāya na \dadyāt pratiyācitaḥ /
Halfverse: b    
sa nigr̥hya balād dāpyo daṇḍyaś ca na \dadāti yaḥ //
Verse: 611 
Halfverse: a    
anumārgeṇa kāryeṣu anyasmin vacanān mama /
Halfverse: b    
\dadyās tvam iti yo dattaḥ sa iha_anvādʰir \ucyate //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.