TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 53
Paragraph: (53)
upanidʰiḥ
Verse: 592
Halfverse: a
traya-proṣita-nikṣipta-bandʰānvāhita-yācitam
/
Halfverse: b
vaiśya-vr̥tti-arpitaṃ
ca
_eva
so
_artʰas
tu
_upanidʰiḥ
smr̥taḥ
//
Verse: 593
Halfverse: a
nikṣiptaṃ
yasya
yat
kiṃcit
tat-prayatnena
\pālayet
/
Halfverse: b
daiva-rāja-kr̥tād
anyo
vināśas
tasya
\kīrtyate
//
Verse: 594
Halfverse: a
yasya
doṣeṇa
yat
kiṃcid
\vināśyeta
\hriyeta
vā
/
Halfverse: b
tad
dravyaṃ
sodayaṃ
dāpyo
daiva-rāja-kr̥tād
vinā
//
Verse: 595
Halfverse: a
yācita-anantaraṃ
nāśe
daiva-rāja-kr̥te
_api
saḥ
/
Halfverse: b
grahītā
pratidāpyaḥ
\syān
mūlyamātraṃ
na
saṃśayaḥ
//
Verse: 596
Halfverse: a
nyāsa-ādikaṃ
para-dravyaṃ
prabʰakṣitam
upekṣitam
/
Halfverse: b
ajñāna-nāśitaṃ
ca
_eva
yena
dāpyaḥ
sa
eva
tat
//
Verse: 597
Halfverse: a
bʰakṣitaṃ
sodayaṃ
dāpyaḥ
samaṃ
dāpya
upekṣitam
/
Halfverse: b
kiṃcin
nyūnaṃ
pradāpyaḥ
\syād
dravyam
ajñāna-nāśitam
//
Verse: 598
Halfverse: a
arāja-daivikena
_api
nikṣiptaṃ
yatra
nāśitam
/
Halfverse: b
grahītuḥ
saha
bʰāṇḍena
dātur
naṣṭaṃ
tad
\ucyate
//
Verse: 599
Halfverse: a
jñātvā
dravya-viyogaṃ
tu
dātā
yatra
\vinikṣipet
/
Halfverse: b
sarva-upāya-vināśe
_api
grahītā
na
_eva
\dāpyate
//
Verse: 600
Halfverse: a
grāhakasya
hi
yad
doṣān
naṣṭaṃ
tu
grāhaksya
tat
/
Halfverse: b
tasmin
naṣṭe
hr̥te
vā
_api
grahītā
mūlyam
\āharet
//
Verse: 601
Halfverse: a
grāhyas
tu
_upanidʰiḥ
kāle
kāla-hīnaṃ
tu
\varjayet
/
Halfverse: b
kāla-hīnaṃ
dadad-daṇḍaṃ
dviguṇaṃ
ca
\pradāpyate
//
Verse: 602
Halfverse: a
sarveṣu
_upanidʰiṣv
ete
vidʰayaḥ
parikīrtitāḥ
//
Verse: 603
Halfverse: a
yaiś
ca
\saṃskriyate
nyāso
divasaiḥ
pariniścitaiḥ
/
Halfverse: b
tad-ūrdʰvaṃ
\stʰāpayec
śilpī
dāpyo
daivahate
_api
tat
//
Verse: 604
Halfverse: a
nyāsa-doṣād
vināśaḥ
\syāc
śilpinaṃ
tan
na
\dāpayet
/
Halfverse: b
dāpayec
śilpi-doṣāt
tat
saṃskāra-artʰaṃ
yad
arpitam
//
Verse: 605
Halfverse: a
svalpena
_api
ca
yat
karma
naṣṭaṃ
ced
bʰr̥takasya
tat
/
Halfverse: b
paryāptaṃ
ditsatas
tasya
\vinaśyet
tad
agr̥hṇataḥ
//
Verse: 606
Halfverse: a
yadi
tat
kāryam
uddiśya
kālaṃ
pariniyamya
vā
/
Halfverse: b
yācito
_ardʰakr̥te
tasminn
aprāpte
na
tu
\dāpyate
//
Verse: 607
Halfverse: a
prāpta-kāle
kr̥te
kārye
na
\dadyād
yācito
_api
san
/
Halfverse: b
tasmin
naṣṭe
vā
_api
grahītā
mūlyam
\āharet
//
Verse: 608
Halfverse: a
yācyamāno
na
\dadyād
vā
dāpyas
tat
sodayaṃ
\bʰavet
//
Verse: 609
Halfverse: a
atʰa
kārya-vipattis
tu
tasya
_eva
svāmino
\bʰavet
/
Halfverse: b
aprāpte
vai
sa
kāle
tu
dāpyas
tv
ardʰakr̥te
_api
tat
//
Verse: 610
Halfverse: a
yo
yācitakam
ādāya
na
\dadyāt
pratiyācitaḥ
/
Halfverse: b
sa
nigr̥hya
balād
dāpyo
daṇḍyaś
ca
na
\dadāti
yaḥ
//
Verse: 611
Halfverse: a
anumārgeṇa
kāryeṣu
anyasmin
vacanān
mama
/
Halfverse: b
\dadyās
tvam
iti
yo
dattaḥ
sa
iha
_anvādʰir
\ucyate
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.