TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 52
Paragraph: (52)
adʰarmaṇikasya
_avarodʰādinā
dʰana-uddʰāra-vicāra
Verse: 580
Halfverse: a
dʰāryo
_avaruddʰas
tv
r̥ṇikaḥ
prakāśaṃ
jana-saṃsadi
/
Halfverse: b
yāvan
na
dadyād
deyaṃ
ca
deśa-ācāra-stʰitir
yatʰā
//
Verse: 581
Halfverse: a
viṇmūtra-śaṅkā
yasya
\syād
dʰāryamāṇasya
dehinaḥ
/
Halfverse: b
pr̥ṣṭʰato
vā
_anugantavyo
nibaddʰaṃ
vā
\samutsr̥jet
//
Verse: 582
Halfverse: a
sa
kr̥ta-pratibʰūś
ca
_eva
moktavyaḥ
\syād
dine
dine
/
Halfverse: b
āhāra-kāle
rātrau
ca
nibandʰe
pratibʰūḥ
stʰitaḥ
//
Verse: 583
Halfverse: a
yo
darśana-pratibʰuvaṃ
na
_\adʰigaccʰen
na
ca
_\āśrayet
/
Halfverse: b
sa
cārake
niroddʰavyaḥ
stʰāpyo
vā
_avedya
rakṣiṇaḥ
//
Verse: 584
Halfverse: a
na
cārake
niroddʰavya
āryaḥ
prātyayikaḥ
śuciḥ
/
Halfverse: b
so
_anibaddʰaḥ
pramoktavyo
nibaddʰaḥ
śapatʰena
vā
//
Verse: 585
Halfverse: a
pīḍanena
_uparodʰena
\sādʰayed
r̥ṇikaṃ
dʰanī
/
Halfverse: b
karmaṇā
vyavahāreṇa
sāntvena
_ādau
vibʰāvitaḥ
//
Verse: 586
Halfverse: a
ādadīta-artʰam
evaṃ
tu
vyājena
_ācaritena
ca
/
Halfverse: b
karmaṇā
kṣatra-viś-śūdrān
samahīnāṃś
ca
\dāpayet
//
Verse: 587
Halfverse: a
rājānaṃ
svāminaṃ
vipraṃ
sāntvena
_eva
\pradāpayet
/
Halfverse: b
riktʰinaṃ
suhr̥daṃ
vā
_api
ccʰalena
_eva
\prasādʰayet
//
Verse: 588
Halfverse: a
vaṇijaḥ
karṣakāś
ca
_eva
śilpinaś
ca
_abravīd
bʰr̥guḥ
/
Halfverse: b
deśa-ācāreṇa
dāpyāḥ
\syur
duṣṭān
saṃpīḍya
\dāpayet
//
Verse: 589
Halfverse: a
pīḍayet
tu
dʰanī
yatra
r̥ṇikaṃ
nyāya-vādinam
/
Halfverse: b
tasmād
artʰāt
sa
\hīyeta
tat-samaṃ
ca
_āpnuyād
damam
//
Verse: 590
Halfverse: a
yadi
hy
ādau
anādi-ṣṭam
aśubʰaṃ
karma
\kārayet
/
Halfverse: b
prāpnuyāt
sāhasaṃ
pūrvam
r̥ṇān
\mucyeta
carṇikaḥ
//
Verse: 591
Halfverse: a
uddʰāra-ādikam
ādāya
svāmine
na
\dadāti
yaḥ
/
Halfverse: b
sa
tasya
dāso
bʰr̥tyaḥ
strī
paśur
vā
\jāyate
gr̥he
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.