TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 52
Previous part

Paragraph: (52) 
adʰarmaṇikasya_avarodʰādinā dʰana-uddʰāra-vicāra


Verse: 580 
Halfverse: a    dʰāryo_avaruddʰas tv r̥ṇikaḥ prakāśaṃ jana-saṃsadi /
Halfverse: b    
yāvan na dadyād deyaṃ ca deśa-ācāra-stʰitir yatʰā //
Verse: 581 
Halfverse: a    
viṇmūtra-śaṅkā yasya \syād dʰāryamāṇasya dehinaḥ /
Halfverse: b    
pr̥ṣṭʰato _anugantavyo nibaddʰaṃ \samutsr̥jet //
Verse: 582 
Halfverse: a    
sa kr̥ta-pratibʰūś ca_eva moktavyaḥ \syād dine dine /
Halfverse: b    
āhāra-kāle rātrau ca nibandʰe pratibʰūḥ stʰitaḥ //
Verse: 583 
Halfverse: a    
yo darśana-pratibʰuvaṃ na_\adʰigaccʰen na ca_\āśrayet /
Halfverse: b    
sa cārake niroddʰavyaḥ stʰāpyo _avedya rakṣiṇaḥ //
Verse: 584 
Halfverse: a    
na cārake niroddʰavya āryaḥ prātyayikaḥ śuciḥ /
Halfverse: b    
so_anibaddʰaḥ pramoktavyo nibaddʰaḥ śapatʰena //
Verse: 585 
Halfverse: a    
pīḍanena_uparodʰena \sādʰayed r̥ṇikaṃ dʰanī /
Halfverse: b    
karmaṇā vyavahāreṇa sāntvena_ādau vibʰāvitaḥ //
Verse: 586 
Halfverse: a    
ādadīta-artʰam evaṃ tu vyājena_ācaritena ca /
Halfverse: b    
karmaṇā kṣatra-viś-śūdrān samahīnāṃś ca \dāpayet //
Verse: 587 
Halfverse: a    
rājānaṃ svāminaṃ vipraṃ sāntvena_eva \pradāpayet /
Halfverse: b    
riktʰinaṃ suhr̥daṃ _api ccʰalena_eva \prasādʰayet //
Verse: 588 
Halfverse: a    
vaṇijaḥ karṣakāś ca_eva śilpinaś ca_abravīd bʰr̥guḥ /
Halfverse: b    
deśa-ācāreṇa dāpyāḥ \syur duṣṭān saṃpīḍya \dāpayet //
Verse: 589 
Halfverse: a    
pīḍayet tu dʰanī yatra r̥ṇikaṃ nyāya-vādinam /
Halfverse: b    
tasmād artʰāt sa \hīyeta tat-samaṃ ca_āpnuyād damam //
Verse: 590 
Halfverse: a    
yadi hy ādau anādi-ṣṭam aśubʰaṃ karma \kārayet /
Halfverse: b    
prāpnuyāt sāhasaṃ pūrvam r̥ṇān \mucyeta carṇikaḥ //
Verse: 591 
Halfverse: a    
uddʰāra-ādikam ādāya svāmine na \dadāti yaḥ /
Halfverse: b    
sa tasya dāso bʰr̥tyaḥ strī paśur \jāyate gr̥he //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.