TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 51
Paragraph: (51)
pitrādibʰiḥ
kr̥tam
r̥ṇaṃ
kena
pratideyam
Verse: 542
Halfverse: a
kuṭumba-artʰam
aśaktena
gr̥hītaṃ
vyādʰitena
vā
/
Halfverse: b
upaplava-nimitte
ca
\vidyād
āpatkr̥te
tu
tat
//
Verse: 543
Halfverse: a
kanyā-vaivāhikaṃ
ca
_eva
preta-kārye
ca
yat-kr̥tam
/
Halfverse: b
etat
sarvaṃ
pradātavyaṃ
kuṭumbena
kr̥taṃ
prabʰoḥ
//
Verse: 544
Halfverse: a
r̥ṇaṃ
putra-kr̥taṃ
pitrā
na
deyam
iti
dʰarmataḥ
/
Halfverse: b
deyaṃ
pratiśrutaṃ
yat
\syāt
yac
ca
\syād
anumoditam
//
Verse: 545
Halfverse: a
proṣitasya
_amatena
_api
kuṭumba-artʰam
r̥ṇaṃ
kr̥tam
/
Halfverse: b
dāsa-strī-mātr̥-śiṣyair
vā
\dadyāt
putreṇa
vā
bʰr̥guḥ
//
Verse: 546
Halfverse: a
bʰartrā
putreṇa
vā
sārdʰaṃ
kevalena
_ātmanā
kr̥tam
/
Halfverse: b
r̥ṇam
evaṃvidʰaṃ
deyaṃ
na
_anyatʰā
tat-kr̥taṃ
striyā
//
Verse: 547
Halfverse: a
martu-kāmena
yā
bʰartrā
proktā
deyam
r̥ṇaṃ
tvayā
/
Halfverse: b
aprapannā
_api
sā
dāpyā
dʰanaṃ
yady
āśritaṃ
striyām
//
Verse: 548
Halfverse: a
vidyamāne
_api
rogārte
sva-deśāt
proṣite
_api
vā
/
Halfverse: b
viṃśāt
saṃvatsarād
deyaṃ
r̥ṇaṃ
pitr̥-kr̥taṃ
sutaiḥ
//
Verse: 549
Halfverse: a
vyādʰita-unmatta-vr̥ddʰānāṃ
tatʰā
dīrgʰa-pravāsinām
/
Halfverse: b
r̥ṇam
evaṃvidʰaṃ
putrāñ
jīvatām
api
\dāpayet
//
Verse: 550
Halfverse: a
sāṃnidʰye
_api
pituḥ
putrair
r̥ṇaṃ
deyaṃ
vibʰāvitam
/
Halfverse: b
jāti-andʰa-patita-unmatta-kṣaya-śvitra-ādi-rogiṇaḥ
//
Verse: 551
Halfverse: a
pitr̥̄ṇāṃ
sūnubʰir
jātair
dānena
_eva
_adʰamād
r̥ṇāt
/
Halfverse: b
vimokṣas
tu
yatas
tasmād
\iccʰanti
pitaraḥ
sutān
//
Verse: 552
Halfverse: a
na
_aprāpta-vyavahāreṇa
pitary
uparate
kvacit
/
Halfverse: b
kāle
tu
vidʰinā
deyaṃ
\vaseyur
narake
_anyatʰā
//
Verse: 553
Halfverse: a
aprāpta-vyavahāraś
cet
svatantro
_api
_iha
narṇabʰāk
/
Halfverse: b
svātantryaṃ
hi
smr̥taṃ
jyeṣṭʰe
jyaiṣṭʰe[ṣṭʰyaṃ
?]
guṇa-vayaḥkr̥tam
//
Verse: 554
Halfverse: a
yad
dr̥ṣṭaṃ
datta-śeṣaṃ
vā
deyaṃ
paitāmahaṃ
tu
tat
/
Halfverse: b
sadoṣaṃ
vyāhataṃ
pitrā
na
_eva
deyam
r̥ṇaṃ
kvacit
//
Verse: 555
Halfverse: a
pitrā
dr̥ṣṭam
r̥ṇaṃ
yat
tu
krama-āyātaṃ
pitāmahāt
/
Halfverse: b
nirdoṣaṃ
na
_uddʰr̥taṃ
putrair
deyaṃ
pautrais
tu
tad-bʰr̥guḥ
//
Verse: 556
Halfverse: a
paitāmahaṃ
tu
yat
putrair
na
dattaṃ
rogibʰiḥ
stʰitaiḥ
/
Halfverse: b
tasmād
evaṃvidʰaṃ
pautrair
deyaṃ
paitāmahaṃ
samam
//
Verse: 557
Halfverse: a
r̥ṇaṃ
tu
\dāpayet
putraṃ
yadi
\syān
nirupadravaḥ
/
Halfverse: b
draviṇa-arhaś
ca
dʰuryaś
ca
na
_anyatʰā
\dāpayet
sutam
//
Verse: 558
Halfverse: a
yad
deyaṃ
pitr̥bʰir
nityaṃ
tad-abʰāve
tu
tad-dʰanāt
/
Halfverse: b
tad
dʰanaṃ
putra-putrair
vā
deyaṃ
tat-svāmine
tadā
//
Verse: 559
Halfverse: a
pitra-r̥ṇe
vidyamāne
tu
na
ca
putro
dʰanaṃ
\haret
/
Halfverse: b
deyaṃ
tad-dʰanike
dravyaṃ
mr̥te
gr̥hṇaṃs
tu
\dāpyate
//
Verse: 560
Halfverse: a
putra-abʰāve
tu
dātavyam
r̥ṇaṃ
pautreṇa
yatnataḥ
/
Halfverse: b
caturtʰena
na
dātavyaṃ
tasmāt
tad
\vinirvartate
//
Verse: 561
Halfverse: a
prātibʰāvya-āgataṃ
pautrair
dātavyaṃ
na
tu
tatkvacit
/
Halfverse: b
putreṇa
_api
samaṃ
deyam
r̥ṇaṃ
sarvatra
paitr̥kam
//
Verse: 562
Halfverse: a
riktʰahartrā
r̥ṇaṃ
deyaṃ
tad-bʰāve
ca
yoṣitaḥ
/
Halfverse: b
putraiś
ca
tad-bʰāve
_anyai
riktʰa-bʰāgbʰir
yatʰā-kramam
//
Verse: 563
Halfverse: a
yāvan
na
paitr̥kaṃ
dravyaṃ
vidyamānaṃ
\labʰet
sutaḥ
/
Halfverse: b
susamr̥ddo
_api
dāpyaḥ
\syāt
tāvan
na
_eva
_adʰamarṇikaḥ
//
Verse: 564
Halfverse: a
likʰitaṃ
muktakaṃ
vā
_api
deyaṃ
yat
tu
pratiśrutam
/
Halfverse: b
para-pūrva-striyai
yat
tu
\vidyāt
kāma-kr̥taṃ
nr̥ṇām
//
Verse: 565
Halfverse: a
yatra
hiṃsāṃ
samutpādya
krodʰād
dravyaṃ
vināśya
vā
/
Halfverse: b
uktaṃ
tuṣṭikaraṃ
yat
tu
\vidyād
krodʰa-kr̥taṃ
tu
tat
//
Verse: 566
Halfverse: a
svastʰena
_artena
vā
deyaṃ
bʰāvitaṃ
dʰarma-kāraṇāt
/
Halfverse: b
adattvā
tu
mr̥te
dāpyas
tat-suto
na
_atra
saṃśayaḥ
//
Verse: 567
Halfverse: a
nirdʰanair
anapatyais
tu
yat
kr̥taṃ
śauṇḍikādibʰiḥ
/
Halfverse: b
tat-strīṇām
upabʰoktā
tu
\dadyāt
tad-r̥ṇam
eva
hi
//
Verse: 568
Halfverse: a
śauṇḍika-vyādʰa-janaka-gopa-nāvika-yoṣitām
/
Halfverse: b
adʰiṣṭʰātā
r̥ṇaṃ
dāpyas
tāsāṃ
bʰartr̥-kriyāsu
tat
//
Verse: 569
Halfverse: a
na
ca
bʰāryā-kr̥tam
r̥ṇaṃ
katʰaṃcit
patyur
\ābʰavet
/
Halfverse: b
āpatkr̥tād
r̥te
puṃsāṃ
kuṭumba-artʰe
hi
vistaraḥ
//
Verse: 570
Halfverse: a
anyatra
rajaka-vyādʰa-gopa-śauṇḍika-yoṣitām
/
Halfverse: b
teṣāṃ
tu
tat-parā
vr̥ttiḥ
kuṭumbaṃ
ca
tad-āśrayam
//
Verse: 571
Halfverse: a
amatena
_eva
putrasya
pradʰanā
yā
_anyam
\āśrayet
/
Halfverse: b
putreṇa
_eva
_apahāryaṃ
tad-dʰanaṃ
duhitr̥bʰir
vinā
//
Verse: 572
Halfverse: a
r̥ṇa-artʰam
\āharet
tantuṃ
na
sukʰa-artʰaṃ
kadācana
/
Halfverse: b
ayukte
kāraṇe
yasmāt
pitarau
tu
na
\dāpayet
//
Verse: 573
Halfverse: a
yā
sva-putraṃ
tu
\jahyāt
strī
samartʰam
api
putriṇī
/
Halfverse: b
āhr̥tya
strī-dʰanaṃ
tatra
pitrya-r̥ṇaṃ
\śodʰayen
manuḥ
//
Verse: 574
Halfverse: a
bāla-putra-adʰika-artʰā
ca
bʰartāraṃ
yā
_anyam
āśritā
/
Halfverse: b
āśritas
tad-r̥ṇaṃ
\dadyād
bāla-putrā-vidʰiḥ
smr̥taḥ
//
Verse: 575
Halfverse: a
dīrgʰa-pravāsi-nirbandʰu-jaḍa-unmatta-ārta-liṅginām
/
Halfverse: b
jīvatām
api
dātavyaṃ
tat-strī-dravya-samāśritaiḥ
//
Verse: 576
Halfverse: a
vyasana-abʰiplute
putre
bālo
vā
yatna
\dr̥śyate
/
Halfverse: b
dravya-hr̥d
\dāpyate
tatra
tasya
_abʰāve
purandʰrihr̥t
//
Verse: 577
Halfverse: a
pūrvaṃ
\dadyād
dʰana-grāhaḥ
putras
tasmād
anantaram
/
Halfverse: b
yoṣid-grāhaḥ
sutā-bʰāve
putro
vā
_atyanta-nirdʰanaḥ
//
Verse: 578
Halfverse: a
deyaṃ
bʰāryā-kr̥tam
r̥ṇaṃ
bʰartrā
putreṇa
mātr̥kam
/
Halfverse: b
bʰartur
artʰe
kr̥taṃ
yat
\syād
abʰidʰāya
gate
diśam
//
Verse: 579
Halfverse: a
deyaṃ
putra-kr̥taṃ
tat
\syād
yac
ca
\syād
anuvarṇitam
/
Halfverse: b
kr̥ta-asaṃvāditaṃ
yac
ca
śrutvā
ca
_eva
_anucoditam
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.