TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 51
Previous part

Paragraph: (51) 
pitrādibʰiḥ kr̥tam r̥ṇaṃ kena pratideyam


Verse: 542 
Halfverse: a    kuṭumba-artʰam aśaktena gr̥hītaṃ vyādʰitena /
Halfverse: b    
upaplava-nimitte ca \vidyād āpatkr̥te tu tat //
Verse: 543 
Halfverse: a    
kanyā-vaivāhikaṃ ca_eva preta-kārye ca yat-kr̥tam /
Halfverse: b    
etat sarvaṃ pradātavyaṃ kuṭumbena kr̥taṃ prabʰoḥ //
Verse: 544 
Halfverse: a    
r̥ṇaṃ putra-kr̥taṃ pitrā na deyam iti dʰarmataḥ /
Halfverse: b    
deyaṃ pratiśrutaṃ yat \syāt yac ca \syād anumoditam //
Verse: 545 
Halfverse: a    
proṣitasya_amatena_api kuṭumba-artʰam r̥ṇaṃ kr̥tam /
Halfverse: b    
dāsa-strī-mātr̥-śiṣyair \dadyāt putreṇa bʰr̥guḥ //
Verse: 546 
Halfverse: a    
bʰartrā putreṇa sārdʰaṃ kevalena_ātmanā kr̥tam /
Halfverse: b    
r̥ṇam evaṃvidʰaṃ deyaṃ na_anyatʰā tat-kr̥taṃ striyā //
Verse: 547 
Halfverse: a    
martu-kāmena bʰartrā proktā deyam r̥ṇaṃ tvayā /
Halfverse: b    
aprapannā_api dāpyā dʰanaṃ yady āśritaṃ striyām //
Verse: 548 
Halfverse: a    
vidyamāne_api rogārte sva-deśāt proṣite_api /
Halfverse: b    
viṃśāt saṃvatsarād deyaṃ r̥ṇaṃ pitr̥-kr̥taṃ sutaiḥ //
Verse: 549 
Halfverse: a    
vyādʰita-unmatta-vr̥ddʰānāṃ tatʰā dīrgʰa-pravāsinām /
Halfverse: b    
r̥ṇam evaṃvidʰaṃ putrāñ jīvatām api \dāpayet //
Verse: 550 
Halfverse: a    
sāṃnidʰye_api pituḥ putrair r̥ṇaṃ deyaṃ vibʰāvitam /
Halfverse: b    
jāti-andʰa-patita-unmatta-kṣaya-śvitra-ādi-rogiṇaḥ //
Verse: 551 
Halfverse: a    
pitr̥̄ṇāṃ sūnubʰir jātair dānena_eva_adʰamād r̥ṇāt /
Halfverse: b    
vimokṣas tu yatas tasmād \iccʰanti pitaraḥ sutān //
Verse: 552 
Halfverse: a    
na_aprāpta-vyavahāreṇa pitary uparate kvacit /
Halfverse: b    
kāle tu vidʰinā deyaṃ \vaseyur narake_anyatʰā //
Verse: 553 
Halfverse: a    
aprāpta-vyavahāraś cet svatantro_api_iha narṇabʰāk /
Halfverse: b    
svātantryaṃ hi smr̥taṃ jyeṣṭʰe jyaiṣṭʰe[ṣṭʰyaṃ?] guṇa-vayaḥkr̥tam //
Verse: 554 
Halfverse: a    
yad dr̥ṣṭaṃ datta-śeṣaṃ deyaṃ paitāmahaṃ tu tat /
Halfverse: b    
sadoṣaṃ vyāhataṃ pitrā na_eva deyam r̥ṇaṃ kvacit //
Verse: 555 
Halfverse: a    
pitrā dr̥ṣṭam r̥ṇaṃ yat tu krama-āyātaṃ pitāmahāt /
Halfverse: b    
nirdoṣaṃ na_uddʰr̥taṃ putrair deyaṃ pautrais tu tad-bʰr̥guḥ //
Verse: 556 
Halfverse: a    
paitāmahaṃ tu yat putrair na dattaṃ rogibʰiḥ stʰitaiḥ /
Halfverse: b    
tasmād evaṃvidʰaṃ pautrair deyaṃ paitāmahaṃ samam //
Verse: 557 
Halfverse: a    
r̥ṇaṃ tu \dāpayet putraṃ yadi \syān nirupadravaḥ /
Halfverse: b    
draviṇa-arhaś ca dʰuryaś ca na_anyatʰā \dāpayet sutam //
Verse: 558 
Halfverse: a    
yad deyaṃ pitr̥bʰir nityaṃ tad-abʰāve tu tad-dʰanāt /
Halfverse: b    
tad dʰanaṃ putra-putrair deyaṃ tat-svāmine tadā //
Verse: 559 
Halfverse: a    
pitra-r̥ṇe vidyamāne tu na ca putro dʰanaṃ \haret /
Halfverse: b    
deyaṃ tad-dʰanike dravyaṃ mr̥te gr̥hṇaṃs tu \dāpyate //
Verse: 560 
Halfverse: a    
putra-abʰāve tu dātavyam r̥ṇaṃ pautreṇa yatnataḥ /
Halfverse: b    
caturtʰena na dātavyaṃ tasmāt tad \vinirvartate //
Verse: 561 
Halfverse: a    
prātibʰāvya-āgataṃ pautrair dātavyaṃ na tu tatkvacit /
Halfverse: b    
putreṇa_api samaṃ deyam r̥ṇaṃ sarvatra paitr̥kam //
Verse: 562 
Halfverse: a    
riktʰahartrā r̥ṇaṃ deyaṃ tad-bʰāve ca yoṣitaḥ /
Halfverse: b    
putraiś ca tad-bʰāve_anyai riktʰa-bʰāgbʰir yatʰā-kramam //
Verse: 563 
Halfverse: a    
yāvan na paitr̥kaṃ dravyaṃ vidyamānaṃ \labʰet sutaḥ /
Halfverse: b    
susamr̥ddo_api dāpyaḥ \syāt tāvan na_eva_adʰamarṇikaḥ //
Verse: 564 
Halfverse: a    
likʰitaṃ muktakaṃ _api deyaṃ yat tu pratiśrutam /
Halfverse: b    
para-pūrva-striyai yat tu \vidyāt kāma-kr̥taṃ nr̥ṇām //
Verse: 565 
Halfverse: a    
yatra hiṃsāṃ samutpādya krodʰād dravyaṃ vināśya /
Halfverse: b    
uktaṃ tuṣṭikaraṃ yat tu \vidyād krodʰa-kr̥taṃ tu tat //
Verse: 566 
Halfverse: a    
svastʰena_artena deyaṃ bʰāvitaṃ dʰarma-kāraṇāt /
Halfverse: b    
adattvā tu mr̥te dāpyas tat-suto na_atra saṃśayaḥ //
Verse: 567 
Halfverse: a    
nirdʰanair anapatyais tu yat kr̥taṃ śauṇḍikādibʰiḥ /
Halfverse: b    
tat-strīṇām upabʰoktā tu \dadyāt tad-r̥ṇam eva hi //
Verse: 568 
Halfverse: a    
śauṇḍika-vyādʰa-janaka-gopa-nāvika-yoṣitām /
Halfverse: b    
adʰiṣṭʰātā r̥ṇaṃ dāpyas tāsāṃ bʰartr̥-kriyāsu tat //
Verse: 569 
Halfverse: a    
na ca bʰāryā-kr̥tam r̥ṇaṃ katʰaṃcit patyur \ābʰavet /
Halfverse: b    
āpatkr̥tād r̥te puṃsāṃ kuṭumba-artʰe hi vistaraḥ //
Verse: 570 
Halfverse: a    
anyatra rajaka-vyādʰa-gopa-śauṇḍika-yoṣitām /
Halfverse: b    
teṣāṃ tu tat-parā vr̥ttiḥ kuṭumbaṃ ca tad-āśrayam //
Verse: 571 
Halfverse: a    
amatena_eva putrasya pradʰanā _anyam \āśrayet /
Halfverse: b    
putreṇa_eva_apahāryaṃ tad-dʰanaṃ duhitr̥bʰir vinā //
Verse: 572 
Halfverse: a    
r̥ṇa-artʰam \āharet tantuṃ na sukʰa-artʰaṃ kadācana /
Halfverse: b    
ayukte kāraṇe yasmāt pitarau tu na \dāpayet //
Verse: 573 
Halfverse: a    
sva-putraṃ tu \jahyāt strī samartʰam api putriṇī /
Halfverse: b    
āhr̥tya strī-dʰanaṃ tatra pitrya-r̥ṇaṃ \śodʰayen manuḥ //
Verse: 574 
Halfverse: a    
bāla-putra-adʰika-artʰā ca bʰartāraṃ _anyam āśritā /
Halfverse: b    
āśritas tad-r̥ṇaṃ \dadyād bāla-putrā-vidʰiḥ smr̥taḥ //
Verse: 575 
Halfverse: a    
dīrgʰa-pravāsi-nirbandʰu-jaḍa-unmatta-ārta-liṅginām /
Halfverse: b    
jīvatām api dātavyaṃ tat-strī-dravya-samāśritaiḥ //
Verse: 576 
Halfverse: a    
vyasana-abʰiplute putre bālo yatna \dr̥śyate /
Halfverse: b    
dravya-hr̥d \dāpyate tatra tasya_abʰāve purandʰrihr̥t //
Verse: 577 
Halfverse: a    
pūrvaṃ \dadyād dʰana-grāhaḥ putras tasmād anantaram /
Halfverse: b    
yoṣid-grāhaḥ sutā-bʰāve putro _atyanta-nirdʰanaḥ //
Verse: 578 
Halfverse: a    
deyaṃ bʰāryā-kr̥tam r̥ṇaṃ bʰartrā putreṇa mātr̥kam /
Halfverse: b    
bʰartur artʰe kr̥taṃ yat \syād abʰidʰāya gate diśam //
Verse: 579 
Halfverse: a    
deyaṃ putra-kr̥taṃ tat \syād yac ca \syād anuvarṇitam /
Halfverse: b    
kr̥ta-asaṃvāditaṃ yac ca śrutvā ca_eva_anucoditam //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.