TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 50
Paragraph: (50)
pratibʰūvidʰānam
Verse: 530
Halfverse: a
dāna-upastʰāna-vādeṣu
viśvāsa-śapatʰāya
ca
/
Halfverse: b
lagnakaṃ
\kārayed
evaṃ
yatʰā
_ayogaṃ
viparyaye
//
Verse: 531
Halfverse: a
darśana-pratibʰūryas
taṃ
deśe
kāle
na
\darśayet
/
Halfverse: b
nibandʰam
\āvahet
tatra
daiva-rāja-kr̥tād
r̥te
//
Verse: 532
Halfverse: a
naṣṭasya
_anveṣaṇa-artʰaṃ
tu
deyaṃ
pakṣa-trayaṃ
param
/
Halfverse: b
yady
asau
\darśayet
tatra
moktavyaḥ
pratibʰūr
\bʰavet
//
Verse: 533
Halfverse: a
kāle
vyatīte
pratibʰūr
yadi
taṃ
na
_eva
\darśayet
/
Halfverse: b
sa
tam
artʰaṃ
pradāpyaḥ
\syāt
prete
ca
_evaṃ
\vidʰīyate
//
Verse: 534
Halfverse: a
gr̥hītvā
bandʰakaṃ
yatra
darśane
_asya
stʰito
\bʰavet
/
Halfverse: b
vinā
pitrā
dʰanaṃ
tasmād
dāpyaḥ
\syāt
tad
r̥ṇaṃ
sutaḥ
//
Verse: 535
Halfverse: a
yo
yasya
pratibʰūs
\tiṣṭʰed
darśanāya
_iha
mānavaḥ
/
Halfverse: b
adarśayan
sa
taṃ
tasmai
\prayaccʰet
sva-dʰanād
r̥ṇam
//
Verse: 536
Halfverse: a
ādyau
tu
vitatʰe
dāpyau
tat-kālā-veditaṃ
dʰanam
/
Halfverse: b
uttarau
tu
visaṃvāde
tau
vinā
tat-sutau
tatʰā
//
Verse: 537
Halfverse: a
ekaccʰāyāśrite
sarvaṃ
\dadyāt
tu
proṣite
sutaḥ
/
Halfverse: b
mr̥te
pitari
pitr̥-aṃśaṃ
pararṇaṃ
na
br̥haspatiḥ
//
Verse: 538
Halfverse: a
ekaccʰāyā-praviṣṭānāṃ
dāpyo
tas
tatra
\dr̥śyate
/
Halfverse: b
proṣite
tat-sutaḥ
sarvaṃ
pitr̥-aṃśaṃ
tu
mr̥te
sutaḥ
//
Verse: 539
Halfverse: a
prātibʰāvyaṃ
tu
yo
\dadyāt
pīḍitaḥ
pratibʰāvitaḥ
/
Halfverse: b
tri-pakṣāt
parataḥ
so
_artʰaṃ
dvi-guṇaṃ
labdʰum
\arhati
//
Verse: 540
Halfverse: a
yasya
_artʰe
yena
yad
dattaṃ
vidʰinā
_abʰyartʰitena
tu
/
Halfverse: b
sākṣibʰir
bʰāvitena
_eva
pratibʰūs
tat
\samāpnuyāt
//
Verse: 541
Halfverse: a
satyaṃ-kāra-visaṃvāde
dviguṇaṃ
\pratidāpayet
/
Halfverse: b
akurvatas
tu
tad
dʰāni
satyaṃ-kāra-prayojanam
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.