TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 50
Previous part

Paragraph: (50) 
pratibʰūvidʰānam


Verse: 530 
Halfverse: a    dāna-upastʰāna-vādeṣu viśvāsa-śapatʰāya ca /
Halfverse: b    
lagnakaṃ \kārayed evaṃ yatʰā_ayogaṃ viparyaye //
Verse: 531 
Halfverse: a    
darśana-pratibʰūryas taṃ deśe kāle na \darśayet /
Halfverse: b    
nibandʰam \āvahet tatra daiva-rāja-kr̥tād r̥te //
Verse: 532 
Halfverse: a    
naṣṭasya_anveṣaṇa-artʰaṃ tu deyaṃ pakṣa-trayaṃ param /
Halfverse: b    
yady asau \darśayet tatra moktavyaḥ pratibʰūr \bʰavet //
Verse: 533 
Halfverse: a    
kāle vyatīte pratibʰūr yadi taṃ na_eva \darśayet /
Halfverse: b    
sa tam artʰaṃ pradāpyaḥ \syāt prete ca_evaṃ \vidʰīyate //
Verse: 534 
Halfverse: a    
gr̥hītvā bandʰakaṃ yatra darśane_asya stʰito \bʰavet /
Halfverse: b    
vinā pitrā dʰanaṃ tasmād dāpyaḥ \syāt tad r̥ṇaṃ sutaḥ //
Verse: 535 
Halfverse: a    
yo yasya pratibʰūs \tiṣṭʰed darśanāya_iha mānavaḥ /
Halfverse: b    
adarśayan sa taṃ tasmai \prayaccʰet sva-dʰanād r̥ṇam //
Verse: 536 
Halfverse: a    
ādyau tu vitatʰe dāpyau tat-kālā-veditaṃ dʰanam /
Halfverse: b    
uttarau tu visaṃvāde tau vinā tat-sutau tatʰā //
Verse: 537 
Halfverse: a    
ekaccʰāyāśrite sarvaṃ \dadyāt tu proṣite sutaḥ /
Halfverse: b    
mr̥te pitari pitr̥-aṃśaṃ pararṇaṃ na br̥haspatiḥ //
Verse: 538 
Halfverse: a    
ekaccʰāyā-praviṣṭānāṃ dāpyo tas tatra \dr̥śyate /
Halfverse: b    
proṣite tat-sutaḥ sarvaṃ pitr̥-aṃśaṃ tu mr̥te sutaḥ //
Verse: 539 
Halfverse: a    
prātibʰāvyaṃ tu yo \dadyāt pīḍitaḥ pratibʰāvitaḥ /
Halfverse: b    
tri-pakṣāt parataḥ so_artʰaṃ dvi-guṇaṃ labdʰum \arhati //
Verse: 540 
Halfverse: a    
yasya_artʰe yena yad dattaṃ vidʰinā_abʰyartʰitena tu /
Halfverse: b    
sākṣibʰir bʰāvitena_eva pratibʰūs tat \samāpnuyāt //
Verse: 541 
Halfverse: a    
satyaṃ-kāra-visaṃvāde dviguṇaṃ \pratidāpayet /
Halfverse: b    
akurvatas tu tad dʰāni satyaṃ-kāra-prayojanam //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.