TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 49
Paragraph: (49)
ādʰiḥ
Verse: 516
Halfverse: a
dravyaṃ
gr̥hītvā
vr̥ddʰi-artʰaṃ
bʰoga-yogyaṃ
\dadāti
cet
/
Halfverse: b
jaṅgamaṃ
stʰāvaraṃ
vā
_api
bʰogya-adʰiḥ
sa
tu
\katʰyate
//
Halfverse: c
mūlyaṃ
tad-ādʰikaṃ
dattvā
sva-kṣetra-ādikam
\āpnuyāt
//
Verse: 517
Halfverse: a
ādʰim
ekaṃ
dvayor
yas
tu
\kuryāt
kā
pratipad
\bʰavet
/
Halfverse: b
tayoḥ
pūrva-kr̥taṃ
grāhyaṃ
tat-kartā
cora-daṇḍa-bʰāk
//
Verse: 518
Halfverse: a
ādʰānaṃ
vikrayo
dānaṃ
lekʰya-sākṣya-kr̥taṃ
yadā
/
Halfverse: b
eka-kriyā-viruddʰaṃ
tu
lekʰyaṃ
tatra
_apahārakam
//
Verse: 519
Halfverse: a
anirdiṣṭaṃ
ca
nirdiṣṭam
ekatra
ca
vilekʰitam
/
Halfverse: b
viśeṣa-likʰitaṃ
jyāya
iti
kātyāyano
_abravīt
//
Verse: 520
Halfverse: a
yo
_avidyamānaṃ
pratʰamam
anirdiṣṭa-svarūpakam
/
Halfverse: b
ākāśa-bʰūtam
ādadʰyād
anirdiṣṭaṃ
ca
tad
bʰavet
//
Halfverse: c
yad
yat
tadā
_asya
vidyeta
tad
ādiṣṭaṃ
vinirdiśet
//
Verse: 521
Halfverse: a
yas
tu
sarva-svam
ādiśya
prāk
paścān
nāma-cihnitam
/
Halfverse: b
ādadʰyāt
tat
katʰaṃ
na
\syāc
cihnitaṃ
balavattaram
//
Verse: 522
Halfverse: a
maryādā-cihnitaṃ
kṣetraṃ
grāmaṃ
vā
_api
yadā
bʰavet
/
Halfverse: b
grāma-ādayaś
ca
\likʰyante
tadā
siddʰim
\avāpnuyāt
//
Verse: 523
Halfverse: a
ādʰīkr̥taṃ
tu
yat
kiṃcid
vinaṣṭaṃ
daiva-rājataḥ
/
Halfverse: b
tatra
r̥ṇaṃ
sodayaṃ
dāpyo
dʰaninām
adʰamarṇakaḥ
//
Verse: 524
Halfverse: a
na
ced
dʰanika-doṣeṇa
\nipated
vā
\mriyeta
vā
/
Halfverse: b
ādʰim
anyaṃ
sa
dāpyaḥ
\syād
r̥ṇān
\mucyeta
narṇikaḥ
//
Verse: 525
Halfverse: a
akāmam
ananujñātam
adʰiṃ
yaḥ
karma
\kārayet
/
Halfverse: b
bʰoktā
karma-pʰalaṃ
dāpyo
vr̥ddʰiṃ
vā
\labʰate
na
saḥ
//
Verse: 526
Halfverse: a
yas
tv
ādʰiṃ
karma
\kurvāṇaṃ
vācā
daṇḍena
karmabʰiḥ
/
Halfverse: b
\pīḍayed
\bʰatsayec
ca
_eva
\prāpnuyāt
pūrva-sāhasam
//
Verse: 527
Halfverse: a
balāda-kāmaṃ
yatra
_adʰim
anisr̥ṣṭaṃ
\praveśayet
/
Halfverse: b
prāpnuyāt
sāhasaṃ
pūrvam
ādʰātā
ca
_adʰim
\āpnuyāt
//
Verse: 528
Halfverse: a
ādʰiṃ
duṣṭena
lekʰyena
bʰuṅkte
yam
r̥ṇikād
dʰanī
/
Halfverse: b
nr̥po
damaṃ
dāpayitvā
ādʰikekʰyaṃ
\vināśayet
//
Verse: 529
Halfverse: a
ādʰātā
yatra
na
\syāt
tu
dʰanī
bandʰaṃ
\nivedayet
/
Halfverse: b
rājñas
tataḥ
sa
vikʰyāto
vikreya
iti
dʰāraṇā
//
Halfverse: c
savr̥ddʰikaṃ
gr̥hītvā
tu
śeṣaṃ
rājan
yatʰā
_\arpayet
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.