TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 49
Previous part

Paragraph: (49) 
ādʰiḥ


Verse: 516 
Halfverse: a    dravyaṃ gr̥hītvā vr̥ddʰi-artʰaṃ bʰoga-yogyaṃ \dadāti cet /
Halfverse: b    
jaṅgamaṃ stʰāvaraṃ _api bʰogya-adʰiḥ sa tu \katʰyate //
Halfverse: c    
mūlyaṃ tad-ādʰikaṃ dattvā sva-kṣetra-ādikam \āpnuyāt //
Verse: 517 
Halfverse: a    
ādʰim ekaṃ dvayor yas tu \kuryāt pratipad \bʰavet /
Halfverse: b    
tayoḥ pūrva-kr̥taṃ grāhyaṃ tat-kartā cora-daṇḍa-bʰāk //
Verse: 518 
Halfverse: a    
ādʰānaṃ vikrayo dānaṃ lekʰya-sākṣya-kr̥taṃ yadā /
Halfverse: b    
eka-kriyā-viruddʰaṃ tu lekʰyaṃ tatra_apahārakam //
Verse: 519 
Halfverse: a    
anirdiṣṭaṃ ca nirdiṣṭam ekatra ca vilekʰitam /
Halfverse: b    
viśeṣa-likʰitaṃ jyāya iti kātyāyano_abravīt //
Verse: 520 
Halfverse: a    
yo_avidyamānaṃ pratʰamam anirdiṣṭa-svarūpakam /
Halfverse: b    
ākāśa-bʰūtam ādadʰyād anirdiṣṭaṃ ca tad bʰavet //
Halfverse: c    
yad yat tadā_asya vidyeta tad ādiṣṭaṃ vinirdiśet //
Verse: 521 
Halfverse: a    
yas tu sarva-svam ādiśya prāk paścān nāma-cihnitam /
Halfverse: b    
ādadʰyāt tat katʰaṃ na \syāc cihnitaṃ balavattaram //
Verse: 522 
Halfverse: a    
maryādā-cihnitaṃ kṣetraṃ grāmaṃ _api yadā bʰavet /
Halfverse: b    
grāma-ādayaś ca \likʰyante tadā siddʰim \avāpnuyāt //
Verse: 523 
Halfverse: a    
ādʰīkr̥taṃ tu yat kiṃcid vinaṣṭaṃ daiva-rājataḥ /
Halfverse: b    
tatra r̥ṇaṃ sodayaṃ dāpyo dʰaninām adʰamarṇakaḥ //
Verse: 524 
Halfverse: a    
na ced dʰanika-doṣeṇa \nipated \mriyeta /
Halfverse: b    
ādʰim anyaṃ sa dāpyaḥ \syād r̥ṇān \mucyeta narṇikaḥ //
Verse: 525 
Halfverse: a    
akāmam ananujñātam adʰiṃ yaḥ karma \kārayet /
Halfverse: b    
bʰoktā karma-pʰalaṃ dāpyo vr̥ddʰiṃ \labʰate na saḥ //
Verse: 526 
Halfverse: a    
yas tv ādʰiṃ karma \kurvāṇaṃ vācā daṇḍena karmabʰiḥ /
Halfverse: b    
\pīḍayed \bʰatsayec ca_eva \prāpnuyāt pūrva-sāhasam //
Verse: 527 
Halfverse: a    
balāda-kāmaṃ yatra_adʰim anisr̥ṣṭaṃ \praveśayet /
Halfverse: b    
prāpnuyāt sāhasaṃ pūrvam ādʰātā ca_adʰim \āpnuyāt //
Verse: 528 
Halfverse: a    
ādʰiṃ duṣṭena lekʰyena bʰuṅkte yam r̥ṇikād dʰanī /
Halfverse: b    
nr̥po damaṃ dāpayitvā ādʰikekʰyaṃ \vināśayet //
Verse: 529 
Halfverse: a    
ādʰātā yatra na \syāt tu dʰanī bandʰaṃ \nivedayet /
Halfverse: b    
rājñas tataḥ sa vikʰyāto vikreya iti dʰāraṇā //
Halfverse: c    
savr̥ddʰikaṃ gr̥hītvā tu śeṣaṃ rājan yatʰā_\arpayet //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.