TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 57
Previous part

Paragraph: (57) 
vetanasyānapākarma


Verse: 657 
Halfverse: a    karma-ārambʰaṃ tu yaḥ kr̥tvā siddʰaṃ na_eva tu \kārayet /
Halfverse: b    
balāt kārayitavyo_asau akurvan daṇḍam \arhati //
Verse: 658 
Halfverse: a    
vigʰnayan vāhako dāpyaḥ prastʰāne dviguṇāṃ bʰr̥tim //
Verse: 659 
Halfverse: a    
na tu dāpyo hr̥taṃ corair dagdʰa-mūḍʰaṃ jalena //
Verse: 660 
Halfverse: a    
\tyajet patʰi sahāyaṃ yaḥ śrāntaṃ roga-artam eva /
Halfverse: b    
\prāpnuyāt sāhasaṃ pūrvaṃ grāme tryaham apālayan //
Verse: 661 
Halfverse: a    
yadā tu patʰi tad-bʰāṇḍam \āsidʰyeta \hriyeta /
Halfverse: b    
yāvān adʰvā gatas tena \prāpnuyāt tāvatīṃ bʰr̥tim //
Verse: 662 
Halfverse: a    
hasti-aśva-go-kʰara-uṣṭra-ādīn gr̥hītvā bʰāṭakena yaḥ /
Halfverse: b    
na_\arpayet kr̥ta-kr̥tya-artʰaḥ sa tu dāpyaḥ sabʰāṭakam //
Verse: 663 
Halfverse: a    
gr̥ha-vārya-āpaṇa-ādīṇi gr̥hītvā bʰāṭakena yaḥ /
Halfverse: b    
svāmine na_\arpayed yāvat tāvad dāpyaḥ sabʰāṭakam //



Next part



This text is part of the TITUS edition of White Yajur-Veda: Katyayana-Smrti.

Copyright TITUS Project, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.