TITUS
White Yajur-Veda: Katyayana-Smrti
Part No. 57
Paragraph: (57)
vetanasyānapākarma
Verse: 657
Halfverse: a
karma-ārambʰaṃ
tu
yaḥ
kr̥tvā
siddʰaṃ
na
_eva
tu
\kārayet
/
Halfverse: b
balāt
kārayitavyo
_asau
akurvan
daṇḍam
\arhati
//
Verse: 658
Halfverse: a
vigʰnayan
vāhako
dāpyaḥ
prastʰāne
dviguṇāṃ
bʰr̥tim
//
Verse: 659
Halfverse: a
na
tu
dāpyo
hr̥taṃ
corair
dagdʰa-mūḍʰaṃ
jalena
vā
//
Verse: 660
Halfverse: a
\tyajet
patʰi
sahāyaṃ
yaḥ
śrāntaṃ
roga-artam
eva
vā
/
Halfverse: b
\prāpnuyāt
sāhasaṃ
pūrvaṃ
grāme
tryaham
apālayan
//
Verse: 661
Halfverse: a
yadā
tu
patʰi
tad-bʰāṇḍam
\āsidʰyeta
\hriyeta
vā
/
Halfverse: b
yāvān
adʰvā
gatas
tena
\prāpnuyāt
tāvatīṃ
bʰr̥tim
//
Verse: 662
Halfverse: a
hasti-aśva-go-kʰara-uṣṭra-ādīn
gr̥hītvā
bʰāṭakena
yaḥ
/
Halfverse: b
na
_\arpayet
kr̥ta-kr̥tya-artʰaḥ
sa
tu
dāpyaḥ
sabʰāṭakam
//
Verse: 663
Halfverse: a
gr̥ha-vārya-āpaṇa-ādīṇi
gr̥hītvā
bʰāṭakena
yaḥ
/
Halfverse: b
svāmine
na
_\arpayed
yāvat
tāvad
dāpyaḥ
sabʰāṭakam
//
This text is part of the
TITUS
edition of
White Yajur-Veda: Katyayana-Smrti
.
Copyright
TITUS Project
, Frankfurt a/M, 22.4.2012. No parts of this document may be republished in any form without prior permission by the copyright holder.