TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 15
Previous part

Patala: 7 
Khanda: 17 
Sentence: 1    āgrahāyaṇīṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
mārgaśīrṣyāṃ paurṇamāsyāmagnimupasamādʰāya saṃparistīrya payasi stʰālīpākaṃ śrapayitvābʰigʰāryodvāsya vyāhr̥tiparyantaṃ kr̥tvā juhoti \ iḍāyai sr̥ptaṃ gʰr̥tavaccarācaraṃ jātavedo haviridaṃ juṣasva \ ye grāmyāḥ paśavo viśvarūpāsteṣāṃ saptānāmiha rantirastu puṣṭiḥ \ svāhā \ yāṃ janāḥ pratinandanti rātriṃ dʰenumivāyatīm \ saṃvatsarasya patnī no astu sumaṅgalī svāhā \ śivā paśubʰyo dārebʰyaḥ śivā naktaṃ śivā divā \ saṃvatsarasya patnī no astu sumaṅgalī \ svāhā \ paurṇamāsī pūrayantyāyāntyaparāparān \ māsārdʰamāsānvibʰajati naḥ pūrṇābʰirakṣatu \ svāhā \ iti \2\
Sentence: 3    
atʰa sauviṣṭakr̥tīṃ juhoti \ sviṣṭamagne abʰi tatpr̥ṇāhi viśvā deva pr̥tanā abʰiṣya \ uruṃ naḥ pantʰāṃ pradiśanvibʰāhi jyotiṣmaddʰehyajaraṃ na āyuḥ \ iti \3\
Sentence: 4    
tataḥ pāṇī prakṣālya bʰūmimālabʰate \ prati kṣatre pratitiṣṭʰāmi rāṣṭre pratyaśveṣu pratitiṣṭʰāmi goṣu \ pratyaṅgeṣu pratitiṣṭʰāmyātmanprati prāṇeṣu pratitiṣṭʰāmi puṣṭe \ prati dyāvāpr̥tʰivyoḥ pratitiṣṭʰāmi yajñe \ trayā devā ekādaśa trayastriṃśāḥ surādʰasaḥ \ br̥haspatipurohitā devasya savituḥ save \ devā devairavantu \ iti \4\
Sentence: 5    
teṣāṃ dakṣiṇā gr̥hapatirupaviśati \5\
Sentence: 6    
uttarā uttare \6\
Sentence: 7    
prajotpattyānupūrvyeṇa \7\
Sentence: 8    
teṣāṃ mantravidaste mantrāñjapanti \8\
Sentence: 9    
syonā pr̥tʰivi bʰavānr̥kṣarā niveśanī \ yaccʰā naḥ śarma sapratʰāḥ \ baḍittʰā parvatānām \ iti dvābʰyāṃ dakṣiṇaiḥ pārśvaiḥ saṃviśanti \9\
Sentence: 10    
udāyuṣā \ ityuttiṣṭʰanti \10\
Sentence: 11    
udastʰāmāmr̥tā abʰūma \ ityuttʰāya japanti \11\
Sentence: 12    
evaṃ rātrestriḥ saṃjihate \12\
Sentence: 13    
brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvātʰaitāṃ rātriṃ vasanti \13\ \\17\\


Khanda: col. 
saptamaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.