TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 15
Patala: 7
Khanda: 17
Sentence: 1
āgrahāyaṇīṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
mārgaśīrṣyāṃ
paurṇamāsyāmagnimupasamādʰāya
saṃparistīrya
payasi
stʰālīpākaṃ
śrapayitvābʰigʰāryodvāsya
vyāhr̥tiparyantaṃ
kr̥tvā
juhoti
\
iḍāyai
sr̥ptaṃ
gʰr̥tavaccarācaraṃ
jātavedo
haviridaṃ
juṣasva
\
ye
grāmyāḥ
paśavo
viśvarūpāsteṣāṃ
saptānāmiha
rantirastu
puṣṭiḥ
\
svāhā
\
yāṃ
janāḥ
pratinandanti
rātriṃ
dʰenumivāyatīm
\
saṃvatsarasya
yā
patnī
sā
no
astu
sumaṅgalī
svāhā
\
śivā
paśubʰyo
dārebʰyaḥ
śivā
naktaṃ
śivā
divā
\
saṃvatsarasya
yā
patnī
sā
no
astu
sumaṅgalī
\
svāhā
\
paurṇamāsī
pūrayantyāyāntyaparāparān
\
māsārdʰamāsānvibʰajati
sā
naḥ
pūrṇābʰirakṣatu
\
svāhā
\
iti
\2\
Sentence: 3
atʰa
sauviṣṭakr̥tīṃ
juhoti
\
sviṣṭamagne
abʰi
tatpr̥ṇāhi
viśvā
deva
pr̥tanā
abʰiṣya
\
uruṃ
naḥ
pantʰāṃ
pradiśanvibʰāhi
jyotiṣmaddʰehyajaraṃ
na
āyuḥ
\
iti
\3\
Sentence: 4
tataḥ
pāṇī
prakṣālya
bʰūmimālabʰate
\
prati
kṣatre
pratitiṣṭʰāmi
rāṣṭre
pratyaśveṣu
pratitiṣṭʰāmi
goṣu
\
pratyaṅgeṣu
pratitiṣṭʰāmyātmanprati
prāṇeṣu
pratitiṣṭʰāmi
puṣṭe
\
prati
dyāvāpr̥tʰivyoḥ
pratitiṣṭʰāmi
yajñe
\
trayā
devā
ekādaśa
trayastriṃśāḥ
surādʰasaḥ
\
br̥haspatipurohitā
devasya
savituḥ
save
\
devā
devairavantu
mā
\
iti
\4\
Sentence: 5
teṣāṃ
dakṣiṇā
gr̥hapatirupaviśati
\5\
Sentence: 6
uttarā
uttare
\6\
Sentence: 7
prajotpattyānupūrvyeṇa
\7\
Sentence: 8
teṣāṃ
mantravidaste
mantrāñjapanti
\8\
Sentence: 9
syonā
pr̥tʰivi
bʰavānr̥kṣarā
niveśanī
\
yaccʰā
naḥ
śarma
sapratʰāḥ
\
baḍittʰā
parvatānām
\
iti
dvābʰyāṃ
dakṣiṇaiḥ
pārśvaiḥ
saṃviśanti
\9\
Sentence: 10
udāyuṣā
\
ityuttiṣṭʰanti
\10\
Sentence: 11
udastʰāmāmr̥tā
abʰūma
\
ityuttʰāya
japanti
\11\
Sentence: 12
evaṃ
rātrestriḥ
saṃjihate
\12\
Sentence: 13
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svastyayanamr̥ddʰimiti
vācayitvātʰaitāṃ
rātriṃ
vasanti
\13\ \\17\\
Khanda: col.
saptamaḥ
paṭalaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.