TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 16
Patala: 8
Khanda: 18
Sentence: 1
atʰāta
upākaraṇotsarjane
vyākʰyāsyāmaḥ
\1\
Sentence: 2
śravaṇāpakṣa
oṣadʰīṣu
jātāsu
hastena
paurṇamāsyāṃ
vādʰyāyopākarma
\2\
Sentence: 3
agnimupasamādʰāya
vyāhr̥tiparyantaṃ
kr̥tvā
kāṇḍarṣīñjuhoti
\
prajāpataye
kāṇḍarṣaye
svāhā
\
somāya
kāṇḍarṣaye
svāhā
\
agnaye
kāṇḍarṣaye
svāhā
\
viśvebʰyo
devebʰyaḥ
kāṇḍarṣibʰyaḥ
svāhā
\
svayaṃbʰuve
kāṇḍarṣaye
svāhā
\
iti
kāṇḍarṣayaḥ
kāṇḍanāmāni
vā
sāvitrīmr̥gvedaṃ
yajurvedaṃ
sāmavedamatʰarvavedaṃ
sadasaspatimiti
\3\
Sentence: 4
hutvā
trīnāditonuvākānadʰīyate
\4\
Sentence: 5
kāṇḍādīnvā
sarvān
\5\
Sentence: 6
jayādi
pratipadyate
\6\
Sentence: 7
sviṣṭakr̥dantaṃ
kr̥tvā
tryahamekāhaṃ
vā
kṣamya
yatʰādʰyāyamadʰyetavyamiti
vadanti
\7\
Sentence: 8
taiṣīpakṣasya
rohiṇyāṃ
paurṇamāsyāṃ
votsargaḥ
\8\
Sentence: 9
sagaṇaḥ
prācīmudīcīṃ
vā
diśamupaniṣkramya
yatrāpaḥ
sukʰāḥ
sukʰāvagāhāstadavagāhyāgʰamarṣaṇena
trīnprāṇāyāmānkr̥tvā
sapavitraiḥ
pāṇibʰiḥ
\
āpo
hi
ṣṭʰā
mayobʰuvaḥ
\
iti
tisr̥bʰiḥ
\
hiraṇyavarṇāḥ
śucayaḥ
pāvakāḥ
\
iti
catasr̥bʰiḥ
\
pavamānaḥ
suvarjanaḥ
\
iti
caitenānuvākena
snātvā
darbʰānanyonyasmai
saṃprayaccʰanto
ditsanta
ivānyonyam
\9\
Sentence: 10
tataḥ
śucau
deśe
prācīnapravaṇe
prāgagrairdarbʰairudagapavargāṇyāsanāni
kalpayanti
\10\ \\18\\
Khanda: 19
Sentence: 1
brahmane
prajāpataye
br̥haspatayegnaye
vāyave
sūryāya
candramase
nakṣatrebʰya
indrāya
rājñe
yamāya
rājñe
varuṇāya
rājñe
somāya
rājñe
vaiśravaṇāya
rājñe
vasubʰyo
rudrebʰya
ādityebʰyo
viśvebʰyo
devebʰyaḥ
sādʰyebʰya
r̥bʰubʰyo
bʰr̥gubʰyo
marudbʰyotʰarvabʰyoṅgirobʰya
iti
devagaṇānām
\1\
Sentence: 2
viśvāmitro
jamadagnirbʰaradvājotʰa
gautamaḥ
\
atrirvasiṣṭʰaḥ
kaśyapaḥ
\
ityete
saptarṣayaḥ
\2\
Sentence: 3
nivītina
uttarata
udīcīnapravaṇa
udagagrairdarbʰaiḥ
prāgapavargāṇyāsanāni
kalpayanti
viśvāmitrāya
jamadagnaye
bʰaradvājāya
gautamāyātraye
vasiṣṭʰāya
kaśyapāya
\3\
Sentence: 4
vasiṣṭʰakaśyapayorantarālerundʰatyai
kalpayanti
\4\
Sentence: 5
dakṣiṇataḥ
prācīnapravaṇegastyāya
\5\
Sentence: 6
tata
ekavedyāntebʰyaḥ
kr̥ṣṇadvaipāyanāya
jātūkarṇyāya
tarukṣāya
tr̥ṇabindave
varmiṇe
varūtʰine
vājine
vājaśravase
satyaśravase
suśravase
sutaśravase
somaśuṣmāyaṇāya
satvavate
br̥haduktʰāya
vāmadevāya
vājiratnāya
haryajvāyanāyodamayāya
gautamāya
r̥ṇaṃjayāya
r̥taṃjayāya
kr̥taṃjayāya
dʰanaṃjayāya
babʰrave
tryaruṇāya
trivarṣāya
tridʰātave
śibintāya
parāśarāya
viṣṇave
rudrāya
skandāya
kāśīśvarāya
śvarāya
dʰarmāyārtʰāya
kāmāya
krodʰāya
vasiṣṭʰāyendrāya
tvaṣṭre
kartre
dʰartre
dʰātre
mr̥tyave
savitre
sāvitryai
vedebʰyaśca
pr̥tʰakpr̥tʰagr̥gvedāya
yajurvedāya
sāmavedāyātʰarvavedāyetihāsapurāṇāyeti
\6\
Sentence: 7
dakṣiṇataḥ
prācīnāvītino
dakṣiṇāpravaṇe
dakṣiṇāgrairdarbʰaiḥ
pratyagapavargāṇyāsanāni
kalpayanti
\9\ \\19\\
Khanda: 20
Sentence: 1
vaiśampāyanāya
paliṅgave
tittirāyokʰāyātreyāya
padakārāya
kauṇḍiṇyāya
vr̥ttikārāya
sūtrakārebʰyaḥ
satyāṣāḍʰāya
pravacanakartr̥bʰya
ācāryebʰya
r̥ṣibʰyo
vānaprastʰebʰya
ūrdʰvaretobʰya
ekapatnībʰya
iti
\1\
Sentence: 2
yatʰāsvaṃ
pitr̥bʰyo
mātāmahebʰyaśca
kalpayanti
\2\
Sentence: 3
amuṣmai
kalpayāmyamuṣmai
kalpayāmi
\
ityāsanena
\3\
Sentence: 4
amuṃ
tarpayāmyamuṃ
tarpayāmi
\
ityudakena
\4\
Sentence: 5
amuṣmai
namomuṣmai
namaḥ
\
iti
gandʰapuṣpadʰūpadīpaiḥ
\5\
Sentence: 6
amuṣmai
svāhāmuṣmai
svāhā
\
ityannena
\6\
Sentence: 7
amuṃ
tarpayāmyamuṃ
tarpayāmi
\
iti
pʰalodakena
\7\
Sentence: 8
amuṣmai
namomuṣmai
namaḥ
\
ityupastʰāya
\8\
Sentence: 9
apareṇa
vedimagnimupasamādʰāya
vyāhr̥tiparyantaṃ
kr̥tvā
kāṇḍarṣīñjuhoti
kāṇḍanāmāni
vā
sāvitrīmr̥gvedaṃ
yajurvedaṃ
sāmavedamatʰarvavedaṃ
sadasaspatimiti
\
hutvā
pratʰamenānuvākenādʰīyate
\
kāṇḍādīnvā
sarvān
\
jayādi
pratipadyate
\
sviṣṭakr̥dantaṃ
kr̥tvā
tryahamekāhaṃ
vā
kṣamya
yatʰādʰyāyamadʰyetavyamiti
vadanti
\9\
Sentence: 10
kāṇḍātkāṇḍāt
\
yā
śatena
\
iti
dvābʰyāmudakānte
dūrvā
ropayanti
\10\
Sentence: 11
udadʰimūrmimantaṃ
kr̥tvā
prācīmudīcīṃ
vā
diśamātamitorājiṃ
dʰāvanti
\11\
Sentence: 12
pratyetyāpūpaiḥ
saktubʰirodaneneti
brāhmaṇāṃstarpayanti
\12\
Sentence: 13
evaṃ
pārāyaṇasamāptau
dūrvāropaṇodadʰidʰāvanavarjam
\13\
Sentence: 14
nityamevādbʰirdevānr̥ṣīnpitr̥̄ṃśca
tarpayanti
tarpayanti
\14\ \\20\\
Khanda: col.
aṣṭamaḥ
paṭalaḥ
dvitīyaḥ
praśnaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.