TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 16
Previous part

Patala: 8 
Khanda: 18 
Sentence: 1    atʰāta upākaraṇotsarjane vyākʰyāsyāmaḥ \1\
Sentence: 2    
śravaṇāpakṣa oṣadʰīṣu jātāsu hastena paurṇamāsyāṃ vādʰyāyopākarma \2\
Sentence: 3    
agnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā kāṇḍarṣīñjuhoti \ prajāpataye kāṇḍarṣaye svāhā \ somāya kāṇḍarṣaye svāhā \ agnaye kāṇḍarṣaye svāhā \ viśvebʰyo devebʰyaḥ kāṇḍarṣibʰyaḥ svāhā \ svayaṃbʰuve kāṇḍarṣaye svāhā \ iti kāṇḍarṣayaḥ kāṇḍanāmāni sāvitrīmr̥gvedaṃ yajurvedaṃ sāmavedamatʰarvavedaṃ sadasaspatimiti \3\
Sentence: 4    
hutvā trīnāditonuvākānadʰīyate \4\
Sentence: 5    
kāṇḍādīnvā sarvān \5\
Sentence: 6    
jayādi pratipadyate \6\
Sentence: 7    
sviṣṭakr̥dantaṃ kr̥tvā tryahamekāhaṃ kṣamya yatʰādʰyāyamadʰyetavyamiti vadanti \7\
Sentence: 8    
taiṣīpakṣasya rohiṇyāṃ paurṇamāsyāṃ votsargaḥ \8\
Sentence: 9    
sagaṇaḥ prācīmudīcīṃ diśamupaniṣkramya yatrāpaḥ sukʰāḥ sukʰāvagāhāstadavagāhyāgʰamarṣaṇena trīnprāṇāyāmānkr̥tvā sapavitraiḥ pāṇibʰiḥ \ āpo hi ṣṭʰā mayobʰuvaḥ \ iti tisr̥bʰiḥ \ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ \ iti catasr̥bʰiḥ \ pavamānaḥ suvarjanaḥ \ iti caitenānuvākena snātvā darbʰānanyonyasmai saṃprayaccʰanto ditsanta ivānyonyam \9\
Sentence: 10    
tataḥ śucau deśe prācīnapravaṇe prāgagrairdarbʰairudagapavargāṇyāsanāni kalpayanti \10\ \\18\\

Khanda: 19 
Sentence: 1    
brahmane prajāpataye br̥haspatayegnaye vāyave sūryāya candramase nakṣatrebʰya indrāya rājñe yamāya rājñe varuṇāya rājñe somāya rājñe vaiśravaṇāya rājñe vasubʰyo rudrebʰya ādityebʰyo viśvebʰyo devebʰyaḥ sādʰyebʰya r̥bʰubʰyo bʰr̥gubʰyo marudbʰyotʰarvabʰyoṅgirobʰya iti devagaṇānām \1\
Sentence: 2    
viśvāmitro jamadagnirbʰaradvājotʰa gautamaḥ \ atrirvasiṣṭʰaḥ kaśyapaḥ \ ityete saptarṣayaḥ \2\
Sentence: 3    
nivītina uttarata udīcīnapravaṇa udagagrairdarbʰaiḥ prāgapavargāṇyāsanāni kalpayanti viśvāmitrāya jamadagnaye bʰaradvājāya gautamāyātraye vasiṣṭʰāya kaśyapāya \3\
Sentence: 4    
vasiṣṭʰakaśyapayorantarālerundʰatyai kalpayanti \4\
Sentence: 5    
dakṣiṇataḥ prācīnapravaṇegastyāya \5\
Sentence: 6    
tata ekavedyāntebʰyaḥ kr̥ṣṇadvaipāyanāya jātūkarṇyāya tarukṣāya tr̥ṇabindave varmiṇe varūtʰine vājine vājaśravase satyaśravase suśravase sutaśravase somaśuṣmāyaṇāya satvavate br̥haduktʰāya vāmadevāya vājiratnāya haryajvāyanāyodamayāya gautamāya r̥ṇaṃjayāya r̥taṃjayāya kr̥taṃjayāya dʰanaṃjayāya babʰrave tryaruṇāya trivarṣāya tridʰātave śibintāya parāśarāya viṣṇave rudrāya skandāya kāśīśvarāya śvarāya dʰarmāyārtʰāya kāmāya krodʰāya vasiṣṭʰāyendrāya tvaṣṭre kartre dʰartre dʰātre mr̥tyave savitre sāvitryai vedebʰyaśca pr̥tʰakpr̥tʰagr̥gvedāya yajurvedāya sāmavedāyātʰarvavedāyetihāsapurāṇāyeti \6\
Sentence: 7    
dakṣiṇataḥ prācīnāvītino dakṣiṇāpravaṇe dakṣiṇāgrairdarbʰaiḥ pratyagapavargāṇyāsanāni kalpayanti \9\ \\19\\

Khanda: 20 
Sentence: 1    
vaiśampāyanāya paliṅgave tittirāyokʰāyātreyāya padakārāya kauṇḍiṇyāya vr̥ttikārāya sūtrakārebʰyaḥ satyāṣāḍʰāya pravacanakartr̥bʰya ācāryebʰya r̥ṣibʰyo vānaprastʰebʰya ūrdʰvaretobʰya ekapatnībʰya iti \1\
Sentence: 2    
yatʰāsvaṃ pitr̥bʰyo mātāmahebʰyaśca kalpayanti \2\
Sentence: 3    
amuṣmai kalpayāmyamuṣmai kalpayāmi \ ityāsanena \3\
Sentence: 4    
amuṃ tarpayāmyamuṃ tarpayāmi \ ityudakena \4\
Sentence: 5    
amuṣmai namomuṣmai namaḥ \ iti gandʰapuṣpadʰūpadīpaiḥ \5\
Sentence: 6    
amuṣmai svāhāmuṣmai svāhā \ ityannena \6\
Sentence: 7    
amuṃ tarpayāmyamuṃ tarpayāmi \ iti pʰalodakena \7\
Sentence: 8    
amuṣmai namomuṣmai namaḥ \ ityupastʰāya \8\
Sentence: 9    
apareṇa vedimagnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā kāṇḍarṣīñjuhoti kāṇḍanāmāni sāvitrīmr̥gvedaṃ yajurvedaṃ sāmavedamatʰarvavedaṃ sadasaspatimiti \ hutvā pratʰamenānuvākenādʰīyate \ kāṇḍādīnvā sarvān \ jayādi pratipadyate \ sviṣṭakr̥dantaṃ kr̥tvā tryahamekāhaṃ kṣamya yatʰādʰyāyamadʰyetavyamiti vadanti \9\
Sentence: 10    
kāṇḍātkāṇḍāt \ śatena \ iti dvābʰyāmudakānte dūrvā ropayanti \10\
Sentence: 11    
udadʰimūrmimantaṃ kr̥tvā prācīmudīcīṃ diśamātamitorājiṃ dʰāvanti \11\
Sentence: 12    
pratyetyāpūpaiḥ saktubʰirodaneneti brāhmaṇāṃstarpayanti \12\
Sentence: 13    
evaṃ pārāyaṇasamāptau dūrvāropaṇodadʰidʰāvanavarjam \13\
Sentence: 14    
nityamevādbʰirdevānr̥ṣīnpitr̥̄ṃśca tarpayanti tarpayanti \14\ \\20\\



Khanda: col. 
aṣṭamaḥ paṭalaḥ

dvitīyaḥ praśnaḥ samāptaḥ


This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.