TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 14
Patala: 6
Khanda: 16
Sentence: 1
atʰātaḥ
śravaṇākarma
\1\
Sentence: 2
tadyā
paurṇamāsī
śravaṇena
yuñjyāttasyāmupariṣṭātsāyamagnihotrasya
dakṣiṇāgnimupasamādadʰātyaupāsanamanāhitāgniḥ
\2\
Sentence: 3
atʰopakalpayatekṣatadʰānā
akṣatalājānsaktūnkiṃśukānyāñjanābʰyañjane
ājyamiti
\3\
Sentence: 4
darvyāmupastīryaiteṣāmevānnānāṃ
samavadāya
sarpirmiśrasya
juhoti
\
namognaye
pārtʰivāya
pārtʰivānāmadʰipataye
svāhā
\
namo
vāyave
vibʰumata
āntarikṣāṇāmadʰipataye
svāhā
\
namaḥ
sūryāya
rohitāya
divyānāmadʰipataye
svāhā
\
namo
viṣṇave
gaurāya
diśyānāmadʰipataye
svāhā
\
iti
\4\
Sentence: 5
kiṃśukānyājyena
saṃyujya
juhoti
\
jagdʰo
maśako
jagdʰā
vicaṣṭirjagdʰo
vyadʰvaraḥ
\
jagdʰo
vyadʰvaro
jagdʰā
vicaṣṭirjagdʰo
maśakaḥ
\
jagdʰā
vicaṣṭirjagdʰo
maśako
jagdʰo
vyadʰvaraḥ
\
iti
\5\
Sentence: 6
udakumbʰaṃ
darbʰamuṣṭiṃ
cādāya
prāṅmukʰo
niṣkramya
prāco
darbʰānsaṃstīrya
teṣu
caturo
balīnharati
\
ye
pārtʰivāḥ
sarpāstebʰya
imaṃ
baliṃ
harāmi
\
ya
āntarikṣāḥ
\
ye
divyaḥ
\
ye
diśyāḥ
\
iti
\6\
Sentence: 7
atrāñjanābʰyañjane
dattvopatiṣṭʰate
\
namo
astu
sarpebʰyaḥ
\
ityetairmantraiḥ
\7\
Sentence: 8
udakumbʰamādāya
triḥ
pradakṣiṇamāvasatʰaṃ
pariṣiñcanparikrāmedyāvatā
kāmayetaitāvatā
me
sarpā
nāvakrāmeyuriti
\
apa
śveta
padā
jahi
pūrveṇa
cāpareṇa
ca
sapta
ca
mānuṣīrimāstisraśca
rājabandʰavaiḥ
na
vai
śvetasyābʰyācareṇāhirjagʰāna
kaṃ
cana
śvetāya
vaidarvāya
namo
namaḥ
śvetāya
vaidarvāya
\
iti
\8\
Sentence: 9
atʰopatiṣṭʰate
\
samīcī
nāmāsi
prācī
dik
\
ityetairmantraiḥ
pratidiśam
\9\
Sentence: 10
nityamata
ūrdʰvaṃ
baliṃ
haratyā
mārgaśīrṣyāḥ
\10\
Sentence: 11
nātra
kiṃśukahomaḥ
\11\
Sentence: 12
na
pariṣecanaṃ
vidyate
\12\
Sentence: 13
niravadāsyanniravadāsyan
\
ityantato
balīnharati
\13\ \\16\\
Khanda: col.
ṣaṣṭʰaḥ
paṭalaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.