TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 14
Previous part

Patala: 6 
Khanda: 16 
Sentence: 1    atʰātaḥ śravaṇākarma \1\
Sentence: 2    
tadyā paurṇamāsī śravaṇena yuñjyāttasyāmupariṣṭātsāyamagnihotrasya dakṣiṇāgnimupasamādadʰātyaupāsanamanāhitāgniḥ \2\
Sentence: 3    
atʰopakalpayatekṣatadʰānā akṣatalājānsaktūnkiṃśukānyāñjanābʰyañjane ājyamiti \3\
Sentence: 4    
darvyāmupastīryaiteṣāmevānnānāṃ samavadāya sarpirmiśrasya juhoti \ namognaye pārtʰivāya pārtʰivānāmadʰipataye svāhā \ namo vāyave vibʰumata āntarikṣāṇāmadʰipataye svāhā \ namaḥ sūryāya rohitāya divyānāmadʰipataye svāhā \ namo viṣṇave gaurāya diśyānāmadʰipataye svāhā \ iti \4\
Sentence: 5    
kiṃśukānyājyena saṃyujya juhoti \ jagdʰo maśako jagdʰā vicaṣṭirjagdʰo vyadʰvaraḥ \ jagdʰo vyadʰvaro jagdʰā vicaṣṭirjagdʰo maśakaḥ \ jagdʰā vicaṣṭirjagdʰo maśako jagdʰo vyadʰvaraḥ \ iti \5\
Sentence: 6    
udakumbʰaṃ darbʰamuṣṭiṃ cādāya prāṅmukʰo niṣkramya prāco darbʰānsaṃstīrya teṣu caturo balīnharati \ ye pārtʰivāḥ sarpāstebʰya imaṃ baliṃ harāmi \ ya āntarikṣāḥ \ ye divyaḥ \ ye diśyāḥ \ iti \6\
Sentence: 7    
atrāñjanābʰyañjane dattvopatiṣṭʰate \ namo astu sarpebʰyaḥ \ ityetairmantraiḥ \7\
Sentence: 8    
udakumbʰamādāya triḥ pradakṣiṇamāvasatʰaṃ pariṣiñcanparikrāmedyāvatā kāmayetaitāvatā me sarpā nāvakrāmeyuriti \ apa śveta padā jahi pūrveṇa cāpareṇa ca sapta ca mānuṣīrimāstisraśca rājabandʰavaiḥ na vai śvetasyābʰyācareṇāhirjagʰāna kaṃ cana śvetāya vaidarvāya namo namaḥ śvetāya vaidarvāya \ iti \8\
Sentence: 9    
atʰopatiṣṭʰate \ samīcī nāmāsi prācī dik \ ityetairmantraiḥ pratidiśam \9\
Sentence: 10    
nityamata ūrdʰvaṃ baliṃ haratyā mārgaśīrṣyāḥ \10\
Sentence: 11    
nātra kiṃśukahomaḥ \11\
Sentence: 12    
na pariṣecanaṃ vidyate \12\
Sentence: 13    
niravadāsyanniravadāsyan \ ityantato balīnharati \13\ \\16\\


Khanda: col. 
ṣaṣṭʰaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.