TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 13
Patala: 5
Khanda: 14
Sentence: 1
aṣṭakāṃ
vyākʰyāsyāmaḥ
\1\
Sentence: 2
māgʰyāḥ
paurṇamāsyā
yoparapakṣastasyāṣṭamīmekāṣṭaketyācakṣate
\2\
Sentence: 3
tataḥ
pūrvedyuranūrādʰeṣvaparāhṇegnimupasamādʰāya
dakṣiṇāprāgagnairdarbʰaiḥ
paristīryaikapavitrāntarhitāni
catvāri
vrīhiśarāvāṇi
nirvapati
\
imamapūpaṃ
catuḥśarāvaṃ
nirvapāmi
kleśāvahaṃ
pitr̥̄ṇāṃ
sāṃparāye
devena
savitrā
prasūtaḥ
\
devasya
tvā
savituḥ
prasaveśvinorbāhubʰyāṃ
pūṣṇo
hastābʰyāṃ
pitr̥bʰyaḥ
pitāmahebʰyaḥ
prapitāmahebʰyo
vo
juṣṭaṃ
nirvapāmi
\
iti
\3\
Sentence: 4
etenaiva
pavitreṇa
tūṣṇīṃ
prokṣaṇīḥ
saṃskr̥tya
tūṣṇīṃ
prokṣya
tūṣṇīmavahatya
yatʰāpuroḍāśamevaṃ
caturṣu
kapāleṣu
tūṣṇīṃ
śrapayitvābʰigʰāryodvāsya
prasavyaṃ
pariṣicyaudumbaramidʰmamabʰyādʰāyaudumbaryā
darvyopastirṇābʰigʰāritaṃ
dakṣiṇāprācīsaṃtataṃ
paraṃparamavadāya
dakṣiṇāprācīsaṃtataṃ
paraṃparaṃ
juhoti
\
ulūkʰalā
grāvāṇo
gʰoṣamakrata
haviḥ
kr̥ṇvantaḥ
parivatsarīṇām
\
ekāṣṭake
suprajā
vīravanto
vayaṃ
syāma
patayo
rayīṇām
\
svadʰā
namaḥ
\
apūpaṃ
deva
gʰr̥tavantamagne
svadʰāvantaṃ
pitr̥̄ṇāṃ
tarpaṇāya
\
yatʰātatʰaṃ
vaha
havyamagne
putraḥ
pitr̥bʰya
āhutiṃ
juhomi
\
svadʰā
namaḥ
\
ayaṃ
catuḥśarāvo
gʰr̥tavānapūpaḥ
payasvānagne
rayimānpuṣṭimāṃśca
\
pratinandantu
pitaraḥ
saṃvidānāḥ
sviṣṭoyaṃ
suhuto
mamāstu
\
svadʰā
namaḥ
\
iti
\4\
Sentence: 5
atʰānnasya
juhoti
\
iyameva
sā
yā
pratʰamā
vyaucʰat
\
ekāṣṭakā
tapasā
tapyamānaā
\
yā
pratʰamā
vyaucʰat
\
iti
\5\
Sentence: 6
apūpasyānnasyeti
samavadāya
sarpirmiśrasya
juhoti
\
agnaye
kavyavāhanāya
sviṣṭakr̥te
svadʰā
namaḥ
\
iti
\6\
Sentence: 7
taṃ
gʰr̥tavantaṃ
madʰumantamannavantaṃ
śrāddʰābʰimarśanenābʰimr̥śya
piṇḍānāmāvr̥tā
piṇḍāndadāti
\7\
Sentence: 8
tena
brāhmaṇānvidyāvataḥ
pariveveṣṭi
\8\
Sentence: 9
tebʰyo
yatʰāśraddʰamannaṃ
dʰanaṃ
ca
dadāti
\9\
Sentence: 10
prasiddʰamodakāñjalidānādyatʰā
māsike
\10\ \\14\\
Khanda: 15
Sentence: 1
śvobʰūte
pitr̥bʰyo
gāmālabʰate
\1\
Sentence: 2
agnimupasamādʰāya
dakṣiṇāprāgagrairdarbʰaiḥ
paristīrya
\
imāṃ
pitr̥bʰyo
gāmupākaromi
tāṃ
me
sametāḥ
pitaro
juṣantām
\
medasvatīṃ
gʰr̥tavatīṃ
svadʰāvatīṃ
sā
me
pitr̥̄nsāṃparāye
dʰinotu
\
svadʰā
namaḥ
\
ityupākaraṇīyāṃ
hutvaikena
barhiṣaikaśūlayā
ca
vapāśrapaṇyaudumbaryopākaroti
\
pitr̥bʰyastvā
juṣṭāmupākaromi
\
iti
\2\
Sentence: 3
atʰaināṃ
prokṣati
\
pitr̥bʰyastvā
juṣṭāṃ
prokṣāmi
\
iti
\3\
Sentence: 4
tāṃ
prokṣitāṃ
paryagni
kr̥tvā
tāmapareṇāgniṃ
pratyakśirasaṃ
dakṣiṇāpadīṃ
saṃjñapayanti
\4\
Sentence: 5
sajñaptāyai
tūṣṇīmadbʰiḥ
prāṇānāpyāyya
tūṣṇīṃ
vapāṃ
hr̥dayaṃ
matasne
uddʰarati
\5\
Sentence: 6
audumbaryā
vapāśrapaṇyā
vapāṃ
śrapayatyaudumbareṣu
śūleṣu
pr̥tʰagitarāṇi
\6\
Sentence: 7
śrapayitvābʰigʰāryodvāsya
prasavyaṃ
pariṣicyaudumbaramidʰmamabʰyādʰāyaudumbaryā
darvyopastīrṇābʰigʰāritāṃ
vapāṃ
juhoti
\
vaha
vapāṃ
jātavedaḥ
pitr̥bʰyo
yatraitānvettʰa
nihitānparāke
\
medasaḥ
kūlyā
upa
tānkṣarantu
satyā
eṣāmāśiṣaḥ
santu
kāmaiḥ
\
svadʰā
namaḥ
\
iti
\7\
Sentence: 8
sarvahutāṃ
vapāṃ
juhoti
śeṣamutkr̥ṣya
brāhmaṇānbʰojayet
\8\
Sentence: 9
upastʰitenna
odanasya
māṃsānāmiti
samavadāya
sarpirmiśrasya
juhoti
\
ekāṣṭakāṃ
paśyata
dohamānāmannaṃ
māṃsavadgʰr̥tavatsvadʰāvat
tadbrāhmaṇairatipūtamannaṃtamakṣitaṃ
tanme
astu
svadʰā
namaḥ
ekāṣṭakā
tapasā
tapyamānā
saṃvatsarasya
patnī
duduhe
prapīnā
\
taṃ
dohamupajīvātʰa
pitaraḥ
saṃvidānāḥ
sviṣṭoyaṃ
suhuto
mamāstu
\
svadʰā
namaḥ
\
saṃvatsarasya
pratimām
\
iti
\9\
Sentence: 10
hutvānnasya
māṃsānāmiti
samavadāya
sarpirmiśrasya
juhoti
\
agnaye
kavyavāhanāya
sviṣṭakr̥te
svadʰā
namaḥ
\
iti
\10\
Sentence: 11
prasiddʰamodakāñjalidānādyatʰā
māsike
\11\
Sentence: 12
annadʰanadāne
tvatrāniyate
\12\
Sentence: 13
śvobʰūte
māṃsaśeṣeṇa
pitr̥bʰyonnaṃ
saṃskr̥tya
\
tvamagne
ayāsi
\
prajāpate
\
iti
juhoti
\13\
Sentence: 14
prasiddʰamodakāñjalidānādyatʰā
māsike
\14\ \\15\\
Khanda: col.
pañcamaḥ
paṭalaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.