TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 13
Previous part

Patala: 5 
Khanda: 14 
Sentence: 1    aṣṭakāṃ vyākʰyāsyāmaḥ \1\
Sentence: 2    
māgʰyāḥ paurṇamāsyā yoparapakṣastasyāṣṭamīmekāṣṭaketyācakṣate \2\
Sentence: 3    
tataḥ pūrvedyuranūrādʰeṣvaparāhṇegnimupasamādʰāya dakṣiṇāprāgagnairdarbʰaiḥ paristīryaikapavitrāntarhitāni catvāri vrīhiśarāvāṇi nirvapati \ imamapūpaṃ catuḥśarāvaṃ nirvapāmi kleśāvahaṃ pitr̥̄ṇāṃ sāṃparāye devena savitrā prasūtaḥ \ devasya tvā savituḥ prasaveśvinorbāhubʰyāṃ pūṣṇo hastābʰyāṃ pitr̥bʰyaḥ pitāmahebʰyaḥ prapitāmahebʰyo vo juṣṭaṃ nirvapāmi \ iti \3\
Sentence: 4    
etenaiva pavitreṇa tūṣṇīṃ prokṣaṇīḥ saṃskr̥tya tūṣṇīṃ prokṣya tūṣṇīmavahatya yatʰāpuroḍāśamevaṃ caturṣu kapāleṣu tūṣṇīṃ śrapayitvābʰigʰāryodvāsya prasavyaṃ pariṣicyaudumbaramidʰmamabʰyādʰāyaudumbaryā darvyopastirṇābʰigʰāritaṃ dakṣiṇāprācīsaṃtataṃ paraṃparamavadāya dakṣiṇāprācīsaṃtataṃ paraṃparaṃ juhoti \ ulūkʰalā grāvāṇo gʰoṣamakrata haviḥ kr̥ṇvantaḥ parivatsarīṇām \ ekāṣṭake suprajā vīravanto vayaṃ syāma patayo rayīṇām \ svadʰā namaḥ \ apūpaṃ deva gʰr̥tavantamagne svadʰāvantaṃ pitr̥̄ṇāṃ tarpaṇāya \ yatʰātatʰaṃ vaha havyamagne putraḥ pitr̥bʰya āhutiṃ juhomi \ svadʰā namaḥ \ ayaṃ catuḥśarāvo gʰr̥tavānapūpaḥ payasvānagne rayimānpuṣṭimāṃśca \ pratinandantu pitaraḥ saṃvidānāḥ sviṣṭoyaṃ suhuto mamāstu \ svadʰā namaḥ \ iti \4\
Sentence: 5    
atʰānnasya juhoti \ iyameva pratʰamā vyaucʰat \ ekāṣṭakā tapasā tapyamānaā \ pratʰamā vyaucʰat \ iti \5\
Sentence: 6    
apūpasyānnasyeti samavadāya sarpirmiśrasya juhoti \ agnaye kavyavāhanāya sviṣṭakr̥te svadʰā namaḥ \ iti \6\
Sentence: 7    
taṃ gʰr̥tavantaṃ madʰumantamannavantaṃ śrāddʰābʰimarśanenābʰimr̥śya piṇḍānāmāvr̥tā piṇḍāndadāti \7\
Sentence: 8    
tena brāhmaṇānvidyāvataḥ pariveveṣṭi \8\
Sentence: 9    
tebʰyo yatʰāśraddʰamannaṃ dʰanaṃ ca dadāti \9\
Sentence: 10    
prasiddʰamodakāñjalidānādyatʰā māsike \10\ \\14\\

Khanda: 15 
Sentence: 1    
śvobʰūte pitr̥bʰyo gāmālabʰate \1\
Sentence: 2    
agnimupasamādʰāya dakṣiṇāprāgagrairdarbʰaiḥ paristīrya \ imāṃ pitr̥bʰyo gāmupākaromi tāṃ me sametāḥ pitaro juṣantām \ medasvatīṃ gʰr̥tavatīṃ svadʰāvatīṃ me pitr̥̄nsāṃparāye dʰinotu \ svadʰā namaḥ \ ityupākaraṇīyāṃ hutvaikena barhiṣaikaśūlayā ca vapāśrapaṇyaudumbaryopākaroti \ pitr̥bʰyastvā juṣṭāmupākaromi \ iti \2\
Sentence: 3    
atʰaināṃ prokṣati \ pitr̥bʰyastvā juṣṭāṃ prokṣāmi \ iti \3\
Sentence: 4    
tāṃ prokṣitāṃ paryagni kr̥tvā tāmapareṇāgniṃ pratyakśirasaṃ dakṣiṇāpadīṃ saṃjñapayanti \4\
Sentence: 5    
sajñaptāyai tūṣṇīmadbʰiḥ prāṇānāpyāyya tūṣṇīṃ vapāṃ hr̥dayaṃ matasne uddʰarati \5\
Sentence: 6    
audumbaryā vapāśrapaṇyā vapāṃ śrapayatyaudumbareṣu śūleṣu pr̥tʰagitarāṇi \6\
Sentence: 7    
śrapayitvābʰigʰāryodvāsya prasavyaṃ pariṣicyaudumbaramidʰmamabʰyādʰāyaudumbaryā darvyopastīrṇābʰigʰāritāṃ vapāṃ juhoti \ vaha vapāṃ jātavedaḥ pitr̥bʰyo yatraitānvettʰa nihitānparāke \ medasaḥ kūlyā upa tānkṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ \ svadʰā namaḥ \ iti \7\
Sentence: 8    
sarvahutāṃ vapāṃ juhoti śeṣamutkr̥ṣya brāhmaṇānbʰojayet \8\
Sentence: 9    
upastʰitenna odanasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti \ ekāṣṭakāṃ paśyata dohamānāmannaṃ māṃsavadgʰr̥tavatsvadʰāvat tadbrāhmaṇairatipūtamannaṃtamakṣitaṃ tanme astu svadʰā namaḥ ekāṣṭakā tapasā tapyamānā saṃvatsarasya patnī duduhe prapīnā \ taṃ dohamupajīvātʰa pitaraḥ saṃvidānāḥ sviṣṭoyaṃ suhuto mamāstu \ svadʰā namaḥ \ saṃvatsarasya pratimām \ iti \9\
Sentence: 10    
hutvānnasya māṃsānāmiti samavadāya sarpirmiśrasya juhoti \ agnaye kavyavāhanāya sviṣṭakr̥te svadʰā namaḥ \ iti \10\
Sentence: 11    
prasiddʰamodakāñjalidānādyatʰā māsike \11\
Sentence: 12    
annadʰanadāne tvatrāniyate \12\
Sentence: 13    
śvobʰūte māṃsaśeṣeṇa pitr̥bʰyonnaṃ saṃskr̥tya \ tvamagne ayāsi \ prajāpate \ iti juhoti \13\
Sentence: 14    
prasiddʰamodakāñjalidānādyatʰā māsike \14\ \\15\\


Khanda: col. 
pañcamaḥ paṭalaḥ




Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.