TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 12
Previous part

Patala: 4 
Khanda: 10 
Sentence: 1    amāvāsyāyāmaparāhṇe māsikamaparapakṣasya vāyukṣvahaḥsu \1\
Sentence: 2    
pitr̥bʰyonnaṃ saṃskr̥tya dakṣiṇāgrāndarbʰānāsanāni kalpayitvā brāhmaṇāñcʰucīnmantravataḥ samaṅgānayuja āmantrayate yonigotramantrāsaṃbandʰān \2\
Sentence: 3    
nārtʰāpekṣo bʰojayet \3\
Sentence: 4    
agnimupasamādʰāya dakṣiṇāprāgagrairdarbʰaiḥ paristīryaikapavitrāntarhitāyāmājyastʰālyāmājyaṃ saṃskr̥tya prasavyaṃ pariṣicyaudumbaramidʰmamabʰyādʰāyaudumbaryā darvyā juhoti \4\
Sentence: 5    
ājyabʰāgāntaṃ kr̥tvā prācīnāvītī pitr̥̄nāvāhayati \ āyāta pitaraḥ somyā gambʰīraiḥ patʰibʰiḥ pūrvyaiḥ \ prajāmasmabʰyaṃ dadato rayiṃ ca dīrgʰāyutvaṃ ca śataśāradaṃ ca \ iti \5\
Sentence: 6    
etāmeva diśamabʰyapaḥ prasiñcati \ āpo devīḥ prahiṇutāgnimetaṃ yajñaṃ pitaro no juṣantām \ māsīmāmūrjamuta ye bʰajante te no rayiṃ sarvavīraṃ niyaccʰantu \ iti \6\
Sentence: 7    
yajñopavītī vyāhr̥tiparyantaṃ kr̥tvā prācīnāvītī juhoti \ somāya pitr̥mate svadʰā namaḥ \ yamāyāṅgirasvate pitr̥mate svadʰā namaḥ \ yāḥ prācīḥ saṃbʰavantyāpa uttarataśca adbʰirviśvasya bʰuvanasya dʰartrībʰirantaranyaṃ piturdadʰe svadʰā namaḥ \ antardadʰe parvatairantarmahyā pr̥tʰivyā divā digbʰiranantābʰirūtibʰirantaranyaṃ pitāmahāddadʰe svadʰā namaḥ \ antardadʰa r̥tubʰirahorātraiḥ susandʰibʰirardʰamāsaiśca māsaiścāntaranyaṃ prapitāmahāddadʰe svadʰā namaḥ \ iti \ atʰa nāmadʰeyairjuhoti \ amuṣmai svadʰā namaḥ \ amuṣmai svadʰā namaḥ \ iti \ yanme mātā pralulobʰa caratyananuvratā \ tanme retaḥ pitā vr̥ṅktāmābʰuranyopapadyatām \ svadʰā namaḥ \ iti \ evaṃ dvitīyāṃ tatʰā tr̥tīyām \ yanme pitāmahī \ yanme prapitāmahī \ iti mantraṃ saṃnamati \7\ \\10\\

Khanda: 11 
Sentence: 1    
ye ceha pitaro ye ca neha yāṃśca vidma yām̐ u ca na pravidma \ agne tānvettʰa yadi te jātavedastayā prattaṃ svadʰayā madantu \ svadʰā namaḥ \ yadvaḥ kravyādaṅgamadahallokānayaṃ praṇayañjātavedāḥ \ tadvohaṃ punarāveśayāmyariṣṭāḥ sarvairaṅgaiḥ saṃbʰavata pitaraḥ \ svadʰā namaḥ \ vahājyaṃ jātavedaḥ pitr̥bʰyo yatraitānvettʰa nihitānparāke \ ājyasya kūlyā upa tānkṣarantu satyā eṣāmāśiṣaḥ santu kāmaiḥ \ svadʰā namaḥ \ iti \ evaṃ dvitīyāṃ tatʰā tr̥tīyām \ pitāmahebʰyaḥ \ prapitāmahebʰyaḥ \ iti mantraṃ saṃnamati \1\
Sentence: 2    
evamannasya juhoti \ vahānnam \ iti mantraṃ saṃnamati \2\
Sentence: 3    
atʰa sauviṣṭakr̥tīṃ juhoti \ agnaye kavyavāhanāya sviṣṭakr̥te svadʰā namaḥ \ iti \3\
Sentence: 4    
atʰānnamabʰimr̥śati \ pr̥tʰivī te pātraṃ dyaurapidʰānaṃ brahmaṇastvā mukʰe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi \ akṣitamasi pitr̥̄ṇāṃ kṣeṣṭʰā amutrāmuṣmim̐lloke \ pr̥tʰivī samā tasyāgnirupadraṣṭā dattasyāpramādāya \ pr̥tʰivī te pātraṃ dyaurapidʰānaṃ brahmaṇastvā mukʰe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi \ akṣitamasi pitāmahānāṃ kṣeṣṭʰā amutrāmuṣmim̐lloke \ antarikṣaṃ samaṃ tasya vāyurupadraṣṭā dattasyāpramādāya \ pr̥tʰivī te pātraṃ dyaurapidʰānaṃ brahmaṇastvā mukʰe juhomi brāhmaṇānāṃ tvā prāṇāpānayorjuhomi \ akṣitamasi prapitāmahānāṃ kṣeṣṭʰā amutrāmuṣmim̐laloke \ dyauḥ samā tasyāditya upadraṣṭā dattasyāpramādāya \ iti brāhmaṇānupasparśayati \4\
Sentence: 5    
prāṇe niviśyāmr̥taṃ juhomi \ iti \5\ \\11\\

Khanda: 12 
Sentence: 1    
bʰuñjānānsamīkṣate \ brahmaṇi ma ātmāmr̥tatvāya \ iti \1\
Sentence: 2    
bʰuktavatonupravrajya śeṣamanujñāpyodakumbʰaṃ darbʰamuṣṭiṃ cādāya dakṣiṇapūrvamavāntaradeśaṃ gatvā dakṣiṇāgrāndarbʰānsaṃstīrya teṣvavācīnapāṇirdakṣiṇāpavargāṃstrīnudakāñjalīnninayati \ mārjayantāṃ pitaraḥ somyāsaḥ \ mārjayantāṃ pitāmahāḥ somyāsaḥ \ mārjayantāṃ prapitāmahāḥ somyāsaḥ \ iti \ asāvavaneniṅkṣvāsāvavaneniṅkṣva \ iti \2\
Sentence: 3    
teṣvavācīnapāṇirdakṣiṇāpavargānpiṇḍāndadāti \ etatte tatāsau \ iti pitre piṇḍaṃ dadāti \ etatte pitāmahāsau \ iti pitāmahāya \ etatte prapitāmahāsau \ iti prapitāmahāya tūṣṇīṃ caturtʰam \ sa kr̥tākr̥taḥ \3\
Sentence: 4    
atʰa yadi nāmadʰeyāni na vindyāt \ svadʰā pitr̥bʰyaḥ pr̥tʰiviṣadbʰyaḥ \ iti pitre piṇḍaṃ dadyāt \ svadʰā pitr̥bʰyontarikṣasadbʰyaḥ \ iti pitāmahāya \ svadʰā pitr̥bʰyo diviṣadbʰyaḥ \ iti prapitāmahāya \4\
Sentence: 5    
atrāñjanābʰyañjane vāsaścānupiṇḍaṃ dadāti \5\
Sentence: 6    
āṅkṣvāsāvāṅkṣvāsau \ iti trirāñjanam \6\
Sentence: 7    
abʰyaṅkṣvāsāvabʰyaṅkṣvāsau \ iti trirabʰyañjanam \7\
Sentence: 8    
etāni vaḥ pitaro vāsāṃsyato nonyatpitaro yūḍʰvam \ iti daśāmūrṇāstukānvā cʰittvā nyasyati pūrve vayasi \8\
Sentence: 9    
svaṃ lobʰe ccʰittvottare \9\
Sentence: 10    
atʰa pātraṃ saṃkṣālya \ putrānpautrānabʰitarpayantīrāpo madʰumatīrimāḥ svadʰāṃ pitr̥bʰyo amr̥taṃ duhānāḥ \ āpo devīrubʰayāṃstarpayantu nadīrimā udanvatīrvetasvinīḥ sutīrtʰyāḥ \ amuṣmim̐lloka upa vaḥ kṣrarantu \ iti pratʰavyaṃ pariṣicya nyubjapātraṃ pāṇī vyatyasya dakṣiṇamuttaramuttaraṃ ca dakṣiṇam \ namo vaḥ pitaro rasāya \ iti namaskārairupatiṣṭʰate \10\
Sentence: 11    
tata udakāntaṃ gatvā trīnudakāñjalīnninayati \11\ \\12\\

Khanda: 13 
Sentence: 1    
eṣa te tata madʰumām̐ ūrmiḥ sarasvānyāvānagniśca pr̥tʰivī ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bʰūtaṃ dadāmi yatʰāgnirakṣitonupadasta evaṃ mahyaṃ pitrekṣitonupadastaḥ svadʰā bʰavatāṃ taṃ svadʰāmakṣitaṃ taiḥ sahopajīvāsāvr̥caste mahimā \ eṣa te pitāmaha madʰumām̐ ūrmiḥ sarasvānyāvānvāyuścāntarikṣaṃ ca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bʰūtaṃ dadāmi yatʰā vāyurakṣitonupadasta evaṃ mahyaṃ pitāmahāyākṣitonupadastaḥ svadʰā bʰavatāṃ taṃ svadʰāmikṣitaṃ taiḥ sahopajīvāsau yajūṃṣi te mahimā \ eṣa te prapitāmaha madʰumām̐ ūrmiḥ sarasvānyāvānādityaśca dyauśca tāvatyasya mātrā tāvānasya mahimā tāvantamenaṃ bʰūtaṃ dadāmi yatʰādityokṣitonupadasta evaṃ mahyaṃ prapitāmahāyākṣitonupadastaḥ svadʰā bʰavatāṃ taṃ svadʰāmakṣitaṃ taiḥ sahopajīvāsau sāmāni te mahimā \ iti \1\
Sentence: 2    
pratyetya pratiṣṭʰitamudapātreṇopapravartayati \ parāyāta pitarah somyā gambʰīraiḥ patʰibʰiḥ pūrvyaiḥ \ atʰa māsi punarāyāta no gr̥hānhavirattuṃ suprajasaḥ suvīrāḥ \ iti \2\
Sentence: 3    
etena mādʰyāvarṣaṃ vyākʰyātam \3\
Sentence: 4    
tatra māṃsaṃ niyatam \4\
Sentence: 5    
māṃsābʰāve śākam \5\ \\13\\


Khanda: col. 
caturtʰaḥ paṭalaḥ


Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.