TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 12
Patala: 4
Khanda: 10
Sentence: 1
amāvāsyāyāmaparāhṇe
māsikamaparapakṣasya
vāyukṣvahaḥsu
\1\
Sentence: 2
pitr̥bʰyonnaṃ
saṃskr̥tya
dakṣiṇāgrāndarbʰānāsanāni
kalpayitvā
brāhmaṇāñcʰucīnmantravataḥ
samaṅgānayuja
āmantrayate
yonigotramantrāsaṃbandʰān
\2\
Sentence: 3
nārtʰāpekṣo
bʰojayet
\3\
Sentence: 4
agnimupasamādʰāya
dakṣiṇāprāgagrairdarbʰaiḥ
paristīryaikapavitrāntarhitāyāmājyastʰālyāmājyaṃ
saṃskr̥tya
prasavyaṃ
pariṣicyaudumbaramidʰmamabʰyādʰāyaudumbaryā
darvyā
juhoti
\4\
Sentence: 5
ājyabʰāgāntaṃ
kr̥tvā
prācīnāvītī
pitr̥̄nāvāhayati
\
āyāta
pitaraḥ
somyā
gambʰīraiḥ
patʰibʰiḥ
pūrvyaiḥ
\
prajāmasmabʰyaṃ
dadato
rayiṃ
ca
dīrgʰāyutvaṃ
ca
śataśāradaṃ
ca
\
iti
\5\
Sentence: 6
etāmeva
diśamabʰyapaḥ
prasiñcati
\
āpo
devīḥ
prahiṇutāgnimetaṃ
yajñaṃ
pitaro
no
juṣantām
\
māsīmāmūrjamuta
ye
bʰajante
te
no
rayiṃ
sarvavīraṃ
niyaccʰantu
\
iti
\6\
Sentence: 7
yajñopavītī
vyāhr̥tiparyantaṃ
kr̥tvā
prācīnāvītī
juhoti
\
somāya
pitr̥mate
svadʰā
namaḥ
\
yamāyāṅgirasvate
pitr̥mate
svadʰā
namaḥ
\
yāḥ
prācīḥ
saṃbʰavantyāpa
uttarataśca
yā
adbʰirviśvasya
bʰuvanasya
dʰartrībʰirantaranyaṃ
piturdadʰe
svadʰā
namaḥ
\
antardadʰe
parvatairantarmahyā
pr̥tʰivyā
divā
digbʰiranantābʰirūtibʰirantaranyaṃ
pitāmahāddadʰe
svadʰā
namaḥ
\
antardadʰa
r̥tubʰirahorātraiḥ
susandʰibʰirardʰamāsaiśca
māsaiścāntaranyaṃ
prapitāmahāddadʰe
svadʰā
namaḥ
\
iti
\
atʰa
nāmadʰeyairjuhoti
\
amuṣmai
svadʰā
namaḥ
\
amuṣmai
svadʰā
namaḥ
\
iti
\
yanme
mātā
pralulobʰa
caratyananuvratā
\
tanme
retaḥ
pitā
vr̥ṅktāmābʰuranyopapadyatām
\
svadʰā
namaḥ
\
iti
\
evaṃ
dvitīyāṃ
tatʰā
tr̥tīyām
\
yanme
pitāmahī
\
yanme
prapitāmahī
\
iti
mantraṃ
saṃnamati
\7\ \\10\\
Khanda: 11
Sentence: 1
ye
ceha
pitaro
ye
ca
neha
yāṃśca
vidma
yām̐
u
ca
na
pravidma
\
agne
tānvettʰa
yadi
te
jātavedastayā
prattaṃ
svadʰayā
madantu
\
svadʰā
namaḥ
\
yadvaḥ
kravyādaṅgamadahallokānayaṃ
praṇayañjātavedāḥ
\
tadvohaṃ
punarāveśayāmyariṣṭāḥ
sarvairaṅgaiḥ
saṃbʰavata
pitaraḥ
\
svadʰā
namaḥ
\
vahājyaṃ
jātavedaḥ
pitr̥bʰyo
yatraitānvettʰa
nihitānparāke
\
ājyasya
kūlyā
upa
tānkṣarantu
satyā
eṣāmāśiṣaḥ
santu
kāmaiḥ
\
svadʰā
namaḥ
\
iti
\
evaṃ
dvitīyāṃ
tatʰā
tr̥tīyām
\
pitāmahebʰyaḥ
\
prapitāmahebʰyaḥ
\
iti
mantraṃ
saṃnamati
\1\
Sentence: 2
evamannasya
juhoti
\
vahānnam
\
iti
mantraṃ
saṃnamati
\2\
Sentence: 3
atʰa
sauviṣṭakr̥tīṃ
juhoti
\
agnaye
kavyavāhanāya
sviṣṭakr̥te
svadʰā
namaḥ
\
iti
\3\
Sentence: 4
atʰānnamabʰimr̥śati
\
pr̥tʰivī
te
pātraṃ
dyaurapidʰānaṃ
brahmaṇastvā
mukʰe
juhomi
brāhmaṇānāṃ
tvā
prāṇāpānayorjuhomi
\
akṣitamasi
mā
pitr̥̄ṇāṃ
kṣeṣṭʰā
amutrāmuṣmim̐lloke
\
pr̥tʰivī
samā
tasyāgnirupadraṣṭā
dattasyāpramādāya
\
pr̥tʰivī
te
pātraṃ
dyaurapidʰānaṃ
brahmaṇastvā
mukʰe
juhomi
brāhmaṇānāṃ
tvā
prāṇāpānayorjuhomi
\
akṣitamasi
mā
pitāmahānāṃ
kṣeṣṭʰā
amutrāmuṣmim̐lloke
\
antarikṣaṃ
samaṃ
tasya
vāyurupadraṣṭā
dattasyāpramādāya
\
pr̥tʰivī
te
pātraṃ
dyaurapidʰānaṃ
brahmaṇastvā
mukʰe
juhomi
brāhmaṇānāṃ
tvā
prāṇāpānayorjuhomi
\
akṣitamasi
mā
prapitāmahānāṃ
kṣeṣṭʰā
amutrāmuṣmim̐laloke
\
dyauḥ
samā
tasyāditya
upadraṣṭā
dattasyāpramādāya
\
iti
brāhmaṇānupasparśayati
\4\
Sentence: 5
prāṇe
niviśyāmr̥taṃ
juhomi
\
iti
\5\ \\11\\
Khanda: 12
Sentence: 1
bʰuñjānānsamīkṣate
\
brahmaṇi
ma
ātmāmr̥tatvāya
\
iti
\1\
Sentence: 2
bʰuktavatonupravrajya
śeṣamanujñāpyodakumbʰaṃ
darbʰamuṣṭiṃ
cādāya
dakṣiṇapūrvamavāntaradeśaṃ
gatvā
dakṣiṇāgrāndarbʰānsaṃstīrya
teṣvavācīnapāṇirdakṣiṇāpavargāṃstrīnudakāñjalīnninayati
\
mārjayantāṃ
pitaraḥ
somyāsaḥ
\
mārjayantāṃ
pitāmahāḥ
somyāsaḥ
\
mārjayantāṃ
prapitāmahāḥ
somyāsaḥ
\
iti
\
asāvavaneniṅkṣvāsāvavaneniṅkṣva
\
iti
vā
\2\
Sentence: 3
teṣvavācīnapāṇirdakṣiṇāpavargānpiṇḍāndadāti
\
etatte
tatāsau
\
iti
pitre
piṇḍaṃ
dadāti
\
etatte
pitāmahāsau
\
iti
pitāmahāya
\
etatte
prapitāmahāsau
\
iti
prapitāmahāya
tūṣṇīṃ
caturtʰam
\
sa
kr̥tākr̥taḥ
\3\
Sentence: 4
atʰa
yadi
nāmadʰeyāni
na
vindyāt
\
svadʰā
pitr̥bʰyaḥ
pr̥tʰiviṣadbʰyaḥ
\
iti
pitre
piṇḍaṃ
dadyāt
\
svadʰā
pitr̥bʰyontarikṣasadbʰyaḥ
\
iti
pitāmahāya
\
svadʰā
pitr̥bʰyo
diviṣadbʰyaḥ
\
iti
prapitāmahāya
\4\
Sentence: 5
atrāñjanābʰyañjane
vāsaścānupiṇḍaṃ
dadāti
\5\
Sentence: 6
āṅkṣvāsāvāṅkṣvāsau
\
iti
trirāñjanam
\6\
Sentence: 7
abʰyaṅkṣvāsāvabʰyaṅkṣvāsau
\
iti
trirabʰyañjanam
\7\
Sentence: 8
etāni
vaḥ
pitaro
vāsāṃsyato
nonyatpitaro
mā
yūḍʰvam
\
iti
daśāmūrṇāstukānvā
cʰittvā
nyasyati
pūrve
vayasi
\8\
Sentence: 9
svaṃ
lobʰe
ccʰittvottare
\9\
Sentence: 10
atʰa
pātraṃ
saṃkṣālya
\
putrānpautrānabʰitarpayantīrāpo
madʰumatīrimāḥ
svadʰāṃ
pitr̥bʰyo
amr̥taṃ
duhānāḥ
\
āpo
devīrubʰayāṃstarpayantu
nadīrimā
udanvatīrvetasvinīḥ
sutīrtʰyāḥ
\
amuṣmim̐lloka
upa
vaḥ
kṣrarantu
\
iti
pratʰavyaṃ
pariṣicya
nyubjapātraṃ
pāṇī
vyatyasya
dakṣiṇamuttaramuttaraṃ
ca
dakṣiṇam
\
namo
vaḥ
pitaro
rasāya
\
iti
namaskārairupatiṣṭʰate
\10\
Sentence: 11
tata
udakāntaṃ
gatvā
trīnudakāñjalīnninayati
\11\ \\12\\
Khanda: 13
Sentence: 1
eṣa
te
tata
madʰumām̐
ūrmiḥ
sarasvānyāvānagniśca
pr̥tʰivī
ca
tāvatyasya
mātrā
tāvānasya
mahimā
tāvantamenaṃ
bʰūtaṃ
dadāmi
yatʰāgnirakṣitonupadasta
evaṃ
mahyaṃ
pitrekṣitonupadastaḥ
svadʰā
bʰavatāṃ
taṃ
svadʰāmakṣitaṃ
taiḥ
sahopajīvāsāvr̥caste
mahimā
\
eṣa
te
pitāmaha
madʰumām̐
ūrmiḥ
sarasvānyāvānvāyuścāntarikṣaṃ
ca
tāvatyasya
mātrā
tāvānasya
mahimā
tāvantamenaṃ
bʰūtaṃ
dadāmi
yatʰā
vāyurakṣitonupadasta
evaṃ
mahyaṃ
pitāmahāyākṣitonupadastaḥ
svadʰā
bʰavatāṃ
taṃ
svadʰāmikṣitaṃ
taiḥ
sahopajīvāsau
yajūṃṣi
te
mahimā
\
eṣa
te
prapitāmaha
madʰumām̐
ūrmiḥ
sarasvānyāvānādityaśca
dyauśca
tāvatyasya
mātrā
tāvānasya
mahimā
tāvantamenaṃ
bʰūtaṃ
dadāmi
yatʰādityokṣitonupadasta
evaṃ
mahyaṃ
prapitāmahāyākṣitonupadastaḥ
svadʰā
bʰavatāṃ
taṃ
svadʰāmakṣitaṃ
taiḥ
sahopajīvāsau
sāmāni
te
mahimā
\
iti
\1\
Sentence: 2
pratyetya
pratiṣṭʰitamudapātreṇopapravartayati
\
parāyāta
pitarah
somyā
gambʰīraiḥ
patʰibʰiḥ
pūrvyaiḥ
\
atʰa
māsi
punarāyāta
no
gr̥hānhavirattuṃ
suprajasaḥ
suvīrāḥ
\
iti
\2\
Sentence: 3
etena
mādʰyāvarṣaṃ
vyākʰyātam
\3\
Sentence: 4
tatra
māṃsaṃ
niyatam
\4\
Sentence: 5
māṃsābʰāve
śākam
\5\ \\13\\
Khanda: col.
caturtʰaḥ
paṭalaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.