TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 11
Patala: 3
Khanda: 8
Sentence: 1
atʰātaḥ
śūlagavam
\1\
Sentence: 2
āpūryamāṇapakṣe
puṇye
nakṣatregnimupasamādʰāya
saṃparistīrya
payasi
stʰālīpākaṃ
śrapayitvābʰigʰāryodvāsyāpareṇāgniṃ
dve
kuṭī
kr̥tvā
dakṣiṇasyāṃ
śūlagavamāvāhayati
\
ā
tvā
vahantu
harayaḥ
sacetasaḥ
śvetairaśvaiḥ
saha
ketumadbʰiḥ
\
vātājirairbalavadbʰirmanojavairāyāhi
śīdʰraṃ
mama
havyāya
śarvom
\
iti
\2\
Sentence: 3
uttarasyāṃ
mīḍʰuṣīm
\3\
Sentence: 4
madʰye
jayantam
\4\
Sentence: 5
yatʰoḍʰumudakāni
pradāyopastīrṇābʰigʰāritāṃstrīnodanānkalpayitvā
yatʰoḍʰamevopasparśayati
\
upaspr̥śatu
mīḍʰvānmīḍʰuṣe
svāhā
\
upaspr̥śatu
mīḍʰuṣī
mīḍʰuṣyai
svāhā
\
jayanta
upaspr̥śatu
jayantāya
svāhā
\
iti
\5\
Sentence: 6
vyāhr̥tiparyantaṃ
kr̥tvaudanānabʰyāhr̥tya
juhoti
\
bʰavāya
devāya
svāhā
\
rudrāya
devāya
svāhā
\
śarvāya
devāya
svāhā
\
īśānāya
devāya
svāhā
\
paśupataye
devāya
svāhā
\
ugrāya
devāya
svāhā
\
bʰīmāya
devāya
svāhā
\
mahate
devāya
svāhā
\
iti
\6\
Sentence: 7
atʰa
patnyodanasya
patnyai
juhoti
\
bʰavasya
devasya
patnyai
svāhā
\
rudrasya
devasya
patnyai
svāhā
\
śarvasya
devasya
patnyai
svāhā
\
īśānasya
devasya
patnyai
svāhā
\
paśupaterdevasya
patnyai
svāhā
\
ugrasya
devasya
patnyai
svāhā
\
bʰīmasya
devasya
patnyai
svāhā
\
mahato
devasya
patnyai
svāhā
\
iti
\7\
Sentence: 8
atʰa
madʰyamaudanasya
juhoti
\
jayantāya
svāhā
\
jayantāya
svāhā
\
iti
\8\
Sentence: 9
atʰa
savaʰʰbʰya
odanebʰyaḥ
samavadāya
sauviṣṭakr̥tīṃ
juhoti
\
agnaye
sviṣṭakr̥te
svāhā
\
iti
\9\
Sentence: 10
abʰita
etamagniṃ
gā
stʰāpayanti
yatʰā
hūyamānasya
gandʰamājigʰreyuḥ
\10\
Sentence: 11
svasti
naḥ
pūrṇamukʰaṃ
parikrāmantu
\
iti
sarvataḥ
pradakṣiṇaṃ
parikramya
\
namaste
rudra
manyave
\
ityetairanuvākairupatiṣṭʰate
pratʰamottamābʰyāṃ
vā
\11\ \\8\\
Khanda: 9
Sentence: 1
atʰāto
bauḍʰyavihāra
eva
\1\
Sentence: 2
gr̥hapopaspr̥śa
gr̥hapāya
svāhā
\
gr̥hapyupaspr̥śa
gr̥hapyai
svāhā
\
dvārapopaspr̥śa
dvārapāya
svāhā
\
dvārapyupaspr̥śa
dvārapyai
svāhā
\
iti
catvāri
palāśāni
dadāti
\
gʰoṣiṇa
upaspr̥śata
gʰoṣibʰyaḥ
svāhā
\
niṣaṅgiṇa
upaspr̥śata
niṣaṅgibʰyaḥ
svāhā
\
anvāsāriṇa
upaspr̥śatānvāsāribʰyaḥ
svāhā
\
prayunvanta
upaspr̥śata
prayunvadbʰyaḥ
svāhā
\
vicinvanta
upaspr̥śata
vicinvadbʰyaḥ
svāhā
\
samaśnanta
upaspr̥śata
samaśnadbʰyaḥ
svāhā
\
iti
\2\
Sentence: 3
daśātʰāparāṇi
\
devasenā
upaspr̥śata
devasenābʰyaḥ
svāhā
\
iti
\3\
Sentence: 4
daśaivātʰāparāṇi
\
yā
ākʰyātā
devasenā
yāścānākʰyātā
upaspr̥śata
tābʰyaḥ
svāhā
\
iti
\4\
Sentence: 5
atʰa
parṇapuṭaṃ
kr̥tvā
tasminnupastīrṇābʰigʰāritamodanapiṇḍamavadāya
paro
gavyūtiṃ
gatvā
vr̥kṣa
āsajati
\
niṣaṅgiṇa
upaspr̥śata
niṣaṅgibʰyaḥ
svāhā
\
iti
\5\
Sentence: 6
atʰopatiṣṭʰate
\
namo
niṣaṅgiṇa
iṣudʰimate
taskarāṇāṃ
pataye
\
iti
\6\
Sentence: 7
atʰa
cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvattʰena
govāleneti
gāḥ
prokṣati
vr̥ṣāṇamevāgre
\
śivo
bʰava
śivo
bʰava
\
ityatʰa
śivo
haiva
bʰavati
\7\
Sentence: 8
atʰainaṃ
kṣaitrapatyaṃ
payasi
stʰālīpākaṃ
śrapayitvābʰigʰāryodvāsya
gavāṃ
mārgenagnau
kṣetrasya
patiṃ
yajati
\8\
Sentence: 9
caturṣu
saptasu
vā
palāśeṣu
taṃ
tatʰaivāvāhayati
yatʰā
śūlagavam
\9\
Sentence: 10
nūrte
yajate
\
pāko
devaḥ
\10\
Sentence: 11
atʰopatiṣṭʰatae
\
kṣetrasya
patinā
vayaṃ
\
kṣetrasya
pate
\
iti
\11\
Sentence: 12
atʰaitasya
kṣaitrapatyasya
ye
sanābʰayo
bʰavanti
te
prāśnanti
yatʰaivaiṣāṃ
kuladʰarmo
bʰavati
\12\ \\9\\
Khanda: col.
tr̥tīyaḥ
paṭalaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.