TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 11
Previous part

Patala: 3 
Khanda: 8 
Sentence: 1    atʰātaḥ śūlagavam \1\
Sentence: 2    
āpūryamāṇapakṣe puṇye nakṣatregnimupasamādʰāya saṃparistīrya payasi stʰālīpākaṃ śrapayitvābʰigʰāryodvāsyāpareṇāgniṃ dve kuṭī kr̥tvā dakṣiṇasyāṃ śūlagavamāvāhayati \ ā tvā vahantu harayaḥ sacetasaḥ śvetairaśvaiḥ saha ketumadbʰiḥ \ vātājirairbalavadbʰirmanojavairāyāhi śīdʰraṃ mama havyāya śarvom \ iti \2\
Sentence: 3    
uttarasyāṃ mīḍʰuṣīm \3\
Sentence: 4    
madʰye jayantam \4\
Sentence: 5    
yatʰoḍʰumudakāni pradāyopastīrṇābʰigʰāritāṃstrīnodanānkalpayitvā yatʰoḍʰamevopasparśayati \ upaspr̥śatu mīḍʰvānmīḍʰuṣe svāhā \ upaspr̥śatu mīḍʰuṣī mīḍʰuṣyai svāhā \ jayanta upaspr̥śatu jayantāya svāhā \ iti \5\
Sentence: 6    
vyāhr̥tiparyantaṃ kr̥tvaudanānabʰyāhr̥tya juhoti \ bʰavāya devāya svāhā \ rudrāya devāya svāhā \ śarvāya devāya svāhā \ īśānāya devāya svāhā \ paśupataye devāya svāhā \ ugrāya devāya svāhā \ bʰīmāya devāya svāhā \ mahate devāya svāhā \ iti \6\
Sentence: 7    
atʰa patnyodanasya patnyai juhoti \ bʰavasya devasya patnyai svāhā \ rudrasya devasya patnyai svāhā \ śarvasya devasya patnyai svāhā \ īśānasya devasya patnyai svāhā \ paśupaterdevasya patnyai svāhā \ ugrasya devasya patnyai svāhā \ bʰīmasya devasya patnyai svāhā \ mahato devasya patnyai svāhā \ iti \7\
Sentence: 8    
atʰa madʰyamaudanasya juhoti \ jayantāya svāhā \ jayantāya svāhā \ iti \8\
Sentence: 9    
atʰa savaʰʰbʰya odanebʰyaḥ samavadāya sauviṣṭakr̥tīṃ juhoti \ agnaye sviṣṭakr̥te svāhā \ iti \9\
Sentence: 10    
abʰita etamagniṃ stʰāpayanti yatʰā hūyamānasya gandʰamājigʰreyuḥ \10\
Sentence: 11    
svasti naḥ pūrṇamukʰaṃ parikrāmantu \ iti sarvataḥ pradakṣiṇaṃ parikramya \ namaste rudra manyave \ ityetairanuvākairupatiṣṭʰate pratʰamottamābʰyāṃ \11\ \\8\\

Khanda: 9 
Sentence: 1    
atʰāto bauḍʰyavihāra eva \1\
Sentence: 2    
gr̥hapopaspr̥śa gr̥hapāya svāhā \ gr̥hapyupaspr̥śa gr̥hapyai svāhā \ dvārapopaspr̥śa dvārapāya svāhā \ dvārapyupaspr̥śa dvārapyai svāhā \ iti catvāri palāśāni dadāti \ gʰoṣiṇa upaspr̥śata gʰoṣibʰyaḥ svāhā \ niṣaṅgiṇa upaspr̥śata niṣaṅgibʰyaḥ svāhā \ anvāsāriṇa upaspr̥śatānvāsāribʰyaḥ svāhā \ prayunvanta upaspr̥śata prayunvadbʰyaḥ svāhā \ vicinvanta upaspr̥śata vicinvadbʰyaḥ svāhā \ samaśnanta upaspr̥śata samaśnadbʰyaḥ svāhā \ iti \2\
Sentence: 3    
daśātʰāparāṇi \ devasenā upaspr̥śata devasenābʰyaḥ svāhā \ iti \3\
Sentence: 4    
daśaivātʰāparāṇi \ ākʰyātā devasenā yāścānākʰyātā upaspr̥śata tābʰyaḥ svāhā \ iti \4\
Sentence: 5    
atʰa parṇapuṭaṃ kr̥tvā tasminnupastīrṇābʰigʰāritamodanapiṇḍamavadāya paro gavyūtiṃ gatvā vr̥kṣa āsajati \ niṣaṅgiṇa upaspr̥śata niṣaṅgibʰyaḥ svāhā \ iti \5\
Sentence: 6    
atʰopatiṣṭʰate \ namo niṣaṅgiṇa iṣudʰimate taskarāṇāṃ pataye \ iti \6\
Sentence: 7    
atʰa cāndanasurodakākṣatākṣatagomayadūrvāstambodumbarapalāśaśamīvaikaṅkatāśvattʰena govāleneti gāḥ prokṣati vr̥ṣāṇamevāgre \ śivo bʰava śivo bʰava \ ityatʰa śivo haiva bʰavati \7\
Sentence: 8    
atʰainaṃ kṣaitrapatyaṃ payasi stʰālīpākaṃ śrapayitvābʰigʰāryodvāsya gavāṃ mārgenagnau kṣetrasya patiṃ yajati \8\
Sentence: 9    
caturṣu saptasu palāśeṣu taṃ tatʰaivāvāhayati yatʰā śūlagavam \9\
Sentence: 10    
nūrte yajate \ pāko devaḥ \10\
Sentence: 11    
atʰopatiṣṭʰatae \ kṣetrasya patinā vayaṃ \ kṣetrasya pate \ iti \11\
Sentence: 12    
atʰaitasya kṣaitrapatyasya ye sanābʰayo bʰavanti te prāśnanti yatʰaivaiṣāṃ kuladʰarmo bʰavati \12\ \\9\\


Khanda: col. 
tr̥tīyaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.