TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 10
Patala: 2
Khanda: 7
Sentence: 1
atʰātaḥ
śvagrahaprāyaścittam
\1\
Sentence: 2
samupasr̥te
yajñopavītyācāntonāprītena
śarāveṇodakamāhr̥tya
sabʰāyāṃ
madʰyedʰidevanamuddʰatyāvokṣyākṣānnyupya
vyūhya
samūhya
pratʰayitvopariṣṭātsabʰāyāṃ
vyūhya
tr̥ṇāni
tena
kumāramabʰyāhr̥tyākṣeṣūttānaṃ
nipātya
dadʰnā
lavaṇodakamiśreṇābʰyukṣati
\
āgʰnanti
kaṃsaṃ
dakṣiṇataḥ
kurkuraḥ
sukurkuraḥ
kurkuro
nīlabandʰanaḥ
aulava
ittamupāhvayatārjima
cʰambalaḥ
atʰorāma
ulumbaraḥ
sārameyo
ha
dʰāvati
samudramiva
cākaśadbibʰranniṣkaṃ
ca
rukmaṃ
ca
śunāmagraṃ
suvīriṇaḥ
suvīriṇaḥ
sr̥ja
sr̥ja
ekavrātya
sr̥ja
śunaka
sr̥ja
cʰat
ṭekaśca
sasaramaṭaṅkaśca
tūlaśca
vitūlaścārjunaśca
lohitaśca
utsr̥ja
tvaṃ
śitimra
tvaṃ
piśaṃka
rohitaḥ
amī
ye
ke
sarasyakā
avadʰāvati
tr̥tīyasyāmito
divi
cʰadapehi
sīsarama
sārameya
namaste
astu
sīsara
dūtyā
ha
nāma
vo
mātā
maṇḍākako
ha
vaḥ
pitā
cʰadapehi
sīsarama
sārameya
namaste
astu
sīsara
dulā
ha
nāma
vo
mātā
maṇḍākako
ha
vaḥ
pitā
cʰadapehi
sisarama
sārameya
namaste
astu
sīsara
samaśvā
vr̥ṣaṇaḥ
pado
na
sīsaridataḥ
cʰadapehi
sīsarama
sārameya
namaste
astu
sīsara
saṃtakṣā
hanti
cakriṇo
na
sīsaridataḥ
\
cʰadapehi
sīsarama
sārameya
namaste
astu
sīsara
\
iti
\2\
Sentence: 3
atʰāha
\
varaṃ
vr̥ṇīṣva
\
iti
\3\
Sentence: 4
kumāramevāhaṃ
varaṃ
vr̥ṇe
\
iti
\4\
Sentence: 5
evaṃ
samupasr̥te
triranhaḥ
prātarmadʰyaṃdine
sāyaṃ
ca
kuryādyadi
cāgataḥ
syāt
\5\ \\7\\
Khanda: col.
dvitīyaḥ
paṭalaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.