TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 10
Previous part

Patala: 2 
Khanda: 7 
Sentence: 1    atʰātaḥ śvagrahaprāyaścittam \1\
Sentence: 2    
samupasr̥te yajñopavītyācāntonāprītena śarāveṇodakamāhr̥tya sabʰāyāṃ madʰyedʰidevanamuddʰatyāvokṣyākṣānnyupya vyūhya samūhya pratʰayitvopariṣṭātsabʰāyāṃ vyūhya tr̥ṇāni tena kumāramabʰyāhr̥tyākṣeṣūttānaṃ nipātya dadʰnā lavaṇodakamiśreṇābʰyukṣati \ āgʰnanti kaṃsaṃ dakṣiṇataḥ kurkuraḥ sukurkuraḥ kurkuro nīlabandʰanaḥ aulava ittamupāhvayatārjima cʰambalaḥ atʰorāma ulumbaraḥ sārameyo ha dʰāvati samudramiva cākaśadbibʰranniṣkaṃ ca rukmaṃ ca śunāmagraṃ suvīriṇaḥ suvīriṇaḥ sr̥ja sr̥ja ekavrātya sr̥ja śunaka sr̥ja cʰat ṭekaśca sasaramaṭaṅkaśca tūlaśca vitūlaścārjunaśca lohitaśca utsr̥ja tvaṃ śitimra tvaṃ piśaṃka rohitaḥ amī ye ke sarasyakā avadʰāvati tr̥tīyasyāmito divi cʰadapehi sīsarama sārameya namaste astu sīsara dūtyā ha nāma vo mātā maṇḍākako ha vaḥ pitā cʰadapehi sīsarama sārameya namaste astu sīsara dulā ha nāma vo mātā maṇḍākako ha vaḥ pitā cʰadapehi sisarama sārameya namaste astu sīsara samaśvā vr̥ṣaṇaḥ pado na sīsaridataḥ cʰadapehi sīsarama sārameya namaste astu sīsara saṃtakṣā hanti cakriṇo na sīsaridataḥ \ cʰadapehi sīsarama sārameya namaste astu sīsara \ iti \2\
Sentence: 3    
atʰāha \ varaṃ vr̥ṇīṣva \ iti \3\
Sentence: 4    
kumāramevāhaṃ varaṃ vr̥ṇe \ iti \4\
Sentence: 5    
evaṃ samupasr̥te triranhaḥ prātarmadʰyaṃdine sāyaṃ ca kuryādyadi cāgataḥ syāt \5\ \\7\\


Khanda: col. 
dvitīyaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.