TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 9
Previous part

Prasna: 2 
Patala: 1 
Khanda: 1 
Sentence: 1    atʰātaḥ sīmantonnayanam \1\
Sentence: 2    
pratʰamagarbʰāyāścaturtʰe māsyāpūryamāṇapakṣe puṇye nakṣatregnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā dʰātā dadātu no rayim \ iti catasro dʰātrīrjuhoti \2\
Sentence: 3    
imaṃ me varuṇa \ tattvā yāmi \ tvaṃ no agne \ sa tvaṃ no agne \ tvamagne ayāsi \ prajāpate \ yadasya karmaṇotyarīricam \ iti ca \ atraike jayābʰyātānānrāṣṭrabʰr̥ta ityupajuhvati yatʰā purastāt \ brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvā snātāṃ prayatavastrāmalaṃkr̥tāṃ brāhmaṇasaṃbʰāṣāmapareṇāgniṃ maṇḍalāgāre prācīmupaveśya treṇyā śalalyā śalālugrapsamupasaṃgr̥hya purastātpratyaṅtiṣṭʰanvyāhr̥tībʰiḥ \ rākāmaham \ yāste rāke \ iti dvābʰyāmūrdʰvaṃ sīmantamunnīyābʰimantrayate \ soma eva no rājetyāhurbrāhmaṇīḥ prajāḥ \ vivr̥ttacakrā āsīnāstīre tubʰyaṃ gaṅge \ viśvā uta tvayā vayaṃ dʰārā udanyā iva \ atigāhemahi dviṣaḥ \ iti \3\ \\1\\

Khanda: 2 
Sentence: 1    
atʰātaḥ puṃsavanam \1\
Sentence: 2    
tr̥tīye māsyāpūryamāṇapakṣe puṇye nakṣatregnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā \ dʰātā dadātu no rayim \ iti catasro dʰātrīrjuhoti \ imaṃ me varuṇa \ tattvā yāmi \ tvaṃ no agne \ sa tvaṃ no agne \ tvamagne ayāsi \ prajāpate \ yadasya karmaṇotparīricam \ iti ca \ atraike jayābʰyātānānrāṣṭrabʰr̥ta ityupajuhvati yatʰā purastāt \ brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvā snātāṃ prayatavastrāmalaṃkr̥tāṃ brāhmaṇasaṃbʰāṣāmapareṇāgniṃ maṇḍalāgāre prācīmupaveśya \ vr̥ṣāsi \ iti tasyā dakṣiṇe pāṇau yavamādadʰāti \2\
Sentence: 3    
āṇḍau stʰaḥ \ ityabʰito yavaṃ sarṣapau dʰānyamāṣau \3\
Sentence: 4    
śvāvr̥ttat \ iti dadʰidrapsam \ tadenāṃ prāśayati \4\
Sentence: 5    
ācāntāyā udaramabʰimr̥śati \ ābʰiṣṭvāhaṃ daśabʰirabʰimr̥śāmi daśamāsyāya sūtavai \ iti \5\
Sentence: 6    
nyagrodʰaśr̥ṅgaṃ gʰr̥tena kośakārīṃ praiyaṅgaveṇa saṃyāvena yūpaśakalaṃ vottarapūrvasyābʰiṣṭeragniṃ nirmantʰya mūrumūlopadʰānāyai dakṣiṇe nāsikācʰidre praṇayet \6\
Sentence: 7    
yadi garbʰaḥ sravedārdreṇāsyāḥ pāṇinā trirūrdʰvaṃ nābʰerunmārṣṭi \ parāñcaṃ tvā nārvāñcaṃ tvaṣṭā badʰnātu bandʰane \ sa r̥tūnupaveśya daśa māso avīrahā \ iti \7\
Sentence: 8    
vijananakāle kṣipraprasavanam \ śirasta udakumbʰaṃ nidʰāya pattastūryantīmatʰāsyā udaramabʰimr̥śati \8\ \\2\\

Khanda: 3 
Sentence: 1    
yatʰaiva vāyuḥ pavate yatʰā samudra ejati evaṃ te garbʰa ejatu saha jarāyuṇāvasarpatu ityavāṅavamārṣṭi \1\
Sentence: 2    
jāteśmani paraśuṃ nidʰāyopariṣṭāddʰiraṇyaṃ teṣūttarādʰareṣūpariṣṭātkumāraṃ dʰārayati aśmā bʰava paraśurbʰava hiraṇyamastr̥taṃ bʰava vedo vai putranāmāsi jīva tvaṃ śaradaḥ śatam aṅgādaṅgātsaṃbʰavasi hr̥dayādadʰijāyase ātmā vai putranāmāsi sa jīva śaradaḥ śatamiti \2\
Sentence: 3    
yadyaparā na patedañjalinodakamādāya mūrdʰānamasyāvasiñcet \ tiladeva padyasva na māṃsamasi no dalam \ avapadyasva svapatʰāt \ iti \3\
Sentence: 4    
upanirharantyaupāsanamatiharanti sūtikāgnim \4\
Sentence: 5    
sa eṣa uttapanīya eva \5\
Sentence: 6    
nāsminkiṃcana karma kriyatenyatroddʰūpanāt \6\
Sentence: 7    
atʰainaṃ kaṇaiḥ sarṣapamiśrairuddʰūpayati \ śaṇḍo marka upavīraḥ śāṇḍīkera ulūkʰalaḥ \ cyavano naśyatāditaḥ \ svāhā \ ālikʰanvilikʰannanimiṣankiṃvadanta upaśrutiḥ \ svāhā \ aryamṇaḥ kumbʰī śatruḥ pātrapāṇirnipuṇiḥ \ svāhā \ āntrīmukʰaḥ sarṣapāruṇo naśyatāditaḥ \ svāhā \ keśinī śvalominī bajābojopakāśinī \ apeta naśyatāditaḥ \ svāhā \ kauberakā viśvavāso rakṣorājena preṣitāḥ \ grāmānsajātayo yantīpsantaḥ parijākr̥tān \ svāhā \ etānhataitānbadʰnītetyayaṃ brahmaṇo dūtastānagniḥ paryasarat \ tānindrastānbr̥haspatistānahaṃ veda brāhmaṇaḥ pramr̥śataḥ kūṭadantānvikeśāllam̐mbastanān \ svāhā naktaṃcāriṇa uraspeśāñcʰūlahastānkapālapān \ svāhā pūrva eṣām pitetyuccaiḥśrāvyakarṇakaḥ mātā jagʰanyā gacʰanti grāme vikʰuramiccʰantī \ svāhā naktaṃcāriṇī svasā sandʰinā prekṣate kulam svapatsu jāgarti yasyai vijātāyāṃ manaḥ \ svāhā tāsāṃ tvaṃ kr̥ṣṇavartmane klomānaṃ hr̥dayaṃ yakr̥t \ agneyakṣīṇi nirdaha \ svāhā \ iti pratimantramaṅgāreṣvāvapati \7\
Sentence: 8    
tataḥ pāṇī prakṣālya bʰūmimālabʰate yatte susīme hr̥dayaṃ divi candramasi śritam tasyāmr̥tatvasya no dʰehi māhaṃ pautramagʰaṃ rudam veda te bʰūmi hr̥dayaṃ divi candramasi śritam tatʰāmr̥tatvasyeśāno māhaṃ pautramagʰaṃ rudamiti iti \8\
Sentence: 9    
atʰāto medʰājananam \ darbʰeṇa hiraṇyaṃ prabadʰya tadantardʰāyopariṣṭātprāñcaṃ kumāraṃ dʰāryamāṇaṃ gʰr̥taṃ prāśayati \ bʰūrr̥castvayi juhomi svāhā \ bʰuvo yajūṃṣi tvayi juhomi svāhā \ suvaḥ sāmāni tvayi juhomi svāhā \ bʰūrbʰuvaḥ suvaratʰarvāṅgirasastvayi juhomi svāhā \ iti \9\
Sentence: 10    
atʰainamuṣṇaśītābʰiradbʰiḥ snāpayati \ kṣetriyai tvā nirr̥tyai tvā druho muñcāmi varuṇasya pāśāt \ anāgasaṃ brahmaṇe tvā karomi śive te dyāvāpr̥tʰivī ubʰe ime \ śaṃ te agniḥ sahādbʰirastu śaṃ dyāvāpr̥tʰivī sahauṣadʰībʰiḥ \ śamantarikṣaṃ saha vātena te śaṃ te catasraḥ pradiśo bʰavantu \ sūryamr̥taṃ tamaso grāhyā yaddevā amuñcannasr̥janvyenasaḥ \ evamahamimaṃ kṣetriyājjāmiśaṃsāddruho muñcāmi varuṇasya pāśāt \ iti \10\
Sentence: 11    
atʰainaṃ māturupastʰa ādadʰāti \11\ \\3\\

Khanda: 4 
Sentence: 1    
daivīścatasraḥ pradiśo vātapatnīrabʰi sūryo vicaṣṭe tāsāṃ tvā jarasa ādadʰāmi pra yakṣma etu nirr̥tiṃ parācaiḥ iti \1\
Sentence: 2    
ādʰāyābʰimantrayate \ te putraṃ rakṣo hiṃsīnmā dʰenuratisāriṇī \ priyā dʰanasya bʰūyā edʰamānā sve vaśe \ iti \2\
Sentence: 3    
prakṣālya dakṣiṇaṃ stanamādʰāpayati \ ayaṃ kumāro jarāṃ dʰayatu sarvamāyuretu \ tasmai stanaṃ prapyāyasvāyuḥ kīrtirvarco yaśo balam \ iti \3\
Sentence: 4    
evamuttaram \4\
Sentence: 5    
nāmayati na rudati yatra vayaṃ vadāmo yatra vābʰimr̥śāmasi \ ityubʰāvabʰimr̥śyātʰāsyai śirasta udakumbʰamapihitaṃ nidadʰāti \ āpo gr̥heṣu jāgrata yatʰā deveṣu jāgratʰa \ evamasyai suputrāyai jāgrata \ iti \5\
Sentence: 6    
dvādaśyāṃ mātāputrau snātaḥ \6\
Sentence: 7    
śucyagāraṃ kurvanti \7\
Sentence: 8    
upanirharanti sūtikāgnimatiharantyaupāsanam \8\
Sentence: 9    
tamagnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā \ dʰātā dadātu no rayim \ iti dvādaśāhutīrjuhoti \ trayodaśetyekeṣām \9\
Sentence: 10    
imaṃ me varuṇa \ tattvā yāmi \ tvaṃ no agne \ sa tvaṃ no agne \ tvamagne ayāsi \ prajāpate \ yadasya karmaṇotyarīricam \ iti ca \ atraike jayābʰyātānānrāṣṭrabʰr̥ta ityupajuhvati yatʰā purastāt \ brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvā putrasya nāma dadʰyāddvyakṣaraṃ caturakṣaraṃ gʰoṣavadādyantarantastʰaṃ dīrgʰābʰiniṣṭʰānāntaṃ yatra svityupasargaḥ syāt \ taddʰi pratiṣṭʰitamiti vijñāyate \10\
Sentence: 11    
pitā mātetyagrebʰivyāhareyātām \ vijñāyate ca mama nāma pratʰamaṃ jātaveda iti \11\
Sentence: 12    
dve nāmanī kuryāt \ vijñāyate ca tasmāddvināmā brāhmaṇordʰuka iti \12\
Sentence: 13    
nakṣatranāma dvitīyaṃ syādanyataradguhyaṃ syāt \13\
Sentence: 14    
anyatareṇainamāmantrayīran \14\
Sentence: 15    
somayājī tr̥tīyaṃ nāma kurvīteti vijñāyate \15\
Sentence: 16    
pravāsādetyāgataṃ putramabʰimr̥śati \ somasya tvā dyumnenābʰimr̥śāmyagnestejasā sūryasya varcasā \ iti \16\
Sentence: 17    
paśūnāṃ tvā huṃkāreṇābʰijigʰrāmyasāvāyuṣe varcase hum \ iti mūrdʰnyabʰijigʰrya \17\
Sentence: 18    
atʰāsya dakṣiṇena hastena dakṣiṇaṃ hastaṃ sāṅguṣṭʰaṃ gr̥hṇāti \ agnirāyuṣmān \ iti pañcabʰiḥ paryāyaiḥ \18\
Sentence: 19    
āyuṣṭe viśvato dadʰat \ iti dakṣiṇe karṇe japati yatʰā purastāt \19\ \\4\\

Khanda: 5 
Sentence: 1    
atʰa ṣaṣṭʰe māsyannaprāśanam \1\
Sentence: 2    
āpūryamāṇapakṣe puṇye nakṣatregnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā juhoti \ imaṃ me varuṇa \ tattvā yāmi \ tvaṃ no agne \ sa tvaṃ no agne \ tvamagne ayāsi \ prajāpate \ yadasya karmaṇotyarīricam \ iti ca atraike yajābʰyātānānrāṣṭrabʰr̥ta ityupajuhvati yatʰā purastāt \ brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvātʰainaṃ dadʰi madʰu gʰr̥tamiti trivr̥tprāśayati \ bʰūstvayi dadʰāmi bʰuvastvayi dadʰāmi suvastvayi dadʰāmi \ iti \2\
Sentence: 3    
atʰainamannaṃ prāśayati \ apāṃ tvauṣadʰīnāṃ rasaṃ prāśayāmi śivāsta āpa oṣadʰayaḥ santvanamīvāsta āpa oṣadʰayo bʰavantu \ iti \3\ \\5\\

Khanda: 6 
Sentence: 1    
tr̥tīye varṣe cūḍākarma \1\
Sentence: 2    
āpūryamāṇapakṣe puṇye nakṣatregnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā juhoti \ imaṃ me varuṇa \ tattvā yāmi \ tvaṃ no agne \ sa tvaṃ no agne \ tvamagne ayāsi \ prajāpate \ yadasya karmaṇotyarīricam \ iti ca atraike jayābʰyātānānrāṣṭrabʰr̥ta ityupajuhvati yatʰā purastāt \ brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvāpareṇāgniṃ prāṅmukʰaḥ kumāra upaviśati \2\
Sentence: 3    
uttarato mātā brahmacārī vānaḍuhaṃ śakr̥tpiṇḍaṃ dʰārayati \3\
Sentence: 4    
tenāsya keśānpratigr̥hṇāti \4\
Sentence: 5    
atʰoṣṇaśītā āpaḥ saṃsr̥jati \5\
Sentence: 6    
śītāsūṣṇā ānīya \ āpa undantu jīvase \ iti dakṣiṇaṃ godānamunatti \6\
Sentence: 7    
oṣadʰe trāyasvainam \ ityūrdʰvāgrāmoṣadʰimantardadʰāti \7\
Sentence: 8    
svadʰite mainaṃ hiṃsīḥ \ iti kṣureṇābʰinidadʰāti \8\
Sentence: 9    
devaśrūretāni pravape \ iti pravapati \9\
Sentence: 10    
evamitarānpradakṣiṇam \ yenāvapatsavitā kṣureṇa somasya rājño varuṇasya vidvān \ tena brahmāṇo vapatedamasya ūrjemaṃ rayyā varcasā saṃsr̥jātʰa iti paścāt \ yena pūṣā br̥haspateragnerindrasya cāyuṣevapat \ tena tehaṃ vapāmyasau \ ityuttarataḥ \ yatʰā jyoksumanā asat \ jyokca sūryaṃ dr̥śe \ iti purastāt \10\
Sentence: 11    
uptvā yatʰocitaṃ cūḍāḥ kārayati yatʰarṣi \11\
Sentence: 12    
saṃyamya keśān \ yatra pūṣā br̥haspatiḥ savitā somo agniḥ \ tebʰyo nidʰānaṃ bahudʰā vyaiccʰannantarā dyāvāpr̥tʰavī apaḥ suvaḥ \ iti goṣṭʰa udumbare darbʰastambe nikʰanati yosya rātirbʰavati \12\
Sentence: 13    
yatʰāśraddʰaṃ brāhmaṇāya dadāti \13\
Sentence: 14    
sarpiṣmantamodanaṃ nāpitāya \14\
Sentence: 15    
evaṃ vihitaṃ ṣoḍaśe varṣe godānakarma \15\
Sentence: 16    
saśikʰaṃ vāpayate \16\
Sentence: 17    
śikʰāmantrāvaśinaṣṭītyekeṣām \17\
Sentence: 18    
agnigodāno bʰavati \18\
Sentence: 19    
gurave gāṃ dadāti \19\ \\6\\


Khanda: col. 
pratʰamaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.