TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 9
Prasna: 2
Patala: 1
Khanda: 1
Sentence: 1
atʰātaḥ
sīmantonnayanam
\1\
Sentence: 2
pratʰamagarbʰāyāścaturtʰe
māsyāpūryamāṇapakṣe
puṇye
nakṣatregnimupasamādʰāya
vyāhr̥tiparyantaṃ
kr̥tvā
dʰātā
dadātu
no
rayim
\
iti
catasro
dʰātrīrjuhoti
\2\
Sentence: 3
imaṃ
me
varuṇa
\
tattvā
yāmi
\
tvaṃ
no
agne
\
sa
tvaṃ
no
agne
\
tvamagne
ayāsi
\
prajāpate
\
yadasya
karmaṇotyarīricam
\
iti
ca
\
atraike
jayābʰyātānānrāṣṭrabʰr̥ta
ityupajuhvati
yatʰā
purastāt
\
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svastyayanamr̥ddʰimiti
vācayitvā
snātāṃ
prayatavastrāmalaṃkr̥tāṃ
brāhmaṇasaṃbʰāṣāmapareṇāgniṃ
maṇḍalāgāre
prācīmupaveśya
treṇyā
śalalyā
śalālugrapsamupasaṃgr̥hya
purastātpratyaṅtiṣṭʰanvyāhr̥tībʰiḥ
\
rākāmaham
\
yāste
rāke
\
iti
dvābʰyāmūrdʰvaṃ
sīmantamunnīyābʰimantrayate
\
soma
eva
no
rājetyāhurbrāhmaṇīḥ
prajāḥ
\
vivr̥ttacakrā
āsīnāstīre
tubʰyaṃ
gaṅge
\
viśvā
uta
tvayā
vayaṃ
dʰārā
udanyā
iva
\
atigāhemahi
dviṣaḥ
\
iti
\3\ \\1\\
Khanda: 2
Sentence: 1
atʰātaḥ
puṃsavanam
\1\
Sentence: 2
tr̥tīye
māsyāpūryamāṇapakṣe
puṇye
nakṣatregnimupasamādʰāya
vyāhr̥tiparyantaṃ
kr̥tvā
\
dʰātā
dadātu
no
rayim
\
iti
catasro
dʰātrīrjuhoti
\
imaṃ
me
varuṇa
\
tattvā
yāmi
\
tvaṃ
no
agne
\
sa
tvaṃ
no
agne
\
tvamagne
ayāsi
\
prajāpate
\
yadasya
karmaṇotparīricam
\
iti
ca
\
atraike
jayābʰyātānānrāṣṭrabʰr̥ta
ityupajuhvati
yatʰā
purastāt
\
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svastyayanamr̥ddʰimiti
vācayitvā
snātāṃ
prayatavastrāmalaṃkr̥tāṃ
brāhmaṇasaṃbʰāṣāmapareṇāgniṃ
maṇḍalāgāre
prācīmupaveśya
\
vr̥ṣāsi
\
iti
tasyā
dakṣiṇe
pāṇau
yavamādadʰāti
\2\
Sentence: 3
āṇḍau
stʰaḥ
\
ityabʰito
yavaṃ
sarṣapau
dʰānyamāṣau
vā
\3\
Sentence: 4
śvāvr̥ttat
\
iti
dadʰidrapsam
\
tadenāṃ
prāśayati
\4\
Sentence: 5
ācāntāyā
udaramabʰimr̥śati
\
ābʰiṣṭvāhaṃ
daśabʰirabʰimr̥śāmi
daśamāsyāya
sūtavai
\
iti
\5\
Sentence: 6
nyagrodʰaśr̥ṅgaṃ
vā
gʰr̥tena
kośakārīṃ
vā
praiyaṅgaveṇa
saṃyāvena
yūpaśakalaṃ
vottarapūrvasyābʰiṣṭeragniṃ
vā
nirmantʰya
mūrumūlopadʰānāyai
dakṣiṇe
nāsikācʰidre
praṇayet
\6\
Sentence: 7
yadi
garbʰaḥ
sravedārdreṇāsyāḥ
pāṇinā
trirūrdʰvaṃ
nābʰerunmārṣṭi
\
parāñcaṃ
tvā
nārvāñcaṃ
tvaṣṭā
badʰnātu
bandʰane
\
sa
r̥tūnupaveśya
daśa
māso
avīrahā
\
iti
\7\
Sentence: 8
vijananakāle
kṣipraprasavanam
\
śirasta
udakumbʰaṃ
nidʰāya
pattastūryantīmatʰāsyā
udaramabʰimr̥śati
\8\ \\2\\
Khanda: 3
Sentence: 1
yatʰaiva
vāyuḥ
pavate
yatʰā
samudra
ejati
evaṃ
te
garbʰa
ejatu
saha
jarāyuṇāvasarpatu
ityavāṅavamārṣṭi
\1\
Sentence: 2
jāteśmani
paraśuṃ
nidʰāyopariṣṭāddʰiraṇyaṃ
teṣūttarādʰareṣūpariṣṭātkumāraṃ
dʰārayati
aśmā
bʰava
paraśurbʰava
hiraṇyamastr̥taṃ
bʰava
vedo
vai
putranāmāsi
jīva
tvaṃ
śaradaḥ
śatam
aṅgādaṅgātsaṃbʰavasi
hr̥dayādadʰijāyase
ātmā
vai
putranāmāsi
sa
jīva
śaradaḥ
śatamiti
\2\
Sentence: 3
yadyaparā
na
patedañjalinodakamādāya
mūrdʰānamasyāvasiñcet
\
tiladeva
padyasva
na
māṃsamasi
no
dalam
\
avapadyasva
svapatʰāt
\
iti
\3\
Sentence: 4
upanirharantyaupāsanamatiharanti
sūtikāgnim
\4\
Sentence: 5
sa
eṣa
uttapanīya
eva
\5\
Sentence: 6
nāsminkiṃcana
karma
kriyatenyatroddʰūpanāt
\6\
Sentence: 7
atʰainaṃ
kaṇaiḥ
sarṣapamiśrairuddʰūpayati
\
śaṇḍo
marka
upavīraḥ
śāṇḍīkera
ulūkʰalaḥ
\
cyavano
naśyatāditaḥ
\
svāhā
\
ālikʰanvilikʰannanimiṣankiṃvadanta
upaśrutiḥ
\
svāhā
\
aryamṇaḥ
kumbʰī
śatruḥ
pātrapāṇirnipuṇiḥ
\
svāhā
\
āntrīmukʰaḥ
sarṣapāruṇo
naśyatāditaḥ
\
svāhā
\
keśinī
śvalominī
bajābojopakāśinī
\
apeta
naśyatāditaḥ
\
svāhā
\
kauberakā
viśvavāso
rakṣorājena
preṣitāḥ
\
grāmānsajātayo
yantīpsantaḥ
parijākr̥tān
\
svāhā
\
etānhataitānbadʰnītetyayaṃ
brahmaṇo
dūtastānagniḥ
paryasarat
\
tānindrastānbr̥haspatistānahaṃ
veda
brāhmaṇaḥ
pramr̥śataḥ
kūṭadantānvikeśāllam̐mbastanān
\
svāhā
naktaṃcāriṇa
uraspeśāñcʰūlahastānkapālapān
\
svāhā
pūrva
eṣām
pitetyuccaiḥśrāvyakarṇakaḥ
mātā
jagʰanyā
gacʰanti
grāme
vikʰuramiccʰantī
\
svāhā
naktaṃcāriṇī
svasā
sandʰinā
prekṣate
kulam
yā
svapatsu
jāgarti
yasyai
vijātāyāṃ
manaḥ
\
svāhā
tāsāṃ
tvaṃ
kr̥ṣṇavartmane
klomānaṃ
hr̥dayaṃ
yakr̥t
\
agneyakṣīṇi
nirdaha
\
svāhā
\
iti
pratimantramaṅgāreṣvāvapati
\7\
Sentence: 8
tataḥ
pāṇī
prakṣālya
bʰūmimālabʰate
yatte
susīme
hr̥dayaṃ
divi
candramasi
śritam
tasyāmr̥tatvasya
no
dʰehi
māhaṃ
pautramagʰaṃ
rudam
veda
te
bʰūmi
hr̥dayaṃ
divi
candramasi
śritam
tatʰāmr̥tatvasyeśāno
māhaṃ
pautramagʰaṃ
rudamiti
iti
\8\
Sentence: 9
atʰāto
medʰājananam
\
darbʰeṇa
hiraṇyaṃ
prabadʰya
tadantardʰāyopariṣṭātprāñcaṃ
kumāraṃ
dʰāryamāṇaṃ
gʰr̥taṃ
prāśayati
\
bʰūrr̥castvayi
juhomi
svāhā
\
bʰuvo
yajūṃṣi
tvayi
juhomi
svāhā
\
suvaḥ
sāmāni
tvayi
juhomi
svāhā
\
bʰūrbʰuvaḥ
suvaratʰarvāṅgirasastvayi
juhomi
svāhā
\
iti
\9\
Sentence: 10
atʰainamuṣṇaśītābʰiradbʰiḥ
snāpayati
\
kṣetriyai
tvā
nirr̥tyai
tvā
druho
muñcāmi
varuṇasya
pāśāt
\
anāgasaṃ
brahmaṇe
tvā
karomi
śive
te
dyāvāpr̥tʰivī
ubʰe
ime
\
śaṃ
te
agniḥ
sahādbʰirastu
śaṃ
dyāvāpr̥tʰivī
sahauṣadʰībʰiḥ
\
śamantarikṣaṃ
saha
vātena
te
śaṃ
te
catasraḥ
pradiśo
bʰavantu
\
sūryamr̥taṃ
tamaso
grāhyā
yaddevā
amuñcannasr̥janvyenasaḥ
\
evamahamimaṃ
kṣetriyājjāmiśaṃsāddruho
muñcāmi
varuṇasya
pāśāt
\
iti
\10\
Sentence: 11
atʰainaṃ
māturupastʰa
ādadʰāti
\11\ \\3\\
Khanda: 4
Sentence: 1
yā
daivīścatasraḥ
pradiśo
vātapatnīrabʰi
sūryo
vicaṣṭe
tāsāṃ
tvā
jarasa
ādadʰāmi
pra
yakṣma
etu
nirr̥tiṃ
parācaiḥ
iti
\1\
Sentence: 2
ādʰāyābʰimantrayate
\
mā
te
putraṃ
rakṣo
hiṃsīnmā
dʰenuratisāriṇī
\
priyā
dʰanasya
bʰūyā
edʰamānā
sve
vaśe
\
iti
\2\
Sentence: 3
prakṣālya
dakṣiṇaṃ
stanamādʰāpayati
\
ayaṃ
kumāro
jarāṃ
dʰayatu
sarvamāyuretu
\
tasmai
stanaṃ
prapyāyasvāyuḥ
kīrtirvarco
yaśo
balam
\
iti
\3\
Sentence: 4
evamuttaram
\4\
Sentence: 5
nāmayati
na
rudati
yatra
vayaṃ
vadāmo
yatra
vābʰimr̥śāmasi
\
ityubʰāvabʰimr̥śyātʰāsyai
śirasta
udakumbʰamapihitaṃ
nidadʰāti
\
āpo
gr̥heṣu
jāgrata
yatʰā
deveṣu
jāgratʰa
\
evamasyai
suputrāyai
jāgrata
\
iti
\5\
Sentence: 6
dvādaśyāṃ
mātāputrau
snātaḥ
\6\
Sentence: 7
śucyagāraṃ
kurvanti
\7\
Sentence: 8
upanirharanti
sūtikāgnimatiharantyaupāsanam
\8\
Sentence: 9
tamagnimupasamādʰāya
vyāhr̥tiparyantaṃ
kr̥tvā
\
dʰātā
dadātu
no
rayim
\
iti
dvādaśāhutīrjuhoti
\
trayodaśetyekeṣām
\9\
Sentence: 10
imaṃ
me
varuṇa
\
tattvā
yāmi
\
tvaṃ
no
agne
\
sa
tvaṃ
no
agne
\
tvamagne
ayāsi
\
prajāpate
\
yadasya
karmaṇotyarīricam
\
iti
ca
\
atraike
jayābʰyātānānrāṣṭrabʰr̥ta
ityupajuhvati
yatʰā
purastāt
\
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svastyayanamr̥ddʰimiti
vācayitvā
putrasya
nāma
dadʰyāddvyakṣaraṃ
caturakṣaraṃ
vā
gʰoṣavadādyantarantastʰaṃ
dīrgʰābʰiniṣṭʰānāntaṃ
yatra
vā
svityupasargaḥ
syāt
\
taddʰi
pratiṣṭʰitamiti
vijñāyate
\10\
Sentence: 11
pitā
mātetyagrebʰivyāhareyātām
\
vijñāyate
ca
mama
nāma
pratʰamaṃ
jātaveda
iti
\11\
Sentence: 12
dve
nāmanī
kuryāt
\
vijñāyate
ca
tasmāddvināmā
brāhmaṇordʰuka
iti
\12\
Sentence: 13
nakṣatranāma
dvitīyaṃ
syādanyataradguhyaṃ
syāt
\13\
Sentence: 14
anyatareṇainamāmantrayīran
\14\
Sentence: 15
somayājī
tr̥tīyaṃ
nāma
kurvīteti
vijñāyate
\15\
Sentence: 16
pravāsādetyāgataṃ
vā
putramabʰimr̥śati
\
somasya
tvā
dyumnenābʰimr̥śāmyagnestejasā
sūryasya
varcasā
\
iti
\16\
Sentence: 17
paśūnāṃ
tvā
huṃkāreṇābʰijigʰrāmyasāvāyuṣe
varcase
hum
\
iti
mūrdʰnyabʰijigʰrya
\17\
Sentence: 18
atʰāsya
dakṣiṇena
hastena
dakṣiṇaṃ
hastaṃ
sāṅguṣṭʰaṃ
gr̥hṇāti
\
agnirāyuṣmān
\
iti
pañcabʰiḥ
paryāyaiḥ
\18\
Sentence: 19
āyuṣṭe
viśvato
dadʰat
\
iti
dakṣiṇe
karṇe
japati
yatʰā
purastāt
\19\ \\4\\
Khanda: 5
Sentence: 1
atʰa
ṣaṣṭʰe
māsyannaprāśanam
\1\
Sentence: 2
āpūryamāṇapakṣe
puṇye
nakṣatregnimupasamādʰāya
vyāhr̥tiparyantaṃ
kr̥tvā
juhoti
\
imaṃ
me
varuṇa
\
tattvā
yāmi
\
tvaṃ
no
agne
\
sa
tvaṃ
no
agne
\
tvamagne
ayāsi
\
prajāpate
\
yadasya
karmaṇotyarīricam
\
iti
ca
atraike
yajābʰyātānānrāṣṭrabʰr̥ta
ityupajuhvati
yatʰā
purastāt
\
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svastyayanamr̥ddʰimiti
vācayitvātʰainaṃ
dadʰi
madʰu
gʰr̥tamiti
trivr̥tprāśayati
\
bʰūstvayi
dadʰāmi
bʰuvastvayi
dadʰāmi
suvastvayi
dadʰāmi
\
iti
\2\
Sentence: 3
atʰainamannaṃ
prāśayati
\
apāṃ
tvauṣadʰīnāṃ
rasaṃ
prāśayāmi
śivāsta
āpa
oṣadʰayaḥ
santvanamīvāsta
āpa
oṣadʰayo
bʰavantu
\
iti
\3\ \\5\\
Khanda: 6
Sentence: 1
tr̥tīye
varṣe
cūḍākarma
\1\
Sentence: 2
āpūryamāṇapakṣe
puṇye
nakṣatregnimupasamādʰāya
vyāhr̥tiparyantaṃ
kr̥tvā
juhoti
\
imaṃ
me
varuṇa
\
tattvā
yāmi
\
tvaṃ
no
agne
\
sa
tvaṃ
no
agne
\
tvamagne
ayāsi
\
prajāpate
\
yadasya
karmaṇotyarīricam
\
iti
ca
atraike
jayābʰyātānānrāṣṭrabʰr̥ta
ityupajuhvati
yatʰā
purastāt
\
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svastyayanamr̥ddʰimiti
vācayitvāpareṇāgniṃ
prāṅmukʰaḥ
kumāra
upaviśati
\2\
Sentence: 3
uttarato
mātā
brahmacārī
vānaḍuhaṃ
śakr̥tpiṇḍaṃ
dʰārayati
\3\
Sentence: 4
tenāsya
keśānpratigr̥hṇāti
\4\
Sentence: 5
atʰoṣṇaśītā
āpaḥ
saṃsr̥jati
\5\
Sentence: 6
śītāsūṣṇā
ānīya
\
āpa
undantu
jīvase
\
iti
dakṣiṇaṃ
godānamunatti
\6\
Sentence: 7
oṣadʰe
trāyasvainam
\
ityūrdʰvāgrāmoṣadʰimantardadʰāti
\7\
Sentence: 8
svadʰite
mainaṃ
hiṃsīḥ
\
iti
kṣureṇābʰinidadʰāti
\8\
Sentence: 9
devaśrūretāni
pravape
\
iti
pravapati
\9\
Sentence: 10
evamitarānpradakṣiṇam
\
yenāvapatsavitā
kṣureṇa
somasya
rājño
varuṇasya
vidvān
\
tena
brahmāṇo
vapatedamasya
ūrjemaṃ
rayyā
varcasā
saṃsr̥jātʰa
iti
paścāt
\
yena
pūṣā
br̥haspateragnerindrasya
cāyuṣevapat
\
tena
tehaṃ
vapāmyasau
\
ityuttarataḥ
\
yatʰā
jyoksumanā
asat
\
jyokca
sūryaṃ
dr̥śe
\
iti
purastāt
\10\
Sentence: 11
uptvā
yatʰocitaṃ
cūḍāḥ
kārayati
yatʰarṣi
vā
\11\
Sentence: 12
saṃyamya
keśān
\
yatra
pūṣā
br̥haspatiḥ
savitā
somo
agniḥ
\
tebʰyo
nidʰānaṃ
bahudʰā
vyaiccʰannantarā
dyāvāpr̥tʰavī
apaḥ
suvaḥ
\
iti
goṣṭʰa
udumbare
darbʰastambe
vā
nikʰanati
yosya
rātirbʰavati
\12\
Sentence: 13
yatʰāśraddʰaṃ
brāhmaṇāya
dadāti
\13\
Sentence: 14
sarpiṣmantamodanaṃ
nāpitāya
\14\
Sentence: 15
evaṃ
vihitaṃ
ṣoḍaśe
varṣe
godānakarma
\15\
Sentence: 16
saśikʰaṃ
vāpayate
\16\
Sentence: 17
śikʰāmantrāvaśinaṣṭītyekeṣām
\17\
Sentence: 18
agnigodāno
vā
bʰavati
\18\
Sentence: 19
gurave
gāṃ
dadāti
\19\ \\6\\
Khanda: col.
pratʰamaḥ
paṭalaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.