TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 8
Patala: 8
Khanda: 27
Sentence: 1
śālāṃ
kārayiṣyannudagayana
āpūryamāṇapakṣe
rohiṇyāṃ
triṣu
cottareṣvagnimupasamādʰāya
vyāhr̥tiparyantaṃ
kr̥tvā
juhoti
\
imaṃ
me
varuṇa
\
tattvā
yāmi
\
tvaṃ
no
agne
\
sa
tvaṃ
no
agne
\
tvamagne
ayāmi
\
prajāpate
\
yadasya
karmaṇotyarīricam
\
iti
ca
\
atraike
jayābʰyātānānrāṣṭrabʰr̥ta
ityupajuhvati
yatʰā
purastāt
\
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svastyayanamr̥ddʰimiti
vācayitvāhataṃ
vāsaḥ
paridʰāyāpa
upaspr̥śya
\
devasya
tvā
\
ityabʰrimādāya
\
parilikʰitam
\
iti
triḥ
pradakṣiṇaṃ
parilikʰya
yatʰārtʰamavaṭānkʰātvābʰyantaraṃpāṃsūnkaroti
\1\
Sentence: 2
ihaiva
dʰruvāṃ
niminomi
śālāṃ
kṣeme
tiṣṭʰati
gʰr̥tamukṣamāṇā
\
tāṃ
tvā
śāle
suvīrāḥ
sarvavīrā
ariṣṭavīrā
anusaṃcarema
\
iti
dakṣiṇāṃ
dvārastʰūṇāmuccʰrayati
\2\
Sentence: 3
ihaiva
dʰruvā
pratitiṣṭʰa
śāle
aśvāvatī
gomatī
sūnr̥tāvatī
ūrjasvatī
payasā
pinvamānoccʰrayasva
mahate
saubʰagāya
ityuttarām
\3\
Sentence: 4
ā
tvā
kumārastaruṇa
ā
vatso
jagatā
saha
ā
tvā
hiraṇmayaḥ
kumbʰa
ā
dadʰnaḥ
kalaśairayanniva
iti
saṃmitāvabʰimr̥śati
\4\
Sentence: 5
evameva
stʰūṇārājāvuccʰrayati
\5\
Sentence: 6
evamabʰimr̥śati
\6\
Sentence: 7
r̥tena
stʰūṇāvadʰiroha
vaṃśordʰvo
virājannapasedʰa
śatrūn
\
atʰāsmabʰyaṃ
sahavīrāṃ
rayiṃ
dāḥ
\
iti
pr̥ṣṭʰavaṃśamāropayate
\7\
Sentence: 8
mā
naḥ
sapatnaḥ
śaraṇaḥ
syonā
devo
devebʰirvimitāsyagre
tr̥ṇaṃ
vasānāḥ
sumanā
asi
tvaṃ
śaṃ
na
edʰi
dvipade
śaṃ
catuṣpade
iti
ccʰannāmabʰimr̥śati
\8\
Sentence: 9
tatonūrādʰairvāstuśamanam
\9\
Sentence: 10
niśāyāmantarāgāregnimupasamādʰāya
vyāhr̥tiparyantaṃ
kr̥tvā
juhoti
\10\ \\27\\
Khanda: 28
Sentence: 1
vāstoṣpate
\
vāstoṣpate
\
iti
dve
\
vāstoṣpate
prataraṇo
na
edʰi
gayaspʰāno
gobʰiraśvebʰirindo
\
ajarāsaste
sakʰye
syāma
piteva
putrānprati
no
juṣasva
\
svāhā
\
apaitu
mr̥tyuramr̥taṃ
na
āganvaivasvato
no
abʰayaṃ
kr̥ṇotu
\
parṇaṃ
vanaspaterivābʰi
naḥ
śīyatāṃ
rayiḥ
sacatāṃ
naḥ
śacīpatiḥ
\
svāhā
\
paraṃ
mr̥tyo
anuparehi
pantʰāṃ
yaste
sva
itaro
devayānāt
\
vāstoṣpate
śr̥ṇvate
te
bravīmi
mā
naḥ
prajāṃ
rīriṣo
mota
vīrān
\
svāhā
\
idamū
nu
śreyo
vasānamāganma
yadgojiddʰanajidaśvajidyat
\
parṇaṃ
vanaspaterivābʰi
naḥ
śīyatāṃ
rayiḥ
sacatāṃ
naḥ
śacīpatiḥ
\
svāhā
\
imaṃ
me
varuṇa
\
tattvā
yāmi
\
tvaṃ
no
agne
\
sa
tvaṃ
no
agne
\
tvamagne
ayāmi
\
prajāpate
\
yadasy
karmaṇotyarīricam
\
iti
ca
\
atraike
jayābʰyātānānrāṣṭrabʰr̥ta
ityupajuhvati
yatʰā
purastāt
\
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svastyayanamr̥ddʰimiti
vācayitvā
\1\
Sentence: 2
evaṃ
vihitaṃ
saṃvatsare
saṃvatsare
vāstuśamanam
\2\
Sentence: 3
r̥tāvr̥tāvityeke
\3\ \\28\\
Khanda: 29
Sentence: 1
gr̥hā
mā
bibʰīta
mā
vepiḍʰvamūrjaṃ
bibʰrata
emasi
ūrjaṃ
bibʰradvasuvaniḥ
sumedʰā
gr̥hānemi
manasā
modamānaḥ
yeṣāmadʰyeti
pravasanneti
saumanaso
babʰuḥ
gr̥hānupahvayāmahe
te
no
jānantu
jānataḥ
upahūtā
iha
gāva
upahūtā
ajāvayaḥ
atʰo
annasya
kīlāla
upahūto
gr̥heṣu
naḥ
upahūtā
bʰūrisakʰāḥ
sakʰāyaḥ
svādusaṃmudaḥ
ariṣṭāḥ
sarvapūruṣā
gr̥hā
naḥ
santu
sarvadā
ūrjasvantaḥ
payasvanta
irāvanto
hasāmudaḥ
anaśyā
atr̥ṣyā
gr̥hā
māsmadbibʰītana
iti
gr̥hānabʰyeti
\1\
Sentence: 2
kṣemāya
vaḥ
śāntyai
prapadye
śivaṃ
śagmaṃ
śaṃ
yoḥ
śaṃ
yoḥ
iti
praviśati
na
tadaharāgataḥ
kalahaṃ
karoti
gr̥hānahaṃ
sumanasaḥ
prapadye
avīragʰno
vīratamaḥ
suśevān
irāṃ
vahantaḥ
sumanasyamānāsteṣvahaṃ
sumanāḥ
saṃviśāmi
iti
saṃviśati
viśvā
uta
tvayā
vayaṃ
dʰārā
udanyā
iva
\
atigāhemahi
dviṣaḥ
\
iti
bʰāryāṃ
samīkṣate
samīkṣate
\2\ \\29\\
Khanda: col.
aṣṭamaḥ
paṭalaḥ
pratʰamaḥ
praśnaḥ
samāptaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.