TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 8
Previous part

Patala: 8 
Khanda: 27 
Sentence: 1    śālāṃ kārayiṣyannudagayana āpūryamāṇapakṣe rohiṇyāṃ triṣu cottareṣvagnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā juhoti \ imaṃ me varuṇa \ tattvā yāmi \ tvaṃ no agne \ sa tvaṃ no agne \ tvamagne ayāmi \ prajāpate \ yadasya karmaṇotyarīricam \ iti ca \ atraike jayābʰyātānānrāṣṭrabʰr̥ta ityupajuhvati yatʰā purastāt \ brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvāhataṃ vāsaḥ paridʰāyāpa upaspr̥śya \ devasya tvā \ ityabʰrimādāya \ parilikʰitam \ iti triḥ pradakṣiṇaṃ parilikʰya yatʰārtʰamavaṭānkʰātvābʰyantaraṃpāṃsūnkaroti \1\
Sentence: 2    
ihaiva dʰruvāṃ niminomi śālāṃ kṣeme tiṣṭʰati gʰr̥tamukṣamāṇā \ tāṃ tvā śāle suvīrāḥ sarvavīrā ariṣṭavīrā anusaṃcarema \ iti dakṣiṇāṃ dvārastʰūṇāmuccʰrayati \2\
Sentence: 3    
ihaiva dʰruvā pratitiṣṭʰa śāle aśvāvatī gomatī sūnr̥tāvatī ūrjasvatī payasā pinvamānoccʰrayasva mahate saubʰagāya ityuttarām \3\
Sentence: 4    
ā tvā kumārastaruṇa ā vatso jagatā saha ā tvā hiraṇmayaḥ kumbʰa ā dadʰnaḥ kalaśairayanniva iti saṃmitāvabʰimr̥śati \4\
Sentence: 5    
evameva stʰūṇārājāvuccʰrayati \5\
Sentence: 6    
evamabʰimr̥śati \6\
Sentence: 7    
r̥tena stʰūṇāvadʰiroha vaṃśordʰvo virājannapasedʰa śatrūn \ atʰāsmabʰyaṃ sahavīrāṃ rayiṃ dāḥ \ iti pr̥ṣṭʰavaṃśamāropayate \7\
Sentence: 8    
naḥ sapatnaḥ śaraṇaḥ syonā devo devebʰirvimitāsyagre tr̥ṇaṃ vasānāḥ sumanā asi tvaṃ śaṃ na edʰi dvipade śaṃ catuṣpade iti ccʰannāmabʰimr̥śati \8\
Sentence: 9    
tatonūrādʰairvāstuśamanam \9\
Sentence: 10    
niśāyāmantarāgāregnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā juhoti \10\ \\27\\

Khanda: 28 
Sentence: 1    
vāstoṣpate \ vāstoṣpate \ iti dve \ vāstoṣpate prataraṇo na edʰi gayaspʰāno gobʰiraśvebʰirindo \ ajarāsaste sakʰye syāma piteva putrānprati no juṣasva \ svāhā \ apaitu mr̥tyuramr̥taṃ na āganvaivasvato no abʰayaṃ kr̥ṇotu \ parṇaṃ vanaspaterivābʰi naḥ śīyatāṃ rayiḥ sacatāṃ naḥ śacīpatiḥ \ svāhā \ paraṃ mr̥tyo anuparehi pantʰāṃ yaste sva itaro devayānāt \ vāstoṣpate śr̥ṇvate te bravīmi naḥ prajāṃ rīriṣo mota vīrān \ svāhā \ idamū nu śreyo vasānamāganma yadgojiddʰanajidaśvajidyat \ parṇaṃ vanaspaterivābʰi naḥ śīyatāṃ rayiḥ sacatāṃ naḥ śacīpatiḥ \ svāhā \ imaṃ me varuṇa \ tattvā yāmi \ tvaṃ no agne \ sa tvaṃ no agne \ tvamagne ayāmi \ prajāpate \ yadasy karmaṇotyarīricam \ iti ca \ atraike jayābʰyātānānrāṣṭrabʰr̥ta ityupajuhvati yatʰā purastāt \ brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvā \1\
Sentence: 2    
evaṃ vihitaṃ saṃvatsare saṃvatsare vāstuśamanam \2\
Sentence: 3    
r̥tāvr̥tāvityeke \3\ \\28\\

Khanda: 29 
Sentence: 1    
gr̥hā bibʰīta vepiḍʰvamūrjaṃ bibʰrata emasi ūrjaṃ bibʰradvasuvaniḥ sumedʰā gr̥hānemi manasā modamānaḥ yeṣāmadʰyeti pravasanneti saumanaso babʰuḥ gr̥hānupahvayāmahe te no jānantu jānataḥ upahūtā iha gāva upahūtā ajāvayaḥ atʰo annasya kīlāla upahūto gr̥heṣu naḥ upahūtā bʰūrisakʰāḥ sakʰāyaḥ svādusaṃmudaḥ ariṣṭāḥ sarvapūruṣā gr̥hā naḥ santu sarvadā ūrjasvantaḥ payasvanta irāvanto hasāmudaḥ anaśyā atr̥ṣyā gr̥hā māsmadbibʰītana iti gr̥hānabʰyeti \1\
Sentence: 2    
kṣemāya vaḥ śāntyai prapadye śivaṃ śagmaṃ śaṃ yoḥ śaṃ yoḥ iti praviśati na tadaharāgataḥ kalahaṃ karoti gr̥hānahaṃ sumanasaḥ prapadye avīragʰno vīratamaḥ suśevān irāṃ vahantaḥ sumanasyamānāsteṣvahaṃ sumanāḥ saṃviśāmi iti saṃviśati viśvā uta tvayā vayaṃ dʰārā udanyā iva \ atigāhemahi dviṣaḥ \ iti bʰāryāṃ samīkṣate samīkṣate \2\ \\29\\



Khanda: col. 
aṣṭamaḥ paṭalaḥ

pratʰamaḥ praśnaḥ samāptaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.