TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 7
Previous part

Patala: 7 
Khanda: 22 
Sentence: 1    tāṃ tataḥ pravāhayanti pra hārayanti \1\
Sentence: 2    
samopyaitamagnimanuharanti \2\
Sentence: 3    
nityo dʰāryaḥ \3\
Sentence: 4    
anugato mantʰyaḥ śrotriyāgārādvāhāryaḥ \4\
Sentence: 5    
upavāsaścānugate bʰāryāyāḥ patyurvā \5\
Sentence: 6    
āgāraṃ prāpyātʰaināṃ saṃśāsti \ dakṣiṇaṃ pādamagretihara dehaliṃ mādʰiṣṭʰāḥ \ iti \6\
Sentence: 7    
pūrvārdʰe śālāyāṃ nyupyopasamādadʰāti \7\
Sentence: 8    
apareṇāgniṃ lohitamānaḍuhaṃ carma prācīnagrīvamuttaralomāstr̥ṇāti \8\
Sentence: 9    
tasminprāṅmukʰāvudaṅmukʰau vopaviśataḥ \ paścātpatiṃ bʰāryopaviśati \ iha gāvo niṣīdantvihāśvā iha pūruṣāḥ \ iho sahasradakṣiṇopi pūṣā niṣīdatu \ iti \9\
Sentence: 10    
vācaṃniyamāvāsāte ā nakṣatrāṇāmudayāt \10\
Sentence: 11    
uditeṣu nakṣatreṣu prācīmudīcīṃ diśamupaniṣkramya \ devīḥ ṣaḍurvīḥ \ iti diśa upatiṣṭʰate \11\
Sentence: 12    
hāsmahi prajayā \ iti nakṣatrāṇi \12\
Sentence: 13    
radʰāma dviṣate soma rājan \ iti candramasam \13\
Sentence: 14    
saptarṣayaḥ pratʰamāṃ kr̥ttikānāmarundʰatīṃ ye dʰruvatāṃ ha ninyuḥ \ ṣaṭkr̥ttikāmukʰyayogaṃ vahantīyamasmākaṃ bʰrājatvaṣṭamī \ iti saptarṣīnupastʰāya dʰruvamupatiṣṭʰate \ dʰruvakṣitirdʰruvayornidʰruvamasi dʰruvata stʰitam \ tvaṃ nakṣatrāṇāṃ metʰyasi sa pāhi pr̥tanyataḥ \ namo brahmaṇe dʰruvāyācyutāyāstu namo brahmaṇaḥ putrāya prajāpataye namo brahmaṇaḥ putrebʰyo devebʰyastrayastriṃśebʰyo namo brahmaṇaḥ putrapautrebʰyoṅgirobʰyaḥ \ yastvā dʰruvamacyutaṃ saputraṃ sapautraṃ brahma veda dʰruvā asminputrāḥ pautrā bʰavanti \ preṣyāntevāsino vasanaṃ kambalāni kaṃsaṃ hiraṇyaṃ striyo rājānonnamabʰayamāyuḥ kīrtirvarco yaśo balaṃ brahmavarcasamannādyamityetāni mayi sarvāṇi dʰruvāṇyacyutāni santu \14\ \\22\\

Khanda: 23 
Sentence: 1    
dʰruvaṃ tvā brahma veda dʰruvohamasmim̐llokesmiṃśca janapade bʰūyāsama \ acyutaṃ tvā brahma veda māhamasmāllokādasmācca janapadāccyoṣi dviṣanme bʰrātr̥vyosmāllokādasmācca janapadāccyavatām \ aceṣṭaṃ tvā brahma veda māhamasmāllokādasmācca janapadācceṣṭiṣi dviṣanme bʰrātr̥vyosmāllokādasmācca janapadācceṣṭatām \ avyatʰamānaṃ tvā brahma veda māhamasmāllokādasmācca janapadādvyatʰiṣi dviṣanme bʰrātr̥vyosmāllokādasmācca janapadādvyatʰatām \ nabʰyaṃ tvā sarvasya veda nabʰyamahamasya janapadasya bʰūyāsam \ madʰyaṃ tvā sarvasya veda madʰyamahamasya janapadasya bʰūyāsam \ tantiṃ tvā sarvasya veda tantirahamasya janapadasya bʰūyāsam \ metʰīṃ tvā sarvasya veda metʰyahamasya janapadasya bʰūyāsam \ nābʰiṃ tvā sarvasya veda nābʰirahamasya janapadasya bʰūyāsam \ yatʰā nābʰiḥ prāṇānāṃ viṣūvānevamahaṃ viṣūvān \ ekaśataṃ taṃ pāpmānamr̥ccʰatu yosmāndveṣṭi yaṃ ca vayaṃ dviṣmo bʰūyāṃsi māmekaśatātpuṇyānyāgaccʰantu \ iti \1\
Sentence: 2    
atra manojñena saṃbʰāṣyāgāraṃ prāpyātʰaināmāgneyena stʰālīpākena yājayati \2\
Sentence: 3    
patnyavahanti \3\
Sentence: 4    
śrapayitvābʰigʰāryodvāsyāgnaye hutvāgnaye sviṣṭakr̥te juhoti \4\
Sentence: 5    
tena brāhmaṇaṃ vidyāvantaṃ pariveveṣṭi \5\
Sentence: 6    
yosyāpacito bʰavati tasmā r̥ṣabʰaṃ dadāti \6\
Sentence: 7    
nityamata ūrdʰvaṃ parvasvāgneyena stʰālīpākena yajate \7\
Sentence: 8    
nityaṃ sāyaṃ prātarvrīhibʰiryavairvā hastenaite āhutī juhoti \ agnaye svāhā \ prajāpataye svāhā \ iti \8\
Sentence: 9    
saurīṃ pūrvāṃ prātareke samāmananti \9\
Sentence: 10    
trirātramakṣārālavaṇāśināvadʰaḥśāyināvalaṃkurvāṇau brahmacāriṇau vasataḥ \10\
Sentence: 11    
caturtʰyāmapararātregnimupasamādʰāya prāyaścittiparyantaṃ kr̥tvā nava prāyaścittīrjuhoti \11\ \\23\\

Khanda: 24 
Sentence: 1    
agne prāyaścitte tvaṃ prāyaścittirasi brāhmaṇastvā nātʰakāma upadʰāvāmi yāsyai gʰorā tanūstāmito nāśaya svāhā \ vāyo prāyaścitte tvaṃ prāyaścittirasi brāhmaṇastvā nātʰakāma upadʰāvāmi yāsyai ninditā tanūstāmito nāśaya svāhā \ āditya prāyaścitte tvaṃ prāyaścittirasi brāhmaṇastvā nātʰakāma upadʰāvāmi yāsyai patigʰnī tanūstāmito nāśaya svāhā \ āditya prāyaścitte vāyo prāyaścittegne prāyaścittegne prāyaścitte vāyo prāyaścitta āditya prāyaścitte \ iti \1\
Sentence: 2    
hutvātʰāsyai mūrdʰni saṃsrāvaṃ juhoti \ bʰūrbʰagaṃ tvayi juhomi svāhā \ bʰuvo yaśastvayi juhomi svāhā \ suvaḥ śriyaṃ tvayi juhomi svāhā \ bʰūrbʰuvaḥ suvastviṣiṃ tvayi juhomi svāhā \ iti \2\
Sentence: 3    
atraivodapātraṃ nidʰāya pradakṣiṇamagniṃ parikramyāpareṇāgniṃ prācīmudīcīṃ saṃveśyātʰāsyai yonimabʰimr̥śati \ abʰi tvā pañcaśākʰena śivenāvidviṣāvatā \ sāhasreṇa yaśasvinā hastenābʰimr̥śāmasi suprajāstvāya \ iti \3\
Sentence: 4    
atʰaināmupayaccʰate \ saṃ nāmnaḥ saṃ hr̥dayāni saṃ nābʰiḥ saṃ tvacaḥ \ saṃ tvā kāmasya yoktreṇa yuñjānyavimocanāya \ iti \4\
Sentence: 5    
atʰaināṃ pariṣvajate \ māmanuvratā bʰava sahacaryā mayā bʰava \ te patigʰnī tanūrjāragʰnīṃ tvetāṃ karomi \ śivā tvaṃ mahyamedʰi kṣurapavirjārebʰyaḥ \ iti \5\
Sentence: 6    
atʰāsyai mukʰena mukʰamīpsate \ madʰu he madʰvidaṃ madʰu jihvā me madʰuvādinī \ mukʰe me sāragʰaṃ madʰu datsu saṃvananaṃ kr̥tam \ cākravākaṃ saṃvananaṃ yannadībʰya udāhr̥tam \ yadyukto devagandʰarvastena saṃvaninau svake \ iti \6\
Sentence: 7    
trirātraṃ malavadvāsasā brāhmaṇavyākʰyātāni vratāni carati \7\
Sentence: 8    
caturtʰyāṃ snātāṃ prayatavastrāmalaṃkr̥tāṃ brāhmaṇasaṃbʰāṣāmācamyopahvayate \8\ \\24\\

Khanda: 25 
Sentence: 1    
viṣṇuryoniṃ kalpayatu tvaṣṭā rūpāṇi piṃśatu āsiñcatu prajāpatirdʰātā garbʰaṃ dadʰātu te garbʰaṃ dʰehi sinīvāli garbʰaṃ dʰehi sarasvati garbʰaṃ te aśvināvubʰāvādʰattāṃ puṣkarasrajau hiraṇyayī araṇī yaṃ nirmantʰato aśvinā taṃ te garbʰaṃ havāmahe daśamāsyāya sūtavai yatʰāgnigarbʰā pr̥tʰivī dyauryatʰendreṇa garbʰiṇī vāyuryatʰā diśāṃ garbʰa evaṃ garbʰaṃ dadʰāmi te yasya yoniṃ prati reto gr̥hāṇa pumānputro jāyatāṃ garbʰo antaḥ taṃ mātā daśa māso bibʰartu sa jāyatāṃ vīratamaḥ svānām ā te garbʰo yonimetu pumānbāṇa iveṣudʰim ā vīro atra jāyatāṃ putraste daśamāsyaḥ karomi te prājāpatyamā garbʰo yonimetu te anūnaḥ pūrṇo jāyatāmanandʰośloṇopiśācadʰīraḥ yāni prabʰūṇi vīryāṇyr̥ṣabʰā janayantu naḥ taistvaṃ garbʰiṇī bʰava sa jāyatāṃ vīratamaḥ svānām yo vaśāyāṃ garbʰo yaśca vehatīndrastaṃ nidadʰe vanaspatau tena tvaṃ garbʰiṇī bʰava prasūrdʰenugā bʰava saṃ nāmnaḥ \ cākravākam \ iti ca \1\
Sentence: 2    
bʰūḥ prajāpatinātyr̥ṣabʰeṇa skandayāmi vīraṃ dʰatsvāsau bʰuvaḥ prajāpatinātyr̥ṣabʰeṇa skandayāmi vīraṃ dʰatsvāsau suvaḥ prajāpatinātyr̥ṣabʰeṇa skandayāmi vīraṃ dʰatsvāsau iti vīraṃ haiva janayati \2\
Sentence: 3    
sarvāṇyupagamanāni mantravanti bʰavantītyātreyaḥ \3\
Sentence: 4    
yaccādau yaccartāviti bādarāyaṇaḥ \4\ \\25\\

Khanda: 26 
Sentence: 1    
pāṇigrahaṇādiragnistamaupāsanamityācakṣate \1\
Sentence: 2    
tasmingr̥hyāṇi karmāṇi kriyante \2\
Sentence: 3    
tasyaupāsanenāhitāgnitvaṃ tatʰā pārvaṇena caruṇā darśapūrṇamāsayājitvaṃ ceti \3\
Sentence: 4    
dvādaśāhaṃ viccʰinnaḥ punarādʰeyaḥ \4\
Sentence: 5    
pratisaṃkʰyāya sarvānhomāñjuhuyāt \5\
Sentence: 6    
pariśrita uddʰatevokṣite sikatopopte \6\
Sentence: 7    
udumbaraśākʰābʰiḥ plakṣaśākʰābʰirvā praccʰādya yatʰālābʰaṃ tūṣṇīṃ saṃbʰārānsaṃbʰr̥tya yājñikātkāṣṭʰādagniṃ matʰitvā laukikaṃ vāhr̥tya sate kr̥tvā prajvalayitvābʰyādadʰāti \7\
Sentence: 8    
bʰūrbʰuvaḥ suvaroṃ pratiṣṭʰa \ iti \8\
Sentence: 9    
atʰainamagnimupasamādʰāya vyāhr̥tiparyantaṃ kr̥tvā dve mindāhutī juhoti \ yanma ātmano nindābʰūt \ punaragniścakṣuradāt \ iti \9\
Sentence: 10    
tisrastantumatīrjuhoti \ tantuṃ tanvan \ udbudʰyasvāgne \ trayastriṃśattantavaḥ \ iti \10\
Sentence: 11    
catasrobʰyāvartinīrjuhoti \ agnebʰyāvartin \ agne aṅgiraḥ \ punarūrjā \ saha rayyā \ iti \11\
Sentence: 12    
ekaikaśo vyāhr̥tīḥ samastāśca \12\
Sentence: 13    
hutvā \ ayāścāgnesyanabʰiśastīśca satyamittvamayā asi \ ayasā manasā dʰr̥toyasā havyamūhiṣeyā no dʰehi bʰeṣajam \ svāhā \ ityetāṃ manasvatīm \13\
Sentence: 14    
prājāpatyāṃ saptavatīṃ ca hutvā daśahotāraṃ manasānudrutya sagrahaṃ hutvā \ imaṃ me varuṇa \ tattvā yāmi \ tvaṃ no agne \ sa tvaṃ no agne \ tvamagne ayāmi \ prajāpate \ yadasya karmaṇotyarīricam \ iti ca \ atraike jayābʰyātānānrāṣṭrabʰr̥ta ityupajuhvati yatʰā purustāt \14\
Sentence: 15    
brāhmaṇānannena pariviṣya puṇyāhaṃ svastyayanamr̥ddʰimiti vācayitvā prasiddʰamāgneyena stʰālīpākena yajate \15\
Sentence: 16    
atra gurave varaṃ dadāti vāsasī dʰenumanaḍvāhaṃ \16\
Sentence: 17    
yadi prayāyādvyākʰyātamātmannaraṇyorvā samāropaṇam \17\
Sentence: 18    
samidʰi samāropayet \18\
Sentence: 19    
araṇī kalpena kʰādiraḥ pālāśa audumbara āśvattʰaśca \19\
Sentence: 20    
atraikatarasminyatrāvasyettasmiñcʰrotriyāgārādagnimāhr̥tyājuhvānaḥ \ udbudʰyasva \ iti dvābʰyāṃ yasyāṃ samārūḍʰastāmādadʰāti \20\
Sentence: 21    
vyākʰyāto homakalpaḥ \21\
Sentence: 22    
yadi pārvaṇo viccʰidyeta tasminpātʰikr̥tena yājayet \ yadi dvau vaiśvānarapātʰikr̥tau \ yadi bahūnpunarādʰeyaḥ \ yadi nāśe vināśe vānyairagnibʰiragnau saṃsr̥ṣṭe punarādʰeyaḥ \22\ \\26\\


Khanda: col. 
saptamaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.