TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 7
Patala: 7
Khanda: 22
Sentence: 1
tāṃ
tataḥ
pravāhayanti
pra
vā
hārayanti
\1\
Sentence: 2
samopyaitamagnimanuharanti
\2\
Sentence: 3
nityo
dʰāryaḥ
\3\
Sentence: 4
anugato
mantʰyaḥ
śrotriyāgārādvāhāryaḥ
\4\
Sentence: 5
upavāsaścānugate
bʰāryāyāḥ
patyurvā
\5\
Sentence: 6
āgāraṃ
prāpyātʰaināṃ
saṃśāsti
\
dakṣiṇaṃ
pādamagretihara
dehaliṃ
mādʰiṣṭʰāḥ
\
iti
\6\
Sentence: 7
pūrvārdʰe
śālāyāṃ
nyupyopasamādadʰāti
\7\
Sentence: 8
apareṇāgniṃ
lohitamānaḍuhaṃ
carma
prācīnagrīvamuttaralomāstr̥ṇāti
\8\
Sentence: 9
tasminprāṅmukʰāvudaṅmukʰau
vopaviśataḥ
\
paścātpatiṃ
bʰāryopaviśati
\
iha
gāvo
niṣīdantvihāśvā
iha
pūruṣāḥ
\
iho
sahasradakṣiṇopi
pūṣā
niṣīdatu
\
iti
\9\
Sentence: 10
vācaṃniyamāvāsāte
ā
nakṣatrāṇāmudayāt
\10\
Sentence: 11
uditeṣu
nakṣatreṣu
prācīmudīcīṃ
vā
diśamupaniṣkramya
\
devīḥ
ṣaḍurvīḥ
\
iti
diśa
upatiṣṭʰate
\11\
Sentence: 12
mā
hāsmahi
prajayā
\
iti
nakṣatrāṇi
\12\
Sentence: 13
mā
radʰāma
dviṣate
soma
rājan
\
iti
candramasam
\13\
Sentence: 14
saptarṣayaḥ
pratʰamāṃ
kr̥ttikānāmarundʰatīṃ
ye
dʰruvatāṃ
ha
ninyuḥ
\
ṣaṭkr̥ttikāmukʰyayogaṃ
vahantīyamasmākaṃ
bʰrājatvaṣṭamī
\
iti
saptarṣīnupastʰāya
dʰruvamupatiṣṭʰate
\
dʰruvakṣitirdʰruvayornidʰruvamasi
dʰruvata
stʰitam
\
tvaṃ
nakṣatrāṇāṃ
metʰyasi
sa
mā
pāhi
pr̥tanyataḥ
\
namo
brahmaṇe
dʰruvāyācyutāyāstu
namo
brahmaṇaḥ
putrāya
prajāpataye
namo
brahmaṇaḥ
putrebʰyo
devebʰyastrayastriṃśebʰyo
namo
brahmaṇaḥ
putrapautrebʰyoṅgirobʰyaḥ
\
yastvā
dʰruvamacyutaṃ
saputraṃ
sapautraṃ
brahma
veda
dʰruvā
asminputrāḥ
pautrā
bʰavanti
\
preṣyāntevāsino
vasanaṃ
kambalāni
kaṃsaṃ
hiraṇyaṃ
striyo
rājānonnamabʰayamāyuḥ
kīrtirvarco
yaśo
balaṃ
brahmavarcasamannādyamityetāni
mayi
sarvāṇi
dʰruvāṇyacyutāni
santu
\14\ \\22\\
Khanda: 23
Sentence: 1
dʰruvaṃ
tvā
brahma
veda
dʰruvohamasmim̐llokesmiṃśca
janapade
bʰūyāsama
\
acyutaṃ
tvā
brahma
veda
māhamasmāllokādasmācca
janapadāccyoṣi
dviṣanme
bʰrātr̥vyosmāllokādasmācca
janapadāccyavatām
\
aceṣṭaṃ
tvā
brahma
veda
māhamasmāllokādasmācca
janapadācceṣṭiṣi
dviṣanme
bʰrātr̥vyosmāllokādasmācca
janapadācceṣṭatām
\
avyatʰamānaṃ
tvā
brahma
veda
māhamasmāllokādasmācca
janapadādvyatʰiṣi
dviṣanme
bʰrātr̥vyosmāllokādasmācca
janapadādvyatʰatām
\
nabʰyaṃ
tvā
sarvasya
veda
nabʰyamahamasya
janapadasya
bʰūyāsam
\
madʰyaṃ
tvā
sarvasya
veda
madʰyamahamasya
janapadasya
bʰūyāsam
\
tantiṃ
tvā
sarvasya
veda
tantirahamasya
janapadasya
bʰūyāsam
\
metʰīṃ
tvā
sarvasya
veda
metʰyahamasya
janapadasya
bʰūyāsam
\
nābʰiṃ
tvā
sarvasya
veda
nābʰirahamasya
janapadasya
bʰūyāsam
\
yatʰā
nābʰiḥ
prāṇānāṃ
viṣūvānevamahaṃ
viṣūvān
\
ekaśataṃ
taṃ
pāpmānamr̥ccʰatu
yosmāndveṣṭi
yaṃ
ca
vayaṃ
dviṣmo
bʰūyāṃsi
māmekaśatātpuṇyānyāgaccʰantu
\
iti
\1\
Sentence: 2
atra
manojñena
saṃbʰāṣyāgāraṃ
prāpyātʰaināmāgneyena
stʰālīpākena
yājayati
\2\
Sentence: 3
patnyavahanti
\3\
Sentence: 4
śrapayitvābʰigʰāryodvāsyāgnaye
hutvāgnaye
sviṣṭakr̥te
juhoti
\4\
Sentence: 5
tena
brāhmaṇaṃ
vidyāvantaṃ
pariveveṣṭi
\5\
Sentence: 6
yosyāpacito
bʰavati
tasmā
r̥ṣabʰaṃ
dadāti
\6\
Sentence: 7
nityamata
ūrdʰvaṃ
parvasvāgneyena
stʰālīpākena
yajate
\7\
Sentence: 8
nityaṃ
sāyaṃ
prātarvrīhibʰiryavairvā
hastenaite
āhutī
juhoti
\
agnaye
svāhā
\
prajāpataye
svāhā
\
iti
\8\
Sentence: 9
saurīṃ
pūrvāṃ
prātareke
samāmananti
\9\
Sentence: 10
trirātramakṣārālavaṇāśināvadʰaḥśāyināvalaṃkurvāṇau
brahmacāriṇau
vasataḥ
\10\
Sentence: 11
caturtʰyāmapararātregnimupasamādʰāya
prāyaścittiparyantaṃ
kr̥tvā
nava
prāyaścittīrjuhoti
\11\ \\23\\
Khanda: 24
Sentence: 1
agne
prāyaścitte
tvaṃ
prāyaścittirasi
brāhmaṇastvā
nātʰakāma
upadʰāvāmi
yāsyai
gʰorā
tanūstāmito
nāśaya
svāhā
\
vāyo
prāyaścitte
tvaṃ
prāyaścittirasi
brāhmaṇastvā
nātʰakāma
upadʰāvāmi
yāsyai
ninditā
tanūstāmito
nāśaya
svāhā
\
āditya
prāyaścitte
tvaṃ
prāyaścittirasi
brāhmaṇastvā
nātʰakāma
upadʰāvāmi
yāsyai
patigʰnī
tanūstāmito
nāśaya
svāhā
\
āditya
prāyaścitte
vāyo
prāyaścittegne
prāyaścittegne
prāyaścitte
vāyo
prāyaścitta
āditya
prāyaścitte
\
iti
\1\
Sentence: 2
hutvātʰāsyai
mūrdʰni
saṃsrāvaṃ
juhoti
\
bʰūrbʰagaṃ
tvayi
juhomi
svāhā
\
bʰuvo
yaśastvayi
juhomi
svāhā
\
suvaḥ
śriyaṃ
tvayi
juhomi
svāhā
\
bʰūrbʰuvaḥ
suvastviṣiṃ
tvayi
juhomi
svāhā
\
iti
\2\
Sentence: 3
atraivodapātraṃ
nidʰāya
pradakṣiṇamagniṃ
parikramyāpareṇāgniṃ
prācīmudīcīṃ
vā
saṃveśyātʰāsyai
yonimabʰimr̥śati
\
abʰi
tvā
pañcaśākʰena
śivenāvidviṣāvatā
\
sāhasreṇa
yaśasvinā
hastenābʰimr̥śāmasi
suprajāstvāya
\
iti
\3\
Sentence: 4
atʰaināmupayaccʰate
\
saṃ
nāmnaḥ
saṃ
hr̥dayāni
saṃ
nābʰiḥ
saṃ
tvacaḥ
\
saṃ
tvā
kāmasya
yoktreṇa
yuñjānyavimocanāya
\
iti
\4\
Sentence: 5
atʰaināṃ
pariṣvajate
\
māmanuvratā
bʰava
sahacaryā
mayā
bʰava
\
yā
te
patigʰnī
tanūrjāragʰnīṃ
tvetāṃ
karomi
\
śivā
tvaṃ
mahyamedʰi
kṣurapavirjārebʰyaḥ
\
iti
\5\
Sentence: 6
atʰāsyai
mukʰena
mukʰamīpsate
\
madʰu
he
madʰvidaṃ
madʰu
jihvā
me
madʰuvādinī
\
mukʰe
me
sāragʰaṃ
madʰu
datsu
saṃvananaṃ
kr̥tam
\
cākravākaṃ
saṃvananaṃ
yannadībʰya
udāhr̥tam
\
yadyukto
devagandʰarvastena
saṃvaninau
svake
\
iti
\6\
Sentence: 7
trirātraṃ
malavadvāsasā
brāhmaṇavyākʰyātāni
vratāni
carati
\7\
Sentence: 8
caturtʰyāṃ
snātāṃ
prayatavastrāmalaṃkr̥tāṃ
brāhmaṇasaṃbʰāṣāmācamyopahvayate
\8\ \\24\\
Khanda: 25
Sentence: 1
viṣṇuryoniṃ
kalpayatu
tvaṣṭā
rūpāṇi
piṃśatu
āsiñcatu
prajāpatirdʰātā
garbʰaṃ
dadʰātu
te
garbʰaṃ
dʰehi
sinīvāli
garbʰaṃ
dʰehi
sarasvati
garbʰaṃ
te
aśvināvubʰāvādʰattāṃ
puṣkarasrajau
hiraṇyayī
araṇī
yaṃ
nirmantʰato
aśvinā
taṃ
te
garbʰaṃ
havāmahe
daśamāsyāya
sūtavai
yatʰāgnigarbʰā
pr̥tʰivī
dyauryatʰendreṇa
garbʰiṇī
vāyuryatʰā
diśāṃ
garbʰa
evaṃ
garbʰaṃ
dadʰāmi
te
yasya
yoniṃ
prati
reto
gr̥hāṇa
pumānputro
jāyatāṃ
garbʰo
antaḥ
taṃ
mātā
daśa
māso
bibʰartu
sa
jāyatāṃ
vīratamaḥ
svānām
ā
te
garbʰo
yonimetu
pumānbāṇa
iveṣudʰim
ā
vīro
atra
jāyatāṃ
putraste
daśamāsyaḥ
karomi
te
prājāpatyamā
garbʰo
yonimetu
te
anūnaḥ
pūrṇo
jāyatāmanandʰośloṇopiśācadʰīraḥ
yāni
prabʰūṇi
vīryāṇyr̥ṣabʰā
janayantu
naḥ
taistvaṃ
garbʰiṇī
bʰava
sa
jāyatāṃ
vīratamaḥ
svānām
yo
vaśāyāṃ
garbʰo
yaśca
vehatīndrastaṃ
nidadʰe
vanaspatau
tena
tvaṃ
garbʰiṇī
bʰava
sā
prasūrdʰenugā
bʰava
saṃ
nāmnaḥ
\
cākravākam
\
iti
ca
\1\
Sentence: 2
bʰūḥ
prajāpatinātyr̥ṣabʰeṇa
skandayāmi
vīraṃ
dʰatsvāsau
bʰuvaḥ
prajāpatinātyr̥ṣabʰeṇa
skandayāmi
vīraṃ
dʰatsvāsau
suvaḥ
prajāpatinātyr̥ṣabʰeṇa
skandayāmi
vīraṃ
dʰatsvāsau
iti
vīraṃ
haiva
janayati
\2\
Sentence: 3
sarvāṇyupagamanāni
mantravanti
bʰavantītyātreyaḥ
\3\
Sentence: 4
yaccādau
yaccartāviti
bādarāyaṇaḥ
\4\ \\25\\
Khanda: 26
Sentence: 1
pāṇigrahaṇādiragnistamaupāsanamityācakṣate
\1\
Sentence: 2
tasmingr̥hyāṇi
karmāṇi
kriyante
\2\
Sentence: 3
tasyaupāsanenāhitāgnitvaṃ
tatʰā
pārvaṇena
caruṇā
darśapūrṇamāsayājitvaṃ
ceti
\3\
Sentence: 4
dvādaśāhaṃ
viccʰinnaḥ
punarādʰeyaḥ
\4\
Sentence: 5
pratisaṃkʰyāya
vā
sarvānhomāñjuhuyāt
\5\
Sentence: 6
pariśrita
uddʰatevokṣite
sikatopopte
\6\
Sentence: 7
udumbaraśākʰābʰiḥ
plakṣaśākʰābʰirvā
praccʰādya
yatʰālābʰaṃ
tūṣṇīṃ
saṃbʰārānsaṃbʰr̥tya
yājñikātkāṣṭʰādagniṃ
matʰitvā
laukikaṃ
vāhr̥tya
sate
kr̥tvā
prajvalayitvābʰyādadʰāti
\7\
Sentence: 8
bʰūrbʰuvaḥ
suvaroṃ
pratiṣṭʰa
\
iti
\8\
Sentence: 9
atʰainamagnimupasamādʰāya
vyāhr̥tiparyantaṃ
kr̥tvā
dve
mindāhutī
juhoti
\
yanma
ātmano
nindābʰūt
\
punaragniścakṣuradāt
\
iti
\9\
Sentence: 10
tisrastantumatīrjuhoti
\
tantuṃ
tanvan
\
udbudʰyasvāgne
\
trayastriṃśattantavaḥ
\
iti
\10\
Sentence: 11
catasrobʰyāvartinīrjuhoti
\
agnebʰyāvartin
\
agne
aṅgiraḥ
\
punarūrjā
\
saha
rayyā
\
iti
\11\
Sentence: 12
ekaikaśo
vyāhr̥tīḥ
samastāśca
\12\
Sentence: 13
hutvā
\
ayāścāgnesyanabʰiśastīśca
satyamittvamayā
asi
\
ayasā
manasā
dʰr̥toyasā
havyamūhiṣeyā
no
dʰehi
bʰeṣajam
\
svāhā
\
ityetāṃ
manasvatīm
\13\
Sentence: 14
prājāpatyāṃ
saptavatīṃ
ca
hutvā
daśahotāraṃ
manasānudrutya
sagrahaṃ
hutvā
\
imaṃ
me
varuṇa
\
tattvā
yāmi
\
tvaṃ
no
agne
\
sa
tvaṃ
no
agne
\
tvamagne
ayāmi
\
prajāpate
\
yadasya
karmaṇotyarīricam
\
iti
ca
\
atraike
jayābʰyātānānrāṣṭrabʰr̥ta
ityupajuhvati
yatʰā
purustāt
\14\
Sentence: 15
brāhmaṇānannena
pariviṣya
puṇyāhaṃ
svastyayanamr̥ddʰimiti
vācayitvā
prasiddʰamāgneyena
stʰālīpākena
yajate
\15\
Sentence: 16
atra
gurave
varaṃ
dadāti
vāsasī
dʰenumanaḍvāhaṃ
vā
\16\
Sentence: 17
yadi
prayāyādvyākʰyātamātmannaraṇyorvā
samāropaṇam
\17\
Sentence: 18
samidʰi
vā
samāropayet
\18\
Sentence: 19
araṇī
kalpena
kʰādiraḥ
pālāśa
audumbara
āśvattʰaśca
\19\
Sentence: 20
atraikatarasminyatrāvasyettasmiñcʰrotriyāgārādagnimāhr̥tyājuhvānaḥ
\
udbudʰyasva
\
iti
dvābʰyāṃ
yasyāṃ
samārūḍʰastāmādadʰāti
\20\
Sentence: 21
vyākʰyāto
homakalpaḥ
\21\
Sentence: 22
yadi
pārvaṇo
viccʰidyeta
tasminpātʰikr̥tena
yājayet
\
yadi
dvau
vaiśvānarapātʰikr̥tau
\
yadi
bahūnpunarādʰeyaḥ
\
yadi
nāśe
vināśe
vānyairagnibʰiragnau
saṃsr̥ṣṭe
vā
punarādʰeyaḥ
\22\ \\26\\
Khanda: col.
saptamaḥ
paṭalaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.