TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 6
Patala: 6
Khanda: 19
Sentence: 1
samāvr̥tta
ācāryakulānmātāpitarau
bibʰr̥yāt
\1\
Sentence: 2
tābʰyāmanujñāto
bʰāryāmupayaccʰetsajātāṃ
nagnikāṃ
brahmacāriṇīmasagotrām
\2\
Sentence: 3
ahnaḥ
pañcasu
kāleṣu
prātaḥ
saṃgave
madʰyaṃdineparāhṇe
sāyaṃ
vaiteṣu
yatkārī
syātpuṇyāha
eva
kurute
\3\
Sentence: 4
agnimupasamādʰāya
paridʰānāntaṃ
kr̥tvā
vadʰūmānīyamānāṃ
samīkṣate
\
sumaṅgalīriyaṃ
vadʰūrimāṃ
sameta
paśyata
\
saubʰāgyamasyai
dattvāyātʰāstaṃ
viparetana
\
iti
\4\
Sentence: 5
dakṣiṇataḥ
patiṃ
bʰāryopaviśati
\5\
Sentence: 6
ācāntasamanvārabdʰāyāṃ
pariṣiñcati
yatʰā
purastāt
\6\
Sentence: 7
vyāhr̥tiparyantaṃ
kr̥tvā
juhoti
\
agniraitu
pratʰamo
devatānāṃ
sau'syai
prajāṃ
muñcatu
mr̥tyupāśāt
\
tadayaṃ
rājā
varuṇonumanyatāṃ
patʰeyaṃ
strī
pautramagʰaṃ
na
rodāt
\
svāhā
\
imāmagnistrāyatāṃ
gārhapatyaḥ
prajāmasyai
nayatu
dīrgʰamāyuḥ
\
aśūnyopastʰā
jīvatāmastu
mātā
pautramānandamabʰiprabudʰyatāmiyam
\
svāhā
\
mā
te
gr̥he
niśi
gʰoṣa
untʰādanyatra
tvadrudatyaḥ
saṃviśantu
\
mā
tvaṃ
vikeśyura
āvidʰiṣṭʰā
jīvapatnī
patiloke
virāja
prajāṃ
paśyantī
sumanasyamānām
\
svāhā
\
dyauste
pr̥ṣṭʰaṃ
rakṣatu
vāyurūrū
aśvinau
ca
stanaṃ
dʰayataste
putrānsavitābʰirakṣatu
\
ā
vāsasaḥ
paridʰānādbr̥haspatirviśve
devā
abʰirakṣantu
paścāt
\
svāhā
\
aprajastāṃ
pautramr̥tyuṃ
pāpmānamuta
vāgʰam
\
śīrṣṇaḥ
srajamivonmucya
dviṣadbʰyaḥ
pratimuñcāmi
pāpam
\
svāhā
\
devakr̥taṃ
brāhmaṇaṃ
kalpamānaṃ
tena
hanmi
yoniṣadaḥ
piśācān
\
kravyādo
mr̥tyūnadʰarānpādayāmi
dīrgʰamāyustava
jīvantu
putrāḥ
\
svāhā
\
iti
\7\
Sentence: 8
imaṃ
me
varuṇa
\
tattvā
yāmi
\
tvaṃ
no
agne
\
sa
tvaṃ
no
agne
\
tvamagne
ayāsi
\
prajāpate
\
iti
hutvāśmānamāstʰāpayati
\
ātiṣṭʰemamaśmānamaśmeva
tvaṃ
stʰirā
bʰava
\
pramr̥ṇīhi
durasyūnsahasva
pr̥tanāyataḥ
\
iti
\8\
Sentence: 9
apareṇāgniṃ
dvayāndarbʰānpūrvāparānudagagrānsaṃstīrya
teṣu
pūrvāparāvavatiṣṭʰete
\9\ \\19\\
Khanda: 20
Sentence: 1
prāṅmukʰaḥ
pratyaṅmukʰyā
hastaṃ
gr̥hṇīyātpratyaṅmukʰaḥ
prāṅmukʰyā
vā
\
yadi
kāmayeta
puṃso
janayeyamityaṅguṣṭʰaṃ
gr̥hṇīyāt
\
yadi
kāmayeta
strīrityaṅgulīḥ
\
yadi
kāmayetobʰayaṃ
janayeyamityabʰīva
lomānyaṅguṣṭʰaṃ
sahāṅgulibʰirgr̥hṇīyāt
\
sarasvati
predamiva
subʰage
vājinīvati
tāṃ
tvā
viśvasya
bʰūtasya
prajāyāmasyagrataḥ
gr̥hṇāmi
te
suprajāstvāya
hastaṃ
mayā
patyā
jaradaṣṭiryatʰāsat
bʰago
aryamā
savitā
puraṃdʰirmahyaṃ
tvādurgārhapatyāya
devāḥ
\
iti
\1\
Sentence: 2
tāmagreṇa
dakṣiṇamaṃsaṃ
pratīcīmabʰyāvr̥tyābʰimantrayate
agʰoracakṣurapatigʰnyedʰi
śivā
paśubʰyaḥ
sumanāḥ
suvarcāḥ
jīvasūrvīrasūḥ
syonā
śaṃ
na
edʰi
dvipade
śaṃ
catuṣpade
tāṃ
naḥ
pūṣañcʰivatamāmerayasva
yasyāṃ
bījaṃ
manuṣyā
vapanti
yā
na
ūrū
uśatī
visrayātai
yasyāmuśantaḥ
praharema
śepam
somaḥ
pratʰamo
vivide
gandʰarvo
vivida
uttaraḥ
tr̥tīyo
agniṣṭe
patisturīyohaṃ
manuṣyajāḥ
somodadādgandʰarvāya
gandʰarvognayedadāt
paśūṃśca
mahyaṃ
putrāṃścāgnirdadātyatʰo
tvām
amūhamasmi
sā
tvaṃ
dyaurahaṃ
pr̥tʰivī
tvaṃ
sāmāhamr̥ktvaṃ
tāvehi
saṃbʰāvāva
saha
reto
dadʰāvahai
puṃse
putrāya
vettavai
rāyaspoṣāya
suprajāstvāya
suvīryāya
\
imāṃ
tvamindra
mīḍʰvaḥ
suputrāṃ
subʰagāṃ
kuru
\
daśāsyāṃ
putrānādʰehi
patimekādaśaṃ
kuru
\
iti
\2\
Sentence: 3
tāṃ
yatʰāyatanamupaveśyātʰāsyā
añjalāvājyenopastīrya
lājāndvirāvapati
\
imām̐llājānāvapāmi
samr̥ddʰikaraṇānmama
\
tubʰyaṃ
ca
saṃvananaṃ
tadagniranumanyatāmayam
\
iti
\3\
Sentence: 4
abʰigʰārya
\
iyaṃ
nāryupabrūtegnau
lājānāvapantī
\
dīrgʰāyurastu
me
patiredʰantāṃ
jñātayo
mama
\
svāhā
\
iti
tasyā
añjalinā
juhoti
\4\
Sentence: 5
udāyuṣā
\
ityuttʰāpya
\
viśvā
uta
tvayā
vayaṃ
dʰārā
udanyā
iva
atigāhemahi
dviṣaḥ
\
iti
pradakṣiṇamagniṃ
parikramya
tatʰaiva
lājānāvapati
\5\
Sentence: 6
dvitīyaṃ
parikramya
tatʰaiva
lājānāvapati
\6\
Sentence: 7
tr̥tīyaṃ
parikramya
sauviṣṭakr̥tīṃ
juhoti
\7\
Sentence: 8
atraike
jayābʰyātānānrāṣṭrabʰr̥ta
ityupajuhvati
yatʰā
purastāt
\8\
Sentence: 9
tāmapareṇāgniṃ
prācīmudīcīṃ
vā
viṣṇukramānkrāmayati
\9\
Sentence: 10
atʰaināṃ
saṃśāsti
\
dakṣiṇena
prakramya
savyenānuprakrāma
mā
savyena
dakṣiṇamatikrāmīḥ
\
iti
\10\ \\20\\
Khanda: 21
Sentence: 1
ekamiṣe
viṣṇustvānvetu
\
dve
ūrje
viṣṇustvānvetu
\
trīṇi
vratāya
viṣṇustvānvetu
\
catvāri
māyobʰavāya
viṣṇustvānvetu
\
pañca
paśubʰyo
viṣṇustvānvetu
\
ṣaḍrāyaspoṣāya
viṣṇustvānvetu
\
sapta
saptabʰyo
hotrābʰyo
viṣṇustvānvetu
\
iti
\1\
Sentence: 2
saptamaṃ
padamavastʰāpya
japati
\
sakʰāyau
saptapadāvabʰūva
sakʰyaṃ
te
gameyaṃ
sakʰyātte
mā
yoṣaṃ
sakʰyānme
mā
yoṣṭʰāḥ
iti
\2\
Sentence: 3
atʰāsyā
dakṣiṇena
pādena
dakṣiṇaṃ
pādamavakramya
dakṣiṇena
hastena
dakṣiṇamaṃsamuparyuparyanvavamr̥śya
hr̥dayadeśamabʰimr̥śati
yatʰā
purastāt
\3\
Sentence: 4
prāṇānāṃ
grantʰirasi
sa
mā
visrasaḥ
\
iti
nābʰideśam
\4\
Sentence: 5
tāmapareṇāgniṃ
prācīmupaveśya
purastātpratyaṅtiṣṭʰannadbʰiḥ
prokṣati
\
āpo
hi
ṣṭʰā
mayobʰuvaḥ
\
iti
tisr̥bʰiḥ
\
hiraṇyavarṇāḥ
śucayaḥ
pāvakāḥ
\
iti
catasr̥bʰiḥ
\
pavamānaḥ
suvarjanaḥ
\
iti
caitenānuvākena
\5\
Sentence: 6
atra
bījānyadʰiśrayanti
\6\ \\21\\
Khanda: col.
ṣaṣṭʰaḥ
paṭalaḥ
This text is part of the
TITUS
edition of
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.