TITUS
Black Yajur-Veda: Hiranyakesi-Grhya-Sutra
Part No. 6
Previous part

Patala: 6 
Khanda: 19 
Sentence: 1    samāvr̥tta ācāryakulānmātāpitarau bibʰr̥yāt \1\
Sentence: 2    
tābʰyāmanujñāto bʰāryāmupayaccʰetsajātāṃ nagnikāṃ brahmacāriṇīmasagotrām \2\
Sentence: 3    
ahnaḥ pañcasu kāleṣu prātaḥ saṃgave madʰyaṃdineparāhṇe sāyaṃ vaiteṣu yatkārī syātpuṇyāha eva kurute \3\
Sentence: 4    
agnimupasamādʰāya paridʰānāntaṃ kr̥tvā vadʰūmānīyamānāṃ samīkṣate \ sumaṅgalīriyaṃ vadʰūrimāṃ sameta paśyata \ saubʰāgyamasyai dattvāyātʰāstaṃ viparetana \ iti \4\
Sentence: 5    
dakṣiṇataḥ patiṃ bʰāryopaviśati \5\
Sentence: 6    
ācāntasamanvārabdʰāyāṃ pariṣiñcati yatʰā purastāt \6\
Sentence: 7    
vyāhr̥tiparyantaṃ kr̥tvā juhoti \ agniraitu pratʰamo devatānāṃ sau'syai prajāṃ muñcatu mr̥tyupāśāt \ tadayaṃ rājā varuṇonumanyatāṃ patʰeyaṃ strī pautramagʰaṃ na rodāt \ svāhā \ imāmagnistrāyatāṃ gārhapatyaḥ prajāmasyai nayatu dīrgʰamāyuḥ \ aśūnyopastʰā jīvatāmastu mātā pautramānandamabʰiprabudʰyatāmiyam \ svāhā \ te gr̥he niśi gʰoṣa untʰādanyatra tvadrudatyaḥ saṃviśantu \ tvaṃ vikeśyura āvidʰiṣṭʰā jīvapatnī patiloke virāja prajāṃ paśyantī sumanasyamānām \ svāhā \ dyauste pr̥ṣṭʰaṃ rakṣatu vāyurūrū aśvinau ca stanaṃ dʰayataste putrānsavitābʰirakṣatu \ ā vāsasaḥ paridʰānādbr̥haspatirviśve devā abʰirakṣantu paścāt \ svāhā \ aprajastāṃ pautramr̥tyuṃ pāpmānamuta vāgʰam \ śīrṣṇaḥ srajamivonmucya dviṣadbʰyaḥ pratimuñcāmi pāpam \ svāhā \ devakr̥taṃ brāhmaṇaṃ kalpamānaṃ tena hanmi yoniṣadaḥ piśācān \ kravyādo mr̥tyūnadʰarānpādayāmi dīrgʰamāyustava jīvantu putrāḥ \ svāhā \ iti \7\
Sentence: 8    
imaṃ me varuṇa \ tattvā yāmi \ tvaṃ no agne \ sa tvaṃ no agne \ tvamagne ayāsi \ prajāpate \ iti hutvāśmānamāstʰāpayati \ ātiṣṭʰemamaśmānamaśmeva tvaṃ stʰirā bʰava \ pramr̥ṇīhi durasyūnsahasva pr̥tanāyataḥ \ iti \8\
Sentence: 9    
apareṇāgniṃ dvayāndarbʰānpūrvāparānudagagrānsaṃstīrya teṣu pūrvāparāvavatiṣṭʰete \9\ \\19\\

Khanda: 20 
Sentence: 1    
prāṅmukʰaḥ pratyaṅmukʰyā hastaṃ gr̥hṇīyātpratyaṅmukʰaḥ prāṅmukʰyā \ yadi kāmayeta puṃso janayeyamityaṅguṣṭʰaṃ gr̥hṇīyāt \ yadi kāmayeta strīrityaṅgulīḥ \ yadi kāmayetobʰayaṃ janayeyamityabʰīva lomānyaṅguṣṭʰaṃ sahāṅgulibʰirgr̥hṇīyāt \ sarasvati predamiva subʰage vājinīvati tāṃ tvā viśvasya bʰūtasya prajāyāmasyagrataḥ gr̥hṇāmi te suprajāstvāya hastaṃ mayā patyā jaradaṣṭiryatʰāsat bʰago aryamā savitā puraṃdʰirmahyaṃ tvādurgārhapatyāya devāḥ \ iti \1\
Sentence: 2    
tāmagreṇa dakṣiṇamaṃsaṃ pratīcīmabʰyāvr̥tyābʰimantrayate agʰoracakṣurapatigʰnyedʰi śivā paśubʰyaḥ sumanāḥ suvarcāḥ jīvasūrvīrasūḥ syonā śaṃ na edʰi dvipade śaṃ catuṣpade tāṃ naḥ pūṣañcʰivatamāmerayasva yasyāṃ bījaṃ manuṣyā vapanti na ūrū uśatī visrayātai yasyāmuśantaḥ praharema śepam somaḥ pratʰamo vivide gandʰarvo vivida uttaraḥ tr̥tīyo agniṣṭe patisturīyohaṃ manuṣyajāḥ somodadādgandʰarvāya gandʰarvognayedadāt paśūṃśca mahyaṃ putrāṃścāgnirdadātyatʰo tvām amūhamasmi tvaṃ dyaurahaṃ pr̥tʰivī tvaṃ sāmāhamr̥ktvaṃ tāvehi saṃbʰāvāva saha reto dadʰāvahai puṃse putrāya vettavai rāyaspoṣāya suprajāstvāya suvīryāya \ imāṃ tvamindra mīḍʰvaḥ suputrāṃ subʰagāṃ kuru \ daśāsyāṃ putrānādʰehi patimekādaśaṃ kuru \ iti \2\
Sentence: 3    
tāṃ yatʰāyatanamupaveśyātʰāsyā añjalāvājyenopastīrya lājāndvirāvapati \ imām̐llājānāvapāmi samr̥ddʰikaraṇānmama \ tubʰyaṃ ca saṃvananaṃ tadagniranumanyatāmayam \ iti \3\
Sentence: 4    
abʰigʰārya \ iyaṃ nāryupabrūtegnau lājānāvapantī \ dīrgʰāyurastu me patiredʰantāṃ jñātayo mama \ svāhā \ iti tasyā añjalinā juhoti \4\
Sentence: 5    
udāyuṣā \ ityuttʰāpya \ viśvā uta tvayā vayaṃ dʰārā udanyā iva atigāhemahi dviṣaḥ \ iti pradakṣiṇamagniṃ parikramya tatʰaiva lājānāvapati \5\
Sentence: 6    
dvitīyaṃ parikramya tatʰaiva lājānāvapati \6\
Sentence: 7    
tr̥tīyaṃ parikramya sauviṣṭakr̥tīṃ juhoti \7\
Sentence: 8    
atraike jayābʰyātānānrāṣṭrabʰr̥ta ityupajuhvati yatʰā purastāt \8\
Sentence: 9    
tāmapareṇāgniṃ prācīmudīcīṃ viṣṇukramānkrāmayati \9\
Sentence: 10    
atʰaināṃ saṃśāsti \ dakṣiṇena prakramya savyenānuprakrāma savyena dakṣiṇamatikrāmīḥ \ iti \10\ \\20\\

Khanda: 21 
Sentence: 1    
ekamiṣe viṣṇustvānvetu \ dve ūrje viṣṇustvānvetu \ trīṇi vratāya viṣṇustvānvetu \ catvāri māyobʰavāya viṣṇustvānvetu \ pañca paśubʰyo viṣṇustvānvetu \ ṣaḍrāyaspoṣāya viṣṇustvānvetu \ sapta saptabʰyo hotrābʰyo viṣṇustvānvetu \ iti \1\
Sentence: 2    
saptamaṃ padamavastʰāpya japati \ sakʰāyau saptapadāvabʰūva sakʰyaṃ te gameyaṃ sakʰyātte yoṣaṃ sakʰyānme yoṣṭʰāḥ iti \2\
Sentence: 3    
atʰāsyā dakṣiṇena pādena dakṣiṇaṃ pādamavakramya dakṣiṇena hastena dakṣiṇamaṃsamuparyuparyanvavamr̥śya hr̥dayadeśamabʰimr̥śati yatʰā purastāt \3\
Sentence: 4    
prāṇānāṃ grantʰirasi sa visrasaḥ \ iti nābʰideśam \4\
Sentence: 5    
tāmapareṇāgniṃ prācīmupaveśya purastātpratyaṅtiṣṭʰannadbʰiḥ prokṣati \ āpo hi ṣṭʰā mayobʰuvaḥ \ iti tisr̥bʰiḥ \ hiraṇyavarṇāḥ śucayaḥ pāvakāḥ \ iti catasr̥bʰiḥ \ pavamānaḥ suvarjanaḥ \ iti caitenānuvākena \5\
Sentence: 6    
atra bījānyadʰiśrayanti \6\ \\21\\


Khanda: col. 
ṣaṣṭʰaḥ paṭalaḥ



Next part



This text is part of the TITUS edition of Black Yajur-Veda: Hiranyakesi-Grhya-Sutra.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.