TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 25
Adhyaya: 4
Khanda: 1_(25)
Sutra: 1
agniṣṭomasāmno
hotre
ṣoḍaśistotreṇātyagniṣṭome
\
uktʰye
maitrāvaruṇādibʰyaḥ
prasauti
<tantur
asi
prajābʰyas
tvā
prajāṃ
jinva
\
revad
asy
oṣadʰībʰyas
tvauṣaṣīr
jinva
\
pr̥tanāṣāḍ
asi
paśubʰyas
tvā
paśūn
jinva
[cf
.
PB
1.10.1-3,
GB
2.2.13]>
iti
\\
Sutra: 2
eteṣāṃ
yājyāhomān
<indrāvaruṇā
sutapau
[ŚS
7.58.1]>
<br̥haspatir
naḥ
[ŚS
7.51]>
<ubʰā
jigyatʰuḥ
[ŚS
7.44]>
iti
\\
Sutra: 3
<vayam
u
tvām
apūrvya
[ŚS
20.14.2]>
<yo
na
idam
idaṃ
purā
[ŚS
20.14.3]>
iti
stotriyānurupau
\\
Sutra: 4
stotriyasya
pratʰamāṃ
śastvā
tasyā
uttamaṃ
pādaṃ
dvitīyasyāḥ
pūrveṇa
saṃdʰāyāvasāya
dvitīyena
dvitīyāṃ
śaṃsati
\
tasyā
evottamam
uttareṇa
saṃdʰāyāvasāyottamena
tr̥tīyām
\\
Sutra: 5
evaṃ
kākubʰānāṃ
stotriyānurūpāṇāṃ
pragratʰanam
\\
Sutra: 6
itaḥ
paccʰaḥ
śaṃsati
\\
Sutra: 7
<pra
maṃhiṣṭʰāya
br̥hate
br̥hadraye
[ŚS
20.15]>
ity
uktʰamukʰam
\\
Sutra: 8
<udapruto
na
vayo
rakṣamāṇāḥ
[ŚS
20.16]>
iti
bārhaspatyaṃ
sāṃśaṃsikam
\\
Sutra: 9
<accʰā
ma
indraṃ
matayaḥ
svarvidaḥ
[ŚS
20.17.1]>
iti
paryāsaḥ
\\
Sutra: 10
ity
aikāhikānām
uttamayā
paridadʰāti
\\
Sutra: 11
parayā
yajati
\\
Sutra: 12
ṣoḍaśini
graham
upatiṣṭʰante
<ya
ā
babʰūva
bʰuvanāni
viśvā
yasmād
anyan
na
paraṃ
kiṃ
canāsti
\
prajāpatiḥ
prajābʰiḥ
saṃvidānas
trīṇi
jyotīṃṣi
dadʰate
sa
ṣoḍaśī
[cf
.
VSM
32.5,
PB
12.13.32;
PS
18.25.10d
,
PS
16.151.9cd]>
iti
Sutra: 13
hotre
prasauty
<abʰijid
asi
yuktagrāvendrāya
tvendraṃ
jinva
[TS
3.5.2.4,
PB
1.10.4]>
iti
\\
Sutra: 14
ṣoḍaśigrahasya
<indra
juṣasva
[ŚS
2.5.1]>
iti
\
<indra
ṣoḍaśinn
ojasvāṃs
tvaṃ
deveṣv
asi
\
ojasvantaṃ
mām
āyuṣmantaṃ
manuṣyeṣu
kr̥ṇuhi
\
tasya
ta
upahūtasyopahūto
bʰakṣayāmi
[ĀśvŚS
6.3.22]>
iti
bʰakṣayanti
\
dvau
dvau
trayaś
cʰandogāḥ
\\
Sutra: 15
gʰarmavat
sattre
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.