TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 25
Previous part

Adhyaya: 4 
Khanda: 1_(25) 
Sutra: 1    agniṣṭomasāmno hotre ṣoḍaśistotreṇātyagniṣṭome \ uktʰye maitrāvaruṇādibʰyaḥ prasauti <tantur asi prajābʰyas tvā prajāṃ jinva \ revad asy oṣadʰībʰyas tvauṣaṣīr jinva \ pr̥tanāṣāḍ asi paśubʰyas tvā paśūn jinva [cf. PB 1.10.1-3, GB 2.2.13]> iti \\

Sutra: 2    
eteṣāṃ yājyāhomān <indrāvaruṇā sutapau [ŚS 7.58.1]> <br̥haspatir naḥ [ŚS 7.51]> <ubʰā jigyatʰuḥ [ŚS 7.44]> iti \\

Sutra: 3    
<vayam u tvām apūrvya [ŚS 20.14.2]> <yo na idam idaṃ purā [ŚS 20.14.3]> iti stotriyānurupau \\

Sutra: 4    
stotriyasya pratʰamāṃ śastvā tasyā uttamaṃ pādaṃ dvitīyasyāḥ pūrveṇa saṃdʰāyāvasāya dvitīyena dvitīyāṃ śaṃsati \ tasyā evottamam uttareṇa saṃdʰāyāvasāyottamena tr̥tīyām \\

Sutra: 5    
evaṃ kākubʰānāṃ stotriyānurūpāṇāṃ pragratʰanam \\

Sutra: 6    
itaḥ paccʰaḥ śaṃsati \\

Sutra: 7    
<pra maṃhiṣṭʰāya br̥hate br̥hadraye [ŚS 20.15]> ity uktʰamukʰam \\

Sutra: 8    
<udapruto na vayo rakṣamāṇāḥ [ŚS 20.16]> iti bārhaspatyaṃ sāṃśaṃsikam \\

Sutra: 9    
<accʰā ma indraṃ matayaḥ svarvidaḥ [ŚS 20.17.1]> iti paryāsaḥ \\

Sutra: 10    
ity aikāhikānām uttamayā paridadʰāti \\

Sutra: 11    
parayā yajati \\

Sutra: 12    
ṣoḍaśini graham upatiṣṭʰante <ya ā babʰūva bʰuvanāni viśvā yasmād anyan na paraṃ kiṃ canāsti \ prajāpatiḥ prajābʰiḥ saṃvidānas trīṇi jyotīṃṣi dadʰate sa ṣoḍaśī [cf. VSM 32.5, PB 12.13.32; PS 18.25.10d, PS 16.151.9cd]> iti

Sutra: 13    
hotre prasauty <abʰijid asi yuktagrāvendrāya tvendraṃ jinva [TS 3.5.2.4, PB 1.10.4]> iti \\

Sutra: 14    
ṣoḍaśigrahasya <indra juṣasva [ŚS 2.5.1]> iti \ <indra ṣoḍaśinn ojasvāṃs tvaṃ deveṣv asi \ ojasvantaṃ mām āyuṣmantaṃ manuṣyeṣu kr̥ṇuhi \ tasya ta upahūtasyopahūto bʰakṣayāmi [ĀśvŚS 6.3.22]> iti bʰakṣayanti \ dvau dvau trayaś cʰandogāḥ \\

Sutra: 15    
gʰarmavat sattre \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.