TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 24
Previous part

Khanda: 14_(24) 
Sutra: 1    <yat te grāvā bāhucyuto acucyon naro yad te hastayor adʰukṣan \ tat ta āpyāyatāṃ tat te niṣṭyāyatāṃ soma rājan \\ yat te grāvṇā ciccʰiduḥ soma rājan priyāṇy aṅgā sukr̥tā purūṇi \ tat saṃdʰatsvājyenota vardʰayasvānāgaso yatʰā sadam it saṃkṣiyema \\ yāṃ te tvacaṃ bibʰidur yāṃ ca yoniṃ yad stʰānāt pracyuto yadi vāsuto 'si \ tvayā soma kl̥ptam asmākam etad upa no rājan sukr̥te hvayasva \ saṃ prāṇāpānābʰyāṃ sam u cakṣuṣā saṃ śrotreṇa gaccʰasva soma rājan \ yat te viriṣṭaṃ samu tat ta etaj jānītān naḥ saṃgamane patʰīnām \\ ahāḥ śarīraṃ payasā samety anyo anyo bʰavati varṇo asya \ tasmai ta indo haviṣā vidʰema vayaṃ syāma patayo rayīṇām \\ abʰikṣaranti juhvo gʰr̥tenāṅgā parūṃṣi tava vardʰayanti \ tasmai te soma nama id vaṣaṭ copa no rājan sukr̥te hvayasva [PS 2.39]> \\

Sutra: 2    
kr̥ṣṇājinaṃ nidʰāya saṃprokṣati \\

Sutra: 3    
apāṃ sūktair ityādy upasparśanāntam \\ [KauśS 7.14]

Sutra: 4    
<ud vayam [ŚS 7.53.7]> ity utkrāmanti \\

Sutra: 5    
<apāma somam [AtʰarvaśirasUp 3, .RV 8.48.3, TS 3.2.4.5]> <aganma svar [ŚS 16.9.3]> ity āvrajanti \\

Sutra: 6    
<apo divyāḥ [ŚS 7.89.1]> ity āhavanīyam upatiṣṭʰante \\

Sutra: 7    
vimuñcāmītyādi mārjanāntam \\ [KauśS 6.11-13]

Sutra: 8    
udayanīyā prāyaṇīyāvat \ patʰyāyāś caturtʰam \\

Sutra: 9    
antasaṃstʰā \\

Sutra: 10    
anūbandʰyāyām aparājitāyāṃ tiṣṭʰantyāṃ <sapatnahanam [ŚS 9.2.1]> iti kāmaṃ namaskaroti \\

Sutra: 11    
yūpaikādaśinī ced vapāmārjanā tvāṣṭraḥ paśuḥ \\

Sutra: 12    
paryagnikr̥tasyotsargaḥ \\

Sutra: 13    
asyājyāvadānahomam \ vaśāpaśupuroḍāśād devikāhavīṃṣi \\

Sutra: 14    
<ayaṃ te yoniḥ [ŚS 3.20.1]> ity araṇyor agniṃ samāropyamāṇam anumantrayate \ <yā te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa \ ayaṃ te yoniḥ> ity ātman \\ [GB 2.4.9]

Sutra: 15    
<apamityam apratīttam [ŚS 6.117.1]> iti vedim upoṣyamāṇām \\

Sutra: 16    
saktuhome <viśvalopa viśvadāvasya tvāsan juhomi [TS 3.3.8.2, GB 2.4.8]> ity āha \\

Sutra: 17    
<yo agnau [ŚS 7.87.1]> iti namaskr̥tya tenaiva niṣkrāmanti \\

Sutra: 18    
<upāvaroha [sakala at KauśS 40.13, cf. TB 2.5.8.8 etc.]>; iti matʰyamānam anumantrayate \\

Sutra: 19    
ity agniṣṭomaḥ \\

Sutra: 20    
alpasva ekagunāpi yajeta yajeta \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.