TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 24
Khanda: 14_(24)
Sutra: 1
<yat
te
grāvā
bāhucyuto
acucyon
naro
yad
vā
te
hastayor
adʰukṣan
\
tat
ta
āpyāyatāṃ
tat
te
niṣṭyāyatāṃ
soma
rājan
\\
yat
te
grāvṇā
ciccʰiduḥ
soma
rājan
priyāṇy
aṅgā
sukr̥tā
purūṇi
\
tat
saṃdʰatsvājyenota
vardʰayasvānāgaso
yatʰā
sadam
it
saṃkṣiyema
\\
yāṃ
te
tvacaṃ
bibʰidur
yāṃ
ca
yoniṃ
yad
vā
stʰānāt
pracyuto
yadi
vāsuto
'si
\
tvayā
soma
kl̥ptam
asmākam
etad
upa
no
rājan
sukr̥te
hvayasva
\
saṃ
prāṇāpānābʰyāṃ
sam
u
cakṣuṣā
saṃ
śrotreṇa
gaccʰasva
soma
rājan
\
yat
te
viriṣṭaṃ
samu
tat
ta
etaj
jānītān
naḥ
saṃgamane
patʰīnām
\\
ahāḥ
śarīraṃ
payasā
samety
anyo
anyo
bʰavati
varṇo
asya
\
tasmai
ta
indo
haviṣā
vidʰema
vayaṃ
syāma
patayo
rayīṇām
\\
abʰikṣaranti
juhvo
gʰr̥tenāṅgā
parūṃṣi
tava
vardʰayanti
\
tasmai
te
soma
nama
id
vaṣaṭ
copa
no
rājan
sukr̥te
hvayasva
[PS
2.39]>
\\
Sutra: 2
kr̥ṣṇājinaṃ
nidʰāya
saṃprokṣati
\\
Sutra: 3
apāṃ
sūktair
ityādy
upasparśanāntam
\\
[KauśS
7.14]
Sutra: 4
<ud
vayam
[ŚS
7.53.7]>
ity
utkrāmanti
\\
Sutra: 5
<apāma
somam
[AtʰarvaśirasUp
3,
.RV
8.48.3,
TS
3.2.4.5]>
<aganma
svar
[ŚS
16.9.3]>
ity
āvrajanti
\\
Sutra: 6
<apo
divyāḥ
[ŚS
7.89.1]>
ity
āhavanīyam
upatiṣṭʰante
\\
Sutra: 7
vimuñcāmītyādi
mārjanāntam
\\
[KauśS
6.11-13]
Sutra: 8
udayanīyā
prāyaṇīyāvat
\
patʰyāyāś
caturtʰam
\\
Sutra: 9
antasaṃstʰā
\\
Sutra: 10
anūbandʰyāyām
aparājitāyāṃ
tiṣṭʰantyāṃ
<sapatnahanam
[ŚS
9.2.1]>
iti
kāmaṃ
namaskaroti
\\
Sutra: 11
yūpaikādaśinī
ced
vapāmārjanā
tvāṣṭraḥ
paśuḥ
\\
Sutra: 12
paryagnikr̥tasyotsargaḥ
\\
Sutra: 13
asyājyāvadānahomam
\
vaśāpaśupuroḍāśād
devikāhavīṃṣi
\\
Sutra: 14
<ayaṃ
te
yoniḥ
[ŚS
3.20.1]>
ity
araṇyor
agniṃ
samāropyamāṇam
anumantrayate
\
<yā
te
agne
yajñiyā
tanūs
tayā
me
hy
āroha
tayā
me
hy
āviśa
\
ayaṃ
te
yoniḥ>
ity
ātman
\\
[GB
2.4.9]
Sutra: 15
<apamityam
apratīttam
[ŚS
6.117.1]>
iti
vedim
upoṣyamāṇām
\\
Sutra: 16
saktuhome
<viśvalopa
viśvadāvasya
tvāsan
juhomi
[TS
3.3.8.2,
GB
2.4.8]>
ity
āha
\\
Sutra: 17
<yo
agnau
[ŚS
7.87.1]>
iti
namaskr̥tya
tenaiva
niṣkrāmanti
\\
Sutra: 18
<upāvaroha
[sakala
at
KauśS
40.13,
cf
.
TB
2.5.8.8
etc.]>
;
iti
matʰyamānam
anumantrayate
\\
Sutra: 19
ity
agniṣṭomaḥ
\\
Sutra: 20
alpasva
ekagunāpi
yajeta
yajeta
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.