TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 23
Khanda: 13_(23)
Sutra: 1
āgnīdʰrīye
haviruccʰiṣṭaṃ
bʰakṣayanti
\\
Sutra: 2
sāvitragrahahomam
\\
Sutra: 3
vaiśvadevayājyāyāḥ
\
dʰiṣṇyahomāt
<aibʰir
agne
[ŚS
20.13.4]>
ity
upāṃśu
pātnīvatasyāgnīdʰro
yajati
\\
Sutra: 4
tasya
homam
\\
Sutra: 5
neṣṭur
upastʰe
dʰiṣṇyānte
vāsīno
bʰakṣayati
\\
Sutra: 6
agniṣṭomasāmne
hotre
prasauti
<ojo
'si
pitr̥bʰyas
tvā
pitr̥̄n
jinva
[PB
1.9.12,
TS
3.5.2.3,
GB
2.2.13]>
iti
\\
Sutra: 7
<dʰruvaṃ
dʰruveṇa
[ŚS
7.94.1]>
iti
dʰruvam
avanīyamānam
anumantrayate
\\
Sutra: 8
āgnimārutayājyāhomaṃ
<prati
tyaṃ
cārum
adʰvaram
[sakala
at
KauśS
127.7,
PS
6.17.1,
.RV
1.19.1]>
iti
saṃpreṣita
āgnīdʰra
ity
uktam
\\
Sutra: 9
hāriyojanahomam
<ā
mandraiḥ
[ŚS
7.117.1]>
iti
\\
Sutra: 10
tenaiva
niṣkrāmanti
\\
Sutra: 11
āgnīdʰrīye
sarvaprāyaścittīyān
juhoti
\\
Sutra: 12
agnau
śākalān
sarve
\
<devakr̥tasyainaso
'vayajanam
asi
svāhā
\
pitr̥kr̥tasya
\
manuṣyakr̥tasya
\
ātmakr̥tasya
\
anājñātājñātakr̥tasya
\\
[TS
3.2.5.7,
PB
1.6.10]>
<yad
vo
devāś
cakr̥ma
jihvayā
guru
manaso
vā
prayutī
devaheḍanam
\
arāvā
yo
no
abʰi
duccʰunāyate
tasmiṃs
tad
eno
vasavo
ni
dʰattana
[.RV
10.37.12]>
iti
\\
devaheḍanasya
sūktābʰyāṃ
ca
\\
Sutra: 13
droṇakalaśād
dʰānā
hasta
ādāya
bʰasmānte
nivapante
\\
Sutra: 14
cātvālād
apareṇādʰvaryvāsāditān
apsusomacamasān
vaiṣṇavyarcā
ninayanti
\\
Sutra: 15
<ubʰā
kavī
yuvānā
satyādā
dʰarmaṇas
pari
\
satyasya
dʰarmaṇā
vi
sakʰyāni
sr̥jāmahe
[ĀpŚS
13.18.2
etc.]>
;
iti
sakʰyāni
visr̥jante
\\
Sutra: 16
<saṃ
sakʰyāni>
iti
saṃsr̥jante
'hargaṇe
prāg
uttamāt
\\
Sutra: 17
āgnīdʰrīye
dadʰi
bʰakṣayanti
<dadʰikrāvṇaḥ
[ŚS
20.137.3]>
iti
\\
Sutra: 18
patnīsaṃyājebʰyaḥ
śālāmukʰīyam
upaviśati
\\
Sutra: 19
dakṣiṇāsaṃcareṇāhavanīyam
apareṇātivrajya
samiṣṭayajurbʰyaḥ
saṃstʰitahomān
juhoti
\\
Sutra: 20
apsv
avabʰr̥tʰeṣṭyām
<apsu
te
[ŚS
7.83.1]>
iti
purastāddʰomān
\
sāvikān
saṃstʰitahomān
\
vāruṇaṃ
<tvaṃ
no
agne
[ŚS
3.20.5]>
<sa
tvaṃ
naḥ
[ŚS
20.46.3]>
iti
\\
Sutra: 21
iḍāntānuyājāntaike
\\
Sutra: 22
somaliptāni
dadʰnābʰijuhoty
<abʰūd
devaḥ
[VaitS
16.15]>
drapsavatyo
<yat
te
grāvā
[VaitS
24.1]>
ity
etaiḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.