TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 23
Previous part

Khanda: 13_(23) 
Sutra: 1    āgnīdʰrīye haviruccʰiṣṭaṃ bʰakṣayanti \\

Sutra: 2    
sāvitragrahahomam \\

Sutra: 3    
vaiśvadevayājyāyāḥ \ dʰiṣṇyahomāt <aibʰir agne [ŚS 20.13.4]> ity upāṃśu pātnīvatasyāgnīdʰro yajati \\

Sutra: 4    
tasya homam \\

Sutra: 5    
neṣṭur upastʰe dʰiṣṇyānte vāsīno bʰakṣayati \\

Sutra: 6    
agniṣṭomasāmne hotre prasauti <ojo 'si pitr̥bʰyas tvā pitr̥̄n jinva [PB 1.9.12, TS 3.5.2.3, GB 2.2.13]> iti \\

Sutra: 7    
<dʰruvaṃ dʰruveṇa [ŚS 7.94.1]> iti dʰruvam avanīyamānam anumantrayate \\

Sutra: 8    
āgnimārutayājyāhomaṃ <prati tyaṃ cārum adʰvaram [sakala at KauśS 127.7, PS 6.17.1, .RV 1.19.1]> iti saṃpreṣita āgnīdʰra ity uktam \\

Sutra: 9    
hāriyojanahomam mandraiḥ [ŚS 7.117.1]> iti \\

Sutra: 10    
tenaiva niṣkrāmanti \\

Sutra: 11    
āgnīdʰrīye sarvaprāyaścittīyān juhoti \\

Sutra: 12    
agnau śākalān sarve \ <devakr̥tasyainaso 'vayajanam asi svāhā \ pitr̥kr̥tasya \ manuṣyakr̥tasya \ ātmakr̥tasya \ anājñātājñātakr̥tasya \\ [TS 3.2.5.7, PB 1.6.10]> <yad vo devāś cakr̥ma jihvayā guru manaso prayutī devaheḍanam \ arāvā yo no abʰi duccʰunāyate tasmiṃs tad eno vasavo ni dʰattana [.RV 10.37.12]> iti \\ devaheḍanasya sūktābʰyāṃ ca \\

Sutra: 13    
droṇakalaśād dʰānā hasta ādāya bʰasmānte nivapante \\

Sutra: 14    
cātvālād apareṇādʰvaryvāsāditān apsusomacamasān vaiṣṇavyarcā ninayanti \\

Sutra: 15    
<ubʰā kavī yuvānā satyādā dʰarmaṇas pari \ satyasya dʰarmaṇā vi sakʰyāni sr̥jāmahe [ĀpŚS 13.18.2 etc.]>; iti sakʰyāni visr̥jante \\

Sutra: 16    
<saṃ sakʰyāni> iti saṃsr̥jante 'hargaṇe prāg uttamāt \\

Sutra: 17    
āgnīdʰrīye dadʰi bʰakṣayanti <dadʰikrāvṇaḥ [ŚS 20.137.3]> iti \\

Sutra: 18    
patnīsaṃyājebʰyaḥ śālāmukʰīyam upaviśati \\

Sutra: 19    
dakṣiṇāsaṃcareṇāhavanīyam apareṇātivrajya samiṣṭayajurbʰyaḥ saṃstʰitahomān juhoti \\

Sutra: 20    
apsv avabʰr̥tʰeṣṭyām <apsu te [ŚS 7.83.1]> iti purastāddʰomān \ sāvikān saṃstʰitahomān \ vāruṇaṃ <tvaṃ no agne [ŚS 3.20.5]> <sa tvaṃ naḥ [ŚS 20.46.3]> iti \\

Sutra: 21    
iḍāntānuyājāntaike \\

Sutra: 22    
somaliptāni dadʰnābʰijuhoty <abʰūd devaḥ [VaitS 16.15]> drapsavatyo <yat te grāvā [VaitS 24.1]> ity etaiḥ \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.