TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 22
Previous part

Khanda: 12_(22) 
Sutra: 1    <yasyāṃ pūrve bʰūtakr̥taḥ [ŚS 12.1.39]> iti bʰāgaliḥ \ <ihed asātʰa [ŚS 3.8.4]> iti kauśikaḥ \\

Sutra: 2    
antataḥ pratihartre deyam \\

Sutra: 3    
marutvatīyahomam <indro marutvān [ŚS 18.3.25]> iti \\

Sutra: 4    
śastrayājyāyāḥ \ hotrādibʰyaḥ prasauti <pravāsy ahne tvāhar jinva \ anuvāsi rātryai tvā rātriṃ jinva \ uśig asi vasubʰyas tvā vasūn jinva \ praketo 'si rudrebʰyas tvā rudrān jinva [cf. PB 1.9.8, TS 3.5.2.3, GB 2.2.13]> iti \\

Sutra: 5    
niṣkevalyasya māhendram \\

Sutra: 6    
praśāstrādīnām aindram \\

Sutra: 7    
<taṃ vo dasmamr̥tīṣaham [ŚS 20.9.2]> <tat tvā yāmi suvīryam [ŚS 20.9.3]> iti stotriyānurupau \\

Sutra: 8    
dve tisraḥ karoti punar ādāyam \ pratʰamāṃ śastvā tasyā uttamaṃ pādam abʰyasyāvasāyottarasyā ardʰarcena dvitīyāṃ śastvā tasyā uttamaṃ pādam abʰyasyottareṇārdʰarcena tr̥tīyāṃ śaṃsati \\

Sutra: 9    
evaṃ bārhatānāṃ stotriyānurūpāṇāṃ pragratʰanam \\

Sutra: 10    
madʰyamoccaistarayā vācā śaṃstavyau \\

Sutra: 11    
<ud u tye madʰumattamāḥ [ŚS 20.10]> iti sāmapragātʰaḥ svaravatyā \\

Sutra: 12    
<indraḥ pūrbʰid ātirat [ŚS 20.11]> ity uktʰamukʰaṃ paccʰaḥ prativītatamayā \\

Sutra: 13    
<ud u brahmāṇy airata śravasya [ŚS 20.12.1]> iti paryāsaḥ \\

Sutra: 14    
<eved indram [ŚS 20.12.6]> iti paridadʰāti \ parayā yajati \\

Sutra: 15    
accʰāvākabʰakṣād ādityagrahahomaṃ <yad devā devaheḍanam [ŚS 6.114-115]> iti dvābʰyām \ pavamānasarpaṇāntam \\

Sutra: 16    
āśiraṃ pūtabʰr̥tyāsicyamānam <āśīrṇa ūrjam [ŚS 2.29.3]> ity anumantrayate \\

Sutra: 17    
pavamānāya prasauti <suditir asy ādityebʰyas tvādityān jinva [PB 1.9.11, GB 2.2.1]> iti

Sutra: 18    
avadānahomam āgneyam \\

Sutra: 19    
aindrāgnam uktʰye \ aindraṃ ṣoḍaśini \ sārasvatam atirātre \\

Sutra: 20    
paśv ekādaśinyām āgneyaṃ sāumyaṃ vaiṣṇavaṃ sārasvataṃ pauṣṇam bārhaspatyaṃ vaiśvadevam aindram aindrāgnaṃ sāvitraṃ vāruṇam \\

Sutra: 21    
savanīyahomādi \ <indraś ca somaṃ pibataṃ br̥haspate [ŚS 20.13.2-3]> iti prastʰitayājyāḥ \ homān aindraṃ maitrāvaruṇam aindrābārhaspatyaṃ mārutaṃ tvāṣṭram aindrāvaiṣṇavam āgneyam \\

Sutra: 22    
havirdʰāne yatʰācamasaṃ dakṣiṇataḥ svebʰya upāsanebʰyas trīṃstrīn puroḍāśasaṃvartān <etat te pratatāmaha [ŚS 18.4.75]> iti nipr̥ṇanti \\

Sutra: 23    
<atra pitaraḥ [sakala at KauśS 88.18, cf. VSM 2.31, ManB 2.3.6 etc.]>; iti japitvā <etaṃ bʰāgam [ŚS 6.122.1]> <etaṃ sadʰastʰāḥ [ŚS 6.123.1]> <śyeno nr̥cakṣāḥ [ŚS 7.42.2]> ity anumantrayate \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.