TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 22
Khanda: 12_(22)
Sutra: 1
<yasyāṃ
pūrve
bʰūtakr̥taḥ
[ŚS
12.1.39]>
iti
bʰāgaliḥ
\
<ihed
asātʰa
[ŚS
3.8.4]>
iti
kauśikaḥ
\\
Sutra: 2
antataḥ
pratihartre
deyam
\\
Sutra: 3
marutvatīyahomam
<indro
mā
marutvān
[ŚS
18.3.25]>
iti
\\
Sutra: 4
śastrayājyāyāḥ
\
hotrādibʰyaḥ
prasauti
<pravāsy
ahne
tvāhar
jinva
\
anuvāsi
rātryai
tvā
rātriṃ
jinva
\
uśig
asi
vasubʰyas
tvā
vasūn
jinva
\
praketo
'si
rudrebʰyas
tvā
rudrān
jinva
[cf
.
PB
1.9.8,
TS
3.5.2.3,
GB
2.2.13]>
iti
\\
Sutra: 5
niṣkevalyasya
māhendram
\\
Sutra: 6
praśāstrādīnām
aindram
\\
Sutra: 7
<taṃ
vo
dasmamr̥tīṣaham
[ŚS
20.9.2]>
<tat
tvā
yāmi
suvīryam
[ŚS
20.9.3]>
iti
stotriyānurupau
\\
Sutra: 8
dve
tisraḥ
karoti
punar
ādāyam
\
pratʰamāṃ
śastvā
tasyā
uttamaṃ
pādam
abʰyasyāvasāyottarasyā
ardʰarcena
dvitīyāṃ
śastvā
tasyā
uttamaṃ
pādam
abʰyasyottareṇārdʰarcena
tr̥tīyāṃ
śaṃsati
\\
Sutra: 9
evaṃ
bārhatānāṃ
stotriyānurūpāṇāṃ
pragratʰanam
\\
Sutra: 10
madʰyamoccaistarayā
vācā
śaṃstavyau
\\
Sutra: 11
<ud
u
tye
madʰumattamāḥ
[ŚS
20.10]>
iti
sāmapragātʰaḥ
svaravatyā
\\
Sutra: 12
<indraḥ
pūrbʰid
ātirat
[ŚS
20.11]>
ity
uktʰamukʰaṃ
paccʰaḥ
prativītatamayā
\\
Sutra: 13
<ud
u
brahmāṇy
airata
śravasya
[ŚS
20.12.1]>
iti
paryāsaḥ
\\
Sutra: 14
<eved
indram
[ŚS
20.12.6]>
iti
paridadʰāti
\
parayā
yajati
\\
Sutra: 15
accʰāvākabʰakṣād
ādityagrahahomaṃ
<yad
devā
devaheḍanam
[ŚS
6.114-115]>
iti
dvābʰyām
\
pavamānasarpaṇāntam
\\
Sutra: 16
āśiraṃ
pūtabʰr̥tyāsicyamānam
<āśīrṇa
ūrjam
[ŚS
2.29.3]>
ity
anumantrayate
\\
Sutra: 17
pavamānāya
prasauti
<suditir
asy
ādityebʰyas
tvādityān
jinva
[PB
1.9.11,
GB
2.2.1]>
iti
Sutra: 18
avadānahomam
āgneyam
\\
Sutra: 19
aindrāgnam
uktʰye
\
aindraṃ
ṣoḍaśini
\
sārasvatam
atirātre
\\
Sutra: 20
paśv
ekādaśinyām
āgneyaṃ
sāumyaṃ
vaiṣṇavaṃ
sārasvataṃ
pauṣṇam
bārhaspatyaṃ
vaiśvadevam
aindram
aindrāgnaṃ
sāvitraṃ
vāruṇam
\\
Sutra: 21
savanīyahomādi
\
<indraś
ca
somaṃ
pibataṃ
br̥haspate
[ŚS
20.13.2-3]>
iti
prastʰitayājyāḥ
\
homān
aindraṃ
maitrāvaruṇam
aindrābārhaspatyaṃ
mārutaṃ
tvāṣṭram
aindrāvaiṣṇavam
āgneyam
\\
Sutra: 22
havirdʰāne
yatʰācamasaṃ
dakṣiṇataḥ
svebʰya
upāsanebʰyas
trīṃstrīn
puroḍāśasaṃvartān
<etat
te
pratatāmaha
[ŚS
18.4.75]>
iti
nipr̥ṇanti
\\
Sutra: 23
<atra
pitaraḥ
[sakala
at
KauśS
88.18,
cf
.
VSM
2.31,
ManB
2.3.6
etc.]>
;
iti
japitvā
<etaṃ
bʰāgam
[ŚS
6.122.1]>
<etaṃ
sadʰastʰāḥ
[ŚS
6.123.1]>
<śyeno
nr̥cakṣāḥ
[ŚS
7.42.2]>
ity
anumantrayate
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.