TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 21
Khanda: 11_(21)
Sutra: 1
<ā
yāhi
suṣumā
hi
te
[ŚS
20.3]>
<ā
no
yāhi
sutāvataḥ
[ŚS
20.4]>
iti
stotriyānurūpau
\\
Sutra: 2
<ayam
u
tvā
vicarṣaṇe
[ŚS
20.5]>
ity
uktʰamukʰam
\
<uddʰed
abʰi
śrutām
agʰam
[ŚS
20.7.1-2]>
iti
paryāsaḥ
\
uttamā
paridʰānīyā
\\
Sutra: 3
triḥ
pratʰamāṃ
trir
uttamām
anvāha
\\
Sutra: 4
ardʰarcaśasya
r̥gantaṃ
praṇavenopasaṃtanoti
svarādim
apanīya
\
paccʰaḥśasye
'rdʰarcāntam
\
śastrāntaṃ
makārāntenaiva
\\
Sutra: 5
śastvā
<uktʰaṃ
vāci
[GB
2.3.10
etc.]>
;
ity
āha
\
<uktʰaṃ
vācīndrāya
[GB
2.3.10
etc.]>
;
iti
mādʰyaṃdine
\
<uktʰaṃ
vācīndrāya
devebʰyaḥ
[GB
2.3.10
etc.]>
;
iti
tr̥tīyasavane
\\
Sutra: 6
uktʰyasaṃpadaḥ
\
paridʰānīyottarā
yājyā
\\
Sutra: 7
accʰāvākabʰakṣād
<agniḥ
prātaḥsavane
[ŚS
6.47.1]>
<śyeno
'si
[ŚS
6.48.1]>
<yatʰā
somaḥ
prātaḥsavane
[ŚS
9.1.11]>
iti
yatʰāsavanam
ājyaṃ
juhoti
\\
Sutra: 8
saṃstʰitahomān
\\
Sutra: 9
saṃstʰitesaṃstʰite
savane
vācayati
<mayi
bʰargo
mayi
maho
mayi
yaśo
mayi
sarvam
[GB
1.5.15
etc.]>
;
iti
\\
Sutra: 10
preṣitā
mādʰyaṃdināyaudumbarīm
abʰyaparayā
dvārā
niṣkramyāgnīdʰrīyāt
sarpanti
\
yajamānaḥ
pūrvayā
\\
Sutra: 11
purastāddʰomān
\\
Sutra: 12
uktam
abʰiṣavādi
\\
Sutra: 13
pavamānāya
sadaḥ
prasarpanti
\\
Sutra: 14
āmantritaḥ
prasauti
<viṣṭambʰo
'si
vr̥ṣṭyai
tvā
vr̥ṣṭiṃ
jinva
[PB
1.9.6,
TS
4.4.1.1,
cf
.
GB
2.2.13]>
iti
\\
Sutra: 15
viharaṇe
dʰiṣṇyavān
bahiś
ced
dʰiṣṇyam
abʰyetya
<pari
tvāgne
[ŚS
7.71.1]>
iti
japati
\\
Sutra: 16
brahmā
ca
\\
Sutra: 17
dīkṣito
bahirvedyabʰyāśrāvaṇe
'stamaye
'bʰyudaye
vā
<agnaya
upāhvayadʰvam>
iti
\\
Sutra: 18
<śrātaṃ
manya
[ŚS
7.72.3]>
iti
dadʰigʰarmahomam
\\
Sutra: 19
gʰarmavadbʰakṣo
rasaprāśanyā
\\
Sutra: 20
paśupuroḍāśasya
\\
Sutra: 21
<evā
pāhi
[ŚS
20.8.1-3]>
iti
prastʰitayājyāḥ
\\
Sutra: 22
prastʰitahomān
aindrān
\\
Sutra: 23
gārhapatye
dākṣiṇahomāv
<ud
u
tyaṃ
[ŚS
13.2.16]>
<citraṃ
devānām
[ŚS
13.2.35]>
iti
\\
Sutra: 24
hiraṇyahasto
yajamāno
bahirvedi
dakṣiṇā
āyatīḥ
<ā
gāvaḥ
[ŚS
4.21.1]>
iti
pratyuttiṣṭʰati
\\
Sutra: 25
hiraṇyam
ātreyāya
dadāti
\
āgnīdʰrāyopabarhaṇam
\\
Sutra: 26
agreṇa
gārhapatyaṃ
jagʰanena
sado
'ntar
āgnīdʰrīyaṃ
ca
sadaś
ca
cātvālaṃ
codīcīr
dakṣiṇā
utsr̥jyamānāḥ
<saṃ
vaḥ
sr̥jatu
[ŚS
3.14.2-3]>
iti
dvābʰyām
anumantrayate
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.