TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 21
Previous part

Khanda: 11_(21) 
Sutra: 1     yāhi suṣumā hi te [ŚS 20.3]> no yāhi sutāvataḥ [ŚS 20.4]> iti stotriyānurūpau \\

Sutra: 2    
<ayam u tvā vicarṣaṇe [ŚS 20.5]> ity uktʰamukʰam \ <uddʰed abʰi śrutām agʰam [ŚS 20.7.1-2]> iti paryāsaḥ \ uttamā paridʰānīyā \\

Sutra: 3    
triḥ pratʰamāṃ trir uttamām anvāha \\

Sutra: 4    
ardʰarcaśasya r̥gantaṃ praṇavenopasaṃtanoti svarādim apanīya \ paccʰaḥśasye 'rdʰarcāntam \ śastrāntaṃ makārāntenaiva \\

Sutra: 5    
śastvā <uktʰaṃ vāci [GB 2.3.10 etc.]>; ity āha \ <uktʰaṃ vācīndrāya [GB 2.3.10 etc.]>; iti mādʰyaṃdine \ <uktʰaṃ vācīndrāya devebʰyaḥ [GB 2.3.10 etc.]>; iti tr̥tīyasavane \\

Sutra: 6    
uktʰyasaṃpadaḥ \ paridʰānīyottarā yājyā \\

Sutra: 7    
accʰāvākabʰakṣād <agniḥ prātaḥsavane [ŚS 6.47.1]> <śyeno 'si [ŚS 6.48.1]> <yatʰā somaḥ prātaḥsavane [ŚS 9.1.11]> iti yatʰāsavanam ājyaṃ juhoti \\

Sutra: 8    
saṃstʰitahomān \\

Sutra: 9    
saṃstʰitesaṃstʰite savane vācayati <mayi bʰargo mayi maho mayi yaśo mayi sarvam [GB 1.5.15 etc.]>; iti \\

Sutra: 10    
preṣitā mādʰyaṃdināyaudumbarīm abʰyaparayā dvārā niṣkramyāgnīdʰrīyāt sarpanti \ yajamānaḥ pūrvayā \\

Sutra: 11    
purastāddʰomān \\

Sutra: 12    
uktam abʰiṣavādi \\

Sutra: 13    
pavamānāya sadaḥ prasarpanti \\

Sutra: 14    
āmantritaḥ prasauti <viṣṭambʰo 'si vr̥ṣṭyai tvā vr̥ṣṭiṃ jinva [PB 1.9.6, TS 4.4.1.1, cf. GB 2.2.13]> iti \\

Sutra: 15    
viharaṇe dʰiṣṇyavān bahiś ced dʰiṣṇyam abʰyetya <pari tvāgne [ŚS 7.71.1]> iti japati \\

Sutra: 16    
brahmā ca \\

Sutra: 17    
dīkṣito bahirvedyabʰyāśrāvaṇe 'stamaye 'bʰyudaye <agnaya upāhvayadʰvam> iti \\

Sutra: 18    
<śrātaṃ manya [ŚS 7.72.3]> iti dadʰigʰarmahomam \\

Sutra: 19    
gʰarmavadbʰakṣo rasaprāśanyā \\

Sutra: 20    
paśupuroḍāśasya \\

Sutra: 21    
<evā pāhi [ŚS 20.8.1-3]> iti prastʰitayājyāḥ \\

Sutra: 22    
prastʰitahomān aindrān \\

Sutra: 23    
gārhapatye dākṣiṇahomāv <ud u tyaṃ [ŚS 13.2.16]> <citraṃ devānām [ŚS 13.2.35]> iti \\

Sutra: 24    
hiraṇyahasto yajamāno bahirvedi dakṣiṇā āyatīḥ gāvaḥ [ŚS 4.21.1]> iti pratyuttiṣṭʰati \\

Sutra: 25    
hiraṇyam ātreyāya dadāti \ āgnīdʰrāyopabarhaṇam \\

Sutra: 26    
agreṇa gārhapatyaṃ jagʰanena sado 'ntar āgnīdʰrīyaṃ ca sadaś ca cātvālaṃ codīcīr dakṣiṇā utsr̥jyamānāḥ <saṃ vaḥ sr̥jatu [ŚS 3.14.2-3]> iti dvābʰyām anumantrayate \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.