TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 20
Khanda: 10_(20)
Sutra: 1
<marutaḥ
potrāt
[ŚS
20.2.1]>
iti
pratʰamottamābʰyāṃ
potā
\
dvitīyayāgnīdʰraḥ
\
tr̥tīyayā
brāhmaṇāccʰaṃsī
\\
Sutra: 2
yajamāno
'tipreṣyati
<hotar
etad
yaja
[ĀpŚS
12.27.6
etc.]>
;
iti
\\
Sutra: 3
nānuvaṣaṭkurvanti
\\
Sutra: 4
tatra
ślokaḥ
<dvidevatyān
r̥tuyājān
yaś
ca
pātnīvato
grahaḥ
\
ādityagrahasāvitrau
tān
sma
mānuvaṣaṭkr̥tʰāḥ
[BaudʰŚS
25.20:252.4
etc.]>
;
iti
\\
[G
:
ādityagrahasāvitrāv
ete
nānuvaṣaṭkr̥tā
iti]
Sutra: 5
r̥tuhomān
\
aindraṃ
mārutaṃ
tvāṣṭram
āgneyam
aindraṃ
maitrāvaruṇaṃ
caturo
drāviṇodasān
āśvinaṃ
gārhapatyam
\\
Sutra: 6
r̥tupātre
bʰakṣayanti
limpanti
vāvajigʰranti
vā
<ko
'si
yaśo
'si
yaśodā
asi
yaśo
mayi
dʰehi
[-]>
iti
\\
Sutra: 7
nārāśaṃsāṃs
tūṣṇīṃ
pratigr̥hya
bʰakṣayanti
<narāśaṃsapītasya
deva
soma
te
nr̥bʰiḥ
ṣṭutasya
matividaḥ
\
ūmaiḥ
pitr̥bʰir
bʰakṣitasyopahūtasyopahūto
bʰakṣayāmi
[cf
.
AB
7.34,
PB
1.5.9]>
iti
\\
Sutra: 8
<ūrvaiḥ>
iti
mādʰyaṃdine
\
<kāvyaiḥ>
iti
tr̥tīyasavane
\\
[cf
.
AB
7.34]
Sutra: 9
<mano
nv
ā
hvāmahi
[sakala
at
KauśS
89.1,
PS
19.24.10-13]>
iti
mana
upāhvayante
\\
Sutra: 10
pañcakr̥tvo
nārāśaṃsān
bʰakṣayanti
\\
Sutra: 11
tatra
ślokaḥ
<pañcaiva
kr̥tvaś
camasān
nārāśaṃseṣu
bʰakṣayet
\
hotuḥ
pūrveṣu
śastreṣu
yāni
prāg
āgnimārutāt
[-]>
iti
\\
Sutra: 12
ājyaśastrād
aindrāgnam
\\
Sutra: 13
hotre
praugastotrāya
prasauti
<pretir
asi
dʰarmaṇe
tvā
dʰarmaṃ
jinva
[PB
1.9.2,
TS
4.4.1.1,
cf
.
GB
2.2.13]>
\
maitrāvaruṇāya
<anvitir
asi
dive
tvā
divaṃ
jinva
[PB
1.9.3,
TS
3.5.2.2,
cf
.
GB
2.2.13]>
\
brāhmaṇāccʰaṃsine
<saṃdʰir
asy
antarikṣāya
tvāntarikṣaṃ
jinva
[PB
1.9.4,
TS
4.4.1.1,
cf
.
GB
2.2.13]>
\
accʰāvākāya
<pratidʰir
asi
pr̥tʰivyai
tvā
pr̥tʰivīṃ
jinva
[PB
1.9.5,
TS
4.4.1.1]>
iti
\\
Sutra: 14
praugaśastrād
vaiśvadevam
\
maitrāvaruṇasya
maitrāvaruṇam
\
brāhmaṇāccʰaṃsina
aindram
\
accʰāvākasyaindrāgnam
\\
Sutra: 15
brāhmaṇāccʰaṃsy
uttamāt
pratīhārāt
trir
hiṅkr̥tya
<śaṃsāvom>
ity
adʰvaryum
āhvayate
\\
Sutra: 16
ahiṅkāram
anurūpāyoktʰamukʰāya
paridʰānīyāyai
\
pragātʰāya
ca
mādʰyaṃdine
\\
Sutra: 17
yonaya
eke
\\
Sutra: 18
<adʰvaryo
śaṃsāvom
[GB
2.4.4]>
iti
stotriyāya
<adʰvaryo
śaṃśaṃsāvom
[GB
2.3.10]>
iti
tr̥tīyasavane
\\
Sutra: 19
āhāveṣu
<śaṃsāvo
daiva
[GB
2.3.10]>
ity
adʰvaryuḥ
pratigr̥ṇāti
\\
Sutra: 20
<otʰāmo
daiva>
ity
avasāne
\
<omotʰāmo
daiva>
iti
praṇave
\
<om>
iti
śastrānte
\\
Sutra: 21
uktʰapratigaram
āha
\
uktʰasaṃpatsu
<om
uktʰaśā
uktʰaśā
yajoktʰaśāḥ
[cf
.
GB
2.3.10]>
iti
\
sāmnā
śastram
upasaṃtanoti
\
ardʰarcaśo
mandrayā
vācā
\
balīyasyā
mādʰyaṃdine
\
baliṣṭʰatamayā
tr̥tīyasavane
\
uttariṇyottariṇyotsahed
ā
samāpanāt
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.