TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 20
Previous part

Khanda: 10_(20) 
Sutra: 1    <marutaḥ potrāt [ŚS 20.2.1]> iti pratʰamottamābʰyāṃ potā \ dvitīyayāgnīdʰraḥ \ tr̥tīyayā brāhmaṇāccʰaṃsī \\

Sutra: 2    
yajamāno 'tipreṣyati <hotar etad yaja [ĀpŚS 12.27.6 etc.]>; iti \\

Sutra: 3    
nānuvaṣaṭkurvanti \\

Sutra: 4    
tatra ślokaḥ <dvidevatyān r̥tuyājān yaś ca pātnīvato grahaḥ \ ādityagrahasāvitrau tān sma mānuvaṣaṭkr̥tʰāḥ [BaudʰŚS 25.20:252.4 etc.]>; iti \\ [G: ādityagrahasāvitrāv ete nānuvaṣaṭkr̥tā iti]

Sutra: 5    
r̥tuhomān \ aindraṃ mārutaṃ tvāṣṭram āgneyam aindraṃ maitrāvaruṇaṃ caturo drāviṇodasān āśvinaṃ gārhapatyam \\

Sutra: 6    
r̥tupātre bʰakṣayanti limpanti vāvajigʰranti <ko 'si yaśo 'si yaśodā asi yaśo mayi dʰehi [-]> iti \\

Sutra: 7    
nārāśaṃsāṃs tūṣṇīṃ pratigr̥hya bʰakṣayanti <narāśaṃsapītasya deva soma te nr̥bʰiḥ ṣṭutasya matividaḥ \ ūmaiḥ pitr̥bʰir bʰakṣitasyopahūtasyopahūto bʰakṣayāmi [cf. AB 7.34, PB 1.5.9]> iti \\

Sutra: 8    
<ūrvaiḥ> iti mādʰyaṃdine \ <kāvyaiḥ> iti tr̥tīyasavane \\ [cf. AB 7.34]

Sutra: 9    
<mano nv ā hvāmahi [sakala at KauśS 89.1, PS 19.24.10-13]> iti mana upāhvayante \\

Sutra: 10    
pañcakr̥tvo nārāśaṃsān bʰakṣayanti \\

Sutra: 11    
tatra ślokaḥ <pañcaiva kr̥tvaś camasān nārāśaṃseṣu bʰakṣayet \ hotuḥ pūrveṣu śastreṣu yāni prāg āgnimārutāt [-]> iti \\

Sutra: 12    
ājyaśastrād aindrāgnam \\

Sutra: 13    
hotre praugastotrāya prasauti <pretir asi dʰarmaṇe tvā dʰarmaṃ jinva [PB 1.9.2, TS 4.4.1.1, cf. GB 2.2.13]> \ maitrāvaruṇāya <anvitir asi dive tvā divaṃ jinva [PB 1.9.3, TS 3.5.2.2, cf. GB 2.2.13]> \ brāhmaṇāccʰaṃsine <saṃdʰir asy antarikṣāya tvāntarikṣaṃ jinva [PB 1.9.4, TS 4.4.1.1, cf. GB 2.2.13]> \ accʰāvākāya <pratidʰir asi pr̥tʰivyai tvā pr̥tʰivīṃ jinva [PB 1.9.5, TS 4.4.1.1]> iti \\

Sutra: 14    
praugaśastrād vaiśvadevam \ maitrāvaruṇasya maitrāvaruṇam \ brāhmaṇāccʰaṃsina aindram \ accʰāvākasyaindrāgnam \\

Sutra: 15    
brāhmaṇāccʰaṃsy uttamāt pratīhārāt trir hiṅkr̥tya <śaṃsāvom> ity adʰvaryum āhvayate \\

Sutra: 16    
ahiṅkāram anurūpāyoktʰamukʰāya paridʰānīyāyai \ pragātʰāya ca mādʰyaṃdine \\

Sutra: 17    
yonaya eke \\

Sutra: 18    
<adʰvaryo śaṃsāvom [GB 2.4.4]> iti stotriyāya <adʰvaryo śaṃśaṃsāvom [GB 2.3.10]> iti tr̥tīyasavane \\

Sutra: 19    
āhāveṣu <śaṃsāvo daiva [GB 2.3.10]> ity adʰvaryuḥ pratigr̥ṇāti \\

Sutra: 20    
<otʰāmo daiva> ity avasāne \ <omotʰāmo daiva> iti praṇave \ <om> iti śastrānte \\

Sutra: 21    
uktʰapratigaram āha \ uktʰasaṃpatsu <om uktʰaśā uktʰaśā yajoktʰaśāḥ [cf. GB 2.3.10]> iti \ sāmnā śastram upasaṃtanoti \ ardʰarcaśo mandrayā vācā \ balīyasyā mādʰyaṃdine \ baliṣṭʰatamayā tr̥tīyasavane \ uttariṇyottariṇyotsahed ā samāpanāt \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.