TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 19
Previous part

Khanda: 9_(19) 
Sutra: 1    savanīyapuroḍāśānām aindrān \\

Sutra: 2    
dvidevatyānām \ aindravāyavasya homau <vāyur antarikṣasya [ŚS 5.24.8]> <indravāyū [ŚS 3.20.6]> iti \\

Sutra: 3    
maitrāvaruṇasya <mitrāvaruṇau vr̥ṣṭyāḥ [ŚS 5.24.5]> iti \\

Sutra: 4    
āśvinasya <aśvinā brahmaṇā [ŚS 5.26.12ab]> ity ardʰarcena \\

Sutra: 5    
prastʰitaiś cariṣyann adʰvaryuḥ saṃpreṣyati <hotar yaja praśāstar brāhmaṇāccʰaṃsin potar neṣṭar agnīt [cf. ĀpŚS 12.23.16, 12.24.1]> iti \\

Sutra: 6    
<indra tvā vr̥ṣabʰaṃ vayam [ŚS 20.1.1]> iti brāhmaṇāccʰaṃsī yajati \ uttarābʰyāṃ potrāgnīdʰrau \\

Sutra: 7    
yājyānām antaḥ plavate \\

Sutra: 8    
<ye3 yajāmahe vau3ṣaṭ> ityādyantau \ ādiplutau \\

Sutra: 9    
anavānaṃ prātaḥsavane \ vaṣaṭkr̥tya <vāg ojaḥ saha ojo mayi prāṇāpānau [VSM 36.1, GB 2.3.6]> ity anumantrayate \\

Sutra: 10    
<somasyāgne vīhī3 [ĀpŚS 19.3.1, GB 2.3.1]> ity antaplutenānuvaṣaṭkurvanti \\

Sutra: 11    
śukrāmantʰicamasahomān aindrān <indro divaḥ [ŚS 5.24.11]> iti \\

Sutra: 12    
anuvaṣaṭkārāṇām devānām [ŚS 19.59.3]> iti \ anuhomāṃś ca \ maitrāvaruṇam aindraṃ mārutaṃ tvāṣṭram āgneyam \\

Sutra: 13    
agnīdʰeṣṭe 'dʰvaryur āha <ayāḍ agnīt [ĀpŚS 12.24.3]> iti \ <ayāṭ> ity agnīt \\

Sutra: 14    
pūrvavad iḍābʰakṣaḥ \\

Sutra: 15    
sadasi somān bʰakṣayanty upahūtāḥ \\

Sutra: 16    
prāśitravat pratīkṣya pratigr̥hya <agnihutasyendrapītasyendor indriyāvataḥ \ yo bʰakṣo gosanir aśvasanir dʰanasaniḥ prajāsanir lokasaniḥ \ tasya ta upahūtasyopahūto bʰakṣayāmi gāyatreṇa cʰandasā tejasā brāhmaṇavarcasena [KātyŚS 9.12.3-4, ĀpŚS 12.25.16-23]> iti \\

Sutra: 17    
traiṣṭubʰeneti mādʰyāṃdine \ jāgateneti tr̥tīyasavane \ anuṣṭupcʰandaseti paryāyeṣu \ paṅkticcʰandaseti saṃdʰicamaseṣu \ aticcʰandasety aptoryāmṇi \\

Sutra: 18    
bʰakṣita ātmānaṃ pratyabʰimr̥śanti <śaṃ no bʰava hr̥da ā pīta indro piteva soma sūnave suśevaḥ \ sakʰeva sakʰya uruśaṃsa dʰīraḥ pra ṇa āyur jīvase soma tārīḥ \\ [GB 2.3.6]> <hinvā me gātrā harivo gaṇān me vyarīriṣaḥ \ śivo me saptarṣīn upatiṣṭʰa me 'vāg nābʰir abʰi gāḥ [cf. TS 3.2.5.3]> iti \\

Sutra: 19    
camasān āpyāyayanty pyāyasva saṃ te payāṃsi [sakala at KauśS 68.10, possibly PS 20.55.4+6]> iti \\

Sutra: 20    
tatra ślokaḥ <pañcaiva kr̥tvaś camasān yajña āpyāyayet kaviḥ \ ājye marutvatīye ca prastʰitāś cāpi sarvaśaḥ [-]> iti \\

Sutra: 21    
accʰāvākacamasahomam aindrāgnam \\

Sutra: 22    
yady aśnanty āgnīdʰrīye \\

Sutra: 23    
sadasy upaviṣṭā yatʰāpraiṣam r̥tūn yajanti \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.