TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 19
Khanda: 9_(19)
Sutra: 1
savanīyapuroḍāśānām
aindrān
\\
Sutra: 2
dvidevatyānām
\
aindravāyavasya
homau
<vāyur
antarikṣasya
[ŚS
5.24.8]>
<indravāyū
[ŚS
3.20.6]>
iti
\\
Sutra: 3
maitrāvaruṇasya
<mitrāvaruṇau
vr̥ṣṭyāḥ
[ŚS
5.24.5]>
iti
\\
Sutra: 4
āśvinasya
<aśvinā
brahmaṇā
[ŚS
5.26.12ab]>
ity
ardʰarcena
\\
Sutra: 5
prastʰitaiś
cariṣyann
adʰvaryuḥ
saṃpreṣyati
<hotar
yaja
praśāstar
brāhmaṇāccʰaṃsin
potar
neṣṭar
agnīt
[cf
.
ĀpŚS
12.23.16, 12.24.1]>
iti
\\
Sutra: 6
<indra
tvā
vr̥ṣabʰaṃ
vayam
[ŚS
20.1.1]>
iti
brāhmaṇāccʰaṃsī
yajati
\
uttarābʰyāṃ
potrāgnīdʰrau
\\
Sutra: 7
yājyānām
antaḥ
plavate
\\
Sutra: 8
<ye3
yajāmahe
vau3ṣaṭ>
ityādyantau
\
ādiplutau
\\
Sutra: 9
anavānaṃ
prātaḥsavane
\
vaṣaṭkr̥tya
<vāg
ojaḥ
saha
ojo
mayi
prāṇāpānau
[VSM
36.1,
GB
2.3.6]>
ity
anumantrayate
\\
Sutra: 10
<somasyāgne
vīhī3
[ĀpŚS
19.3.1,
GB
2.3.1]>
ity
antaplutenānuvaṣaṭkurvanti
\\
Sutra: 11
śukrāmantʰicamasahomān
aindrān
<indro
divaḥ
[ŚS
5.24.11]>
iti
\\
Sutra: 12
anuvaṣaṭkārāṇām
<ā
devānām
[ŚS
19.59.3]>
iti
\
anuhomāṃś
ca
\
maitrāvaruṇam
aindraṃ
mārutaṃ
tvāṣṭram
āgneyam
\\
Sutra: 13
agnīdʰeṣṭe
'dʰvaryur
āha
<ayāḍ
agnīt
[ĀpŚS
12.24.3]>
iti
\
<ayāṭ>
ity
agnīt
\\
Sutra: 14
pūrvavad
iḍābʰakṣaḥ
\\
Sutra: 15
sadasi
somān
bʰakṣayanty
upahūtāḥ
\\
Sutra: 16
prāśitravat
pratīkṣya
pratigr̥hya
<agnihutasyendrapītasyendor
indriyāvataḥ
\
yo
bʰakṣo
gosanir
aśvasanir
dʰanasaniḥ
prajāsanir
lokasaniḥ
\
tasya
ta
upahūtasyopahūto
bʰakṣayāmi
gāyatreṇa
cʰandasā
tejasā
brāhmaṇavarcasena
[KātyŚS
9.12.3-4,
ĀpŚS
12.25.16-23]>
iti
\\
Sutra: 17
traiṣṭubʰeneti
mādʰyāṃdine
\
jāgateneti
tr̥tīyasavane
\
anuṣṭupcʰandaseti
paryāyeṣu
\
paṅkticcʰandaseti
saṃdʰicamaseṣu
\
aticcʰandasety
aptoryāmṇi
\\
Sutra: 18
bʰakṣita
ātmānaṃ
pratyabʰimr̥śanti
<śaṃ
no
bʰava
hr̥da
ā
pīta
indro
piteva
soma
sūnave
suśevaḥ
\
sakʰeva
sakʰya
uruśaṃsa
dʰīraḥ
pra
ṇa
āyur
jīvase
soma
tārīḥ
\\
[GB
2.3.6]>
<hinvā
me
gātrā
harivo
gaṇān
me
mā
vyarīriṣaḥ
\
śivo
me
saptarṣīn
upatiṣṭʰa
mā
me
'vāg
nābʰir
abʰi
gāḥ
[cf
.
TS
3.2.5.3]>
iti
\\
Sutra: 19
camasān
āpyāyayanty
<ā
pyāyasva
saṃ
te
payāṃsi
[sakala
at
KauśS
68.10,
possibly
PS
20.55.4+6]>
iti
\\
Sutra: 20
tatra
ślokaḥ
<pañcaiva
kr̥tvaś
camasān
yajña
āpyāyayet
kaviḥ
\
ājye
marutvatīye
ca
prastʰitāś
cāpi
sarvaśaḥ
[-]>
iti
\\
Sutra: 21
accʰāvākacamasahomam
aindrāgnam
\\
Sutra: 22
yady
aśnanty
āgnīdʰrīye
\\
Sutra: 23
sadasy
upaviṣṭā
yatʰāpraiṣam
r̥tūn
yajanti
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.