TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 18
Khanda: 8_(18)
Sutra: 1
āgnīdʰra
āgnīdʰrīyād
aṅgārair
dve
savane
viharati
\
śalākābʰis
tr̥tīyasavanam
\
pratyaṅmukʰo
hotr̥maitrāvaruṇabrāhmaṇāccʰaṃsipotr̥neṣṭraccʰāvākānāṃ
dʰiṣṇyeṣu
mārjālīye
\\
Sutra: 2
tatraiva
pratyānayati
\\
Sutra: 3
anu
pr̥ṣṭyām
āstīrya
puroḍāśān
alaṃkurute
\\
Sutra: 4
<ye
agnayo
vihr̥tā
dʰiṣṇyāḥ
pr̥tʰivīm
anu
\
te
naḥ
pāntu
te
no
'vantu
tebʰyo
namas
te
no
mā
hiṃsiṣuḥ
[-]>
iti
vihr̥tān
anumantrayate
\
uttarayoḥ
savanayoḥ
<punar
maitv
indriyam
[ŚS
7.67.1]>
iti
\
āhavanīyam
apareṇetyuktam
\\
Sutra: 5
pravr̥tāḥ
pravr̥tāhutīr
juhvati
<juṣṭo
vāce
bʰūyāsaṃ
juṣṭo
vācaspataye
devi
vāg
yad
vāco
madʰumattamaṃ
tasmin
mā
dʰāḥ
svāhā
\
vāce
svāhā
vācaspataye
svāhā
sarasvatyai
svāhā
[]>
iti
\
manasā
caturtʰīm
\\
[GB
2.2.17]
Sutra: 6
saptāhutīr
ity
eke
<sarasvate
svāhā
mahobʰyaḥ
saṃmahobʰyaḥ
svāhā
\
r̥cā
stomam>
iti
\\
Sutra: 7
vapāmārjanānta
upottʰāya
<divas
pr̥ṣṭʰe
[ŚS
13.2.37]>
ity
ādityam
upatiṣṭʰante
\\
Sutra: 8
<mā
pra
gāma
[ŚS
13.1.59]>
ity
āvrajyāhavanīyaṃ
nirmatʰyaṃ
yūpam
ādityam
<agnayaḥ
sagarā
stʰa
sagareṇa
nāmnā
raudreṇānīkena
pāta
māgnayaḥ
pipr̥ta
māgnayo
gopāyata
mā
namo
vo
'stu
mā
mā
hiṃsiṣṭa
[cf
.
VSM
5.34]>
iti
\\
Sutra: 9
āgnīdʰrīyam
uttareṇa
sado
'bʰivrajanti
\\
Sutra: 10
dʰiṣṇyavanto
yajamānaś
ca
pūrvayā
dvārā
prasarpanti
\
apare
'parayā
\\
Sutra: 11
sadaḥ
prasr̥psyanto
dʰiṣṇyān
namaskurvanti
<dʰiṣṇyebʰyo
namo
namaḥ
[cf
.
GB
2.2.18]>
iti
\\
Sutra: 12
<draṣṭre
namaḥ
[ĀpŚS
12.20.6, 20.1.17
etc.]>
;
iti
draṣṭāraṃ
prasarpantaḥ
\
<upaśrotre
namaḥ
[ĀpŚS
24.11.2]>
ity
upaśrotāram
\\
[cf
.
GB
2.2.19]
Sutra: 13
cātvālotkaraśāmitrovadʰyagohāstāvāagnīdʰrīyāccʰāvākavādaṃ
mārjālīyaṃ
kʰaraṃ
dʰiṣṇyān
anyāṃś
copatiṣṭʰante
<agnayaḥ
sagarā
stʰa
[cf
.
above]>
iti
\\
Sutra: 14
<urv
antarikṣaṃ
vīhi
[ĀpŚS
6.8.6]>
iti
sado
'bʰimr̥śanti
\
devī
dvārau
mā
mā
santāptaṃ
[TS
3.2.4.4]
>
<lokaṃ
me
lokakr̥tau
kr̥ṇutam
[ŚS
1.1.12.1]>
iti
dvārye
\\
Sutra: 15
prasr̥pya
<anukʰyātre
namaḥ
[ĀpŚS
20.1.17
etc.]>
;
ity
anukʰyātāram
\
uttareṇa
dʰiṣṇyān
parikramya
svaṃ
svaṃ
dʰiṣṇyam
abʰiprasr̥ptāḥ
<upadraṣṭre
namaḥ
[ĀpŚS
20.1.17]>
ity
upadraṣṭāram
\\
Sutra: 16
upaviśya
japanty
<abʰi
tvendra
[ŚS
6.99.1]>
iti
\
stotraṃ
yajamānaḥ
\\
Sutra: 17
sadasyo
brahmāṇaṃ
dakṣiṇena
\
stotrānumantraṇāj
<janat>
iti
manasā
\\
Sutra: 18
visaṃstʰite
yatʰādʰiṣṇyam
uttareṇa
pūrvayā
dvārā
niṣkrāmanti
\
maitrāvaruṇadʰiṣṇyam
adʰiṣṇyavantaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.