TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 18
Previous part

Khanda: 8_(18) 
Sutra: 1    āgnīdʰra āgnīdʰrīyād aṅgārair dve savane viharati \ śalākābʰis tr̥tīyasavanam \ pratyaṅmukʰo hotr̥maitrāvaruṇabrāhmaṇāccʰaṃsipotr̥neṣṭraccʰāvākānāṃ dʰiṣṇyeṣu mārjālīye \\

Sutra: 2    
tatraiva pratyānayati \\

Sutra: 3    
anu pr̥ṣṭyām āstīrya puroḍāśān alaṃkurute \\

Sutra: 4    
<ye agnayo vihr̥tā dʰiṣṇyāḥ pr̥tʰivīm anu \ te naḥ pāntu te no 'vantu tebʰyo namas te no hiṃsiṣuḥ [-]> iti vihr̥tān anumantrayate \ uttarayoḥ savanayoḥ <punar maitv indriyam [ŚS 7.67.1]> iti \ āhavanīyam apareṇetyuktam \\

Sutra: 5    
pravr̥tāḥ pravr̥tāhutīr juhvati <juṣṭo vāce bʰūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madʰumattamaṃ tasmin dʰāḥ svāhā \ vāce svāhā vācaspataye svāhā sarasvatyai svāhā []> iti \ manasā caturtʰīm \\ [GB 2.2.17]

Sutra: 6    
saptāhutīr ity eke <sarasvate svāhā mahobʰyaḥ saṃmahobʰyaḥ svāhā \ r̥cā stomam> iti \\

Sutra: 7    
vapāmārjanānta upottʰāya <divas pr̥ṣṭʰe [ŚS 13.2.37]> ity ādityam upatiṣṭʰante \\

Sutra: 8    
<mā pra gāma [ŚS 13.1.59]> ity āvrajyāhavanīyaṃ nirmatʰyaṃ yūpam ādityam <agnayaḥ sagarā stʰa sagareṇa nāmnā raudreṇānīkena pāta māgnayaḥ pipr̥ta māgnayo gopāyata namo vo 'stu hiṃsiṣṭa [cf. VSM 5.34]> iti \\

Sutra: 9    
āgnīdʰrīyam uttareṇa sado 'bʰivrajanti \\

Sutra: 10    
dʰiṣṇyavanto yajamānaś ca pūrvayā dvārā prasarpanti \ apare 'parayā \\

Sutra: 11    
sadaḥ prasr̥psyanto dʰiṣṇyān namaskurvanti <dʰiṣṇyebʰyo namo namaḥ [cf. GB 2.2.18]> iti \\

Sutra: 12    
<draṣṭre namaḥ [ĀpŚS 12.20.6, 20.1.17 etc.]>; iti draṣṭāraṃ prasarpantaḥ \ <upaśrotre namaḥ [ĀpŚS 24.11.2]> ity upaśrotāram \\ [cf. GB 2.2.19]

Sutra: 13    
cātvālotkaraśāmitrovadʰyagohāstāvāagnīdʰrīyāccʰāvākavādaṃ mārjālīyaṃ kʰaraṃ dʰiṣṇyān anyāṃś copatiṣṭʰante <agnayaḥ sagarā stʰa [cf. above]> iti \\

Sutra: 14    
<urv antarikṣaṃ vīhi [ĀpŚS 6.8.6]> iti sado 'bʰimr̥śanti \ devī dvārau santāptaṃ [TS 3.2.4.4]> <lokaṃ me lokakr̥tau kr̥ṇutam [ŚS 1.1.12.1]> iti dvārye \\

Sutra: 15    
prasr̥pya <anukʰyātre namaḥ [ĀpŚS 20.1.17 etc.]>; ity anukʰyātāram \ uttareṇa dʰiṣṇyān parikramya svaṃ svaṃ dʰiṣṇyam abʰiprasr̥ptāḥ <upadraṣṭre namaḥ [ĀpŚS 20.1.17]> ity upadraṣṭāram \\

Sutra: 16    
upaviśya japanty <abʰi tvendra [ŚS 6.99.1]> iti \ stotraṃ yajamānaḥ \\

Sutra: 17    
sadasyo brahmāṇaṃ dakṣiṇena \ stotrānumantraṇāj <janat> iti manasā \\

Sutra: 18    
visaṃstʰite yatʰādʰiṣṇyam uttareṇa pūrvayā dvārā niṣkrāmanti \ maitrāvaruṇadʰiṣṇyam adʰiṣṇyavantaḥ \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.