TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 17
Khanda: 7_(17)
Sutra: 1
cātvālād
dakṣiṇata
upaviśanti
\\
Sutra: 2
<doṣo
gāya
[ŚS
6.1]>
iti
japann
udgātāram
īkṣate
\\
Sutra: 3
stotropākaraṇāt
prastotā
brahmāṇam
āmantrayate
<brahman
stoṣyāmaḥ
praśāstaḥ>
iti
\\
Sutra: 4
tatra
<raśmir
asi
kṣayāya
tvā
kṣayaṃ
jinva
\
savitr̥prasūtā
br̥haspataye
stuta
\
deva
savitar
etat
te
prāha
tat
pra
ca
suva
pra
ca
yaja
\
āyuṣmatyā
r̥co
māpagāyata
tanūpāt
sāmnaḥ
\
satyā
va
āśiṣaḥ
santu
satyā
ākūtayaḥ
\
r̥taṃ
ca
satyaṃ
ca
vadata
\
br̥haspate
'numatyoṃ
bʰūr
janad
indravanta
ity
uktvā
<stuta>
iti
pratʰamayā
svaramātrayā
prasauti
\
madʰyamayā
mādʰyaṃdine
\
uttamayā
tr̥tīyasavane
\\
Sutra: 5
<bʰuvaḥ>
iti
mādʰyaṃdine
\
<svar>
iti
tr̥tīyasavane
\\
Sutra: 6
uktʰyādiṣv
ahīne
ca
oṃ
bʰūr
bʰuvaḥ
svar
janad
vr̥dʰat
karad
ruhan
mahat
tac
cʰam
om
iti
ca
\\
Sutra: 7
viṣpardʰamānayoḥ
savr̥tasomayoḥ
stomabʰāgānām
uparyupari
<stuteṣe
stutorje
stuta
devasya
savituḥ
save
\
br̥haspatiṃ
vaḥ
prajāpatiṃ
vo
vasūn
vo
devān
rudrān
vo
devān
ādityān
vo
devān
sādʰyān
vo
devān
āpyān
vo
devān
viśvān
vo
devān
sarvān
vo
devān
viśvatas
pari
havāmahe
\
janebʰyo
'smākam
astu
kevala
itaḥ
kr̥ṇotu
vīryam>
iti
japan
pareṣāṃ
brahmāṇam
avekṣeta
\\
[GB
2.2.15]
Sutra: 8
<stutasya
stutam
asy
ūrjasvat
payasvat
\
ūrjaṃ
mahyaṃ
stutaṃ
duhām
ā
mā
stutasya
stutaṃ
gamet
\
indriyāvanto
havāmahe
dʰukṣīmahi
prajām
iṣam
\
sā
me
satyāśīr
deveṣv
astu
\
brahmavarcasaṃ
mā
gamayet
[cf
.
TS
3.2.7.1-2]>
iti
stotram
anumantrayate
\\
Sutra: 9
<indrasya
kukṣiḥ
[ŚS
7.111.1]>
ity
āsikte
some
pūtabʰr̥tam
\\
Sutra: 10
stute
bahiṣpavamāne
vācayati
<śyeno
'si
[ŚS
6.48.1]>
iti
\
<vr̥ṣāsi
[ŚS
6.48.3]>
iti
mādʰyaṃdine
\
<r̥bʰur
asi
[ŚS
6.48.2]>
ity
ārbʰave
\\
Sutra: 11
brāhmaṇoktān
ity
anubrāhmaṇinaḥ
\\
Sutra: 12
atʰādʰvaryur
āha
<agnīd
agnīn
vihara
barhi
str̥ṇīhi
paroḍāśān
alaṃkuru
[GB
2.2.16]>
iti
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.