TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 17
Previous part

Khanda: 7_(17) 
Sutra: 1    cātvālād dakṣiṇata upaviśanti \\

Sutra: 2    
<doṣo gāya [ŚS 6.1]> iti japann udgātāram īkṣate \\

Sutra: 3    
stotropākaraṇāt prastotā brahmāṇam āmantrayate <brahman stoṣyāmaḥ praśāstaḥ> iti \\

Sutra: 4    
tatra <raśmir asi kṣayāya tvā kṣayaṃ jinva \ savitr̥prasūtā br̥haspataye stuta \ deva savitar etat te prāha tat pra ca suva pra ca yaja \ āyuṣmatyā r̥co māpagāyata tanūpāt sāmnaḥ \ satyā va āśiṣaḥ santu satyā ākūtayaḥ \ r̥taṃ ca satyaṃ ca vadata \ br̥haspate 'numatyoṃ bʰūr janad indravanta ity uktvā <stuta> iti pratʰamayā svaramātrayā prasauti \ madʰyamayā mādʰyaṃdine \ uttamayā tr̥tīyasavane \\

Sutra: 5    
<bʰuvaḥ> iti mādʰyaṃdine \ <svar> iti tr̥tīyasavane \\

Sutra: 6    
uktʰyādiṣv ahīne ca oṃ bʰūr bʰuvaḥ svar janad vr̥dʰat karad ruhan mahat tac cʰam om iti ca \\

Sutra: 7    
viṣpardʰamānayoḥ savr̥tasomayoḥ stomabʰāgānām uparyupari <stuteṣe stutorje stuta devasya savituḥ save \ br̥haspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādʰyān vo devān āpyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe \ janebʰyo 'smākam astu kevala itaḥ kr̥ṇotu vīryam> iti japan pareṣāṃ brahmāṇam avekṣeta \\ [GB 2.2.15]

Sutra: 8    
<stutasya stutam asy ūrjasvat payasvat \ ūrjaṃ mahyaṃ stutaṃ duhām ā stutasya stutaṃ gamet \ indriyāvanto havāmahe dʰukṣīmahi prajām iṣam \ me satyāśīr deveṣv astu \ brahmavarcasaṃ gamayet [cf. TS 3.2.7.1-2]> iti stotram anumantrayate \\

Sutra: 9    
<indrasya kukṣiḥ [ŚS 7.111.1]> ity āsikte some pūtabʰr̥tam \\

Sutra: 10    
stute bahiṣpavamāne vācayati <śyeno 'si [ŚS 6.48.1]> iti \ <vr̥ṣāsi [ŚS 6.48.3]> iti mādʰyaṃdine \ <r̥bʰur asi [ŚS 6.48.2]> ity ārbʰave \\

Sutra: 11    
brāhmaṇoktān ity anubrāhmaṇinaḥ \\

Sutra: 12    
atʰādʰvaryur āha <agnīd agnīn vihara barhi str̥ṇīhi paroḍāśān alaṃkuru [GB 2.2.16]> iti \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.