TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 16
Khanda: 6_(16)
Sutra: 1
vasatīvarīḥ
parihriyamāṇāḥ
<pūrṇa
.
nāri
prabʰara
[ŚS
3.12.8]>
ity
anumantrayate
\
Sutra: 2
āgnīdʰrīye
stʰāpyamānā
uttarayā
<amūryāḥ
[ŚS
1.4.2]>
iti
ca
\\
Sutra: 3
dīkṣitas
tatra
vasati
\\
Sutra: 4
apararātra
r̥tvijaḥ
prabodʰitāḥ
śālādvārye
'pa
upaspr̥śanti
\\
Sutra: 5
havirupāvahr̥ta
ityādi
vaiśvānaro
'gniṣṭoma
ityantābʰir
yajñatanūbʰiḥ
purā
pracaritor
āgnīdʰrīye
juhoti
\\
Sutra: 6
<yajūṃṣi
yajñe
[ŚS
5.26]>
iti
ca
\
viṣpardʰāyāṃ
caturbʰiścaturbʰiḥ
purastāt
prātaranuvākasya
\\
Sutra: 7
enaṃ
dakṣiṇenāhavanīyam
apareṇātivrajyāsāda
upaviśati
\\
Sutra: 8
upaviṣṭe
hotari
hotāraṃ
<yad
asmr̥ti
[ŚS
7.106]>
iti
hutvā
purastāddʰomān
juhoti
\\
Sutra: 9
<pātaṃ
na
indrāpūṣaṇā
[ŚS
6.3-6]>
iti
catvāri
sūktāni
prātaranuvākam
anu
japati
\\
Sutra: 10
<ambayo
yanti
[ŚS
1.4-6]>
iti
trīṇy
aponaptrīyam
\\
Sutra: 11
<indra
juṣasva
[ŚS
2.5]>
iti
rājñy
abʰiṣūyamāṇe
'bʰiṣavaṇahomān
juhoti
\
upāṃśugrahahomam
<sūryo
dyām
<13.1.45]>
ity
udite
\
antaryāmīyaṃ
ca
\\
Sutra: 12
havirdʰāne
pūrveṇātītya
kʰare
copaviśya
<divas
pr̥tʰivyāḥ
[ŚS
9.1]>
iti
madʰusūktena
rājānaṃ
saṃśrayati
\\
Sutra: 13
<indrāya
somam
r̥tvijaḥ
[ŚS
6.2]>
iti
droṇakalaśastʰam
anumantrayate
\\
Sutra: 14
<dʰr̥ṣat
piba
[ŚS
7.76.2]>
iti
mādʰyandine
\\
Sutra: 15
yatra
vijānāti
<brahmant
somo
'skan>
iti
tam
etayālabʰyābʰimantrayate
<abʰūd
devaḥ
savitā
vandyo
nū
na
idānīm
ahna
upavācyo
nr̥bʰiḥ
\
vi
yo
ratnā
bʰajati
mānavebʰyaḥ
śreṣṭʰaṃ
no
atra
draviṇaṃ
yatʰā
dadʰat
[.RV
4.54.1]>
iti
\\
[GB
2.2.12]
Sutra: 16
<ye
agnayo
apsv
antaḥ
[ŚS
3.21.1-7]>
iti
saptabʰir
abʰijuhoti
\\
Sutra: 17
adʰvaryuḥ
pratiprastʰātā
prastotodgātā
pratihartā
brahmā
sunvan
samanvārabdʰā
bahiṣpavamānāya
visr̥pya
vaipruṣān
homān
juhvati
<drapsaś
caskanda
[ŚS
18.4.28,
PS
20.13.7]>
iti
\\
<yas
te
drapsaḥ
skandati
yas
te
aṃśur
bāhucyuto
dʰiṣaṇāyā
upastʰāt
\
adʰvaryor
vā
pari
yaḥ
pavitrāt
taṃ
te
juhomi
manasā
vaṣaṭkr̥tam
\\
drapsaḥ
patito
'tyasyavaś
ca
yaḥ
paraḥ
srucaḥ
\
ayaṃ
devo
br̥haspatiḥ
saṃ
taṃ
siñcatu
rādʰase
\\
yas
te
drapsaḥ
patitaḥ
pr̥tʰivyāṃ
dʰānāsomaḥ
parīvāpaḥ
karambʰaḥ
\
ayaṃ
devo
br̥haspatiḥ
saṃ
taṃ
siñcatu
varcase
\\
[PS
20.13.8-10]>
<yan
me
skannam
[sakala
at
KauśS
6.1,
not
attested
elsewhere]>
iti
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.