TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 16
Previous part

Khanda: 6_(16) 
Sutra: 1    vasatīvarīḥ parihriyamāṇāḥ <pūrṇa. nāri prabʰara [ŚS 3.12.8]> ity anumantrayate \

Sutra: 2    
āgnīdʰrīye stʰāpyamānā uttarayā <amūryāḥ [ŚS 1.4.2]> iti ca \\

Sutra: 3    
dīkṣitas tatra vasati \\

Sutra: 4    
apararātra r̥tvijaḥ prabodʰitāḥ śālādvārye 'pa upaspr̥śanti \\

Sutra: 5    
havirupāvahr̥ta ityādi vaiśvānaro 'gniṣṭoma ityantābʰir yajñatanūbʰiḥ purā pracaritor āgnīdʰrīye juhoti \\

Sutra: 6    
<yajūṃṣi yajñe [ŚS 5.26]> iti ca \ viṣpardʰāyāṃ caturbʰiścaturbʰiḥ purastāt prātaranuvākasya \\

Sutra: 7    
enaṃ dakṣiṇenāhavanīyam apareṇātivrajyāsāda upaviśati \\

Sutra: 8    
upaviṣṭe hotari hotāraṃ <yad asmr̥ti [ŚS 7.106]> iti hutvā purastāddʰomān juhoti \\

Sutra: 9    
<pātaṃ na indrāpūṣaṇā [ŚS 6.3-6]> iti catvāri sūktāni prātaranuvākam anu japati \\

Sutra: 10    
<ambayo yanti [ŚS 1.4-6]> iti trīṇy aponaptrīyam \\

Sutra: 11    
<indra juṣasva [ŚS 2.5]> iti rājñy abʰiṣūyamāṇe 'bʰiṣavaṇahomān juhoti \ upāṃśugrahahomam <sūryo dyām <13.1.45]> ity udite \ antaryāmīyaṃ ca \\

Sutra: 12    
havirdʰāne pūrveṇātītya kʰare copaviśya <divas pr̥tʰivyāḥ [ŚS 9.1]> iti madʰusūktena rājānaṃ saṃśrayati \\

Sutra: 13    
<indrāya somam r̥tvijaḥ [ŚS 6.2]> iti droṇakalaśastʰam anumantrayate \\

Sutra: 14    
<dʰr̥ṣat piba [ŚS 7.76.2]> iti mādʰyandine \\

Sutra: 15    
yatra vijānāti <brahmant somo 'skan> iti tam etayālabʰyābʰimantrayate <abʰūd devaḥ savitā vandyo na idānīm ahna upavācyo nr̥bʰiḥ \ vi yo ratnā bʰajati mānavebʰyaḥ śreṣṭʰaṃ no atra draviṇaṃ yatʰā dadʰat [.RV 4.54.1]> iti \\ [GB 2.2.12]

Sutra: 16    
<ye agnayo apsv antaḥ [ŚS 3.21.1-7]> iti saptabʰir abʰijuhoti \\

Sutra: 17    
adʰvaryuḥ pratiprastʰātā prastotodgātā pratihartā brahmā sunvan samanvārabdʰā bahiṣpavamānāya visr̥pya vaipruṣān homān juhvati <drapsaś caskanda [ŚS 18.4.28, PS 20.13.7]> iti \\ <yas te drapsaḥ skandati yas te aṃśur bāhucyuto dʰiṣaṇāyā upastʰāt \ adʰvaryor pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkr̥tam \\ drapsaḥ patito 'tyasyavaś ca yaḥ paraḥ srucaḥ \ ayaṃ devo br̥haspatiḥ saṃ taṃ siñcatu rādʰase \\ yas te drapsaḥ patitaḥ pr̥tʰivyāṃ dʰānāsomaḥ parīvāpaḥ karambʰaḥ \ ayaṃ devo br̥haspatiḥ saṃ taṃ siñcatu varcase \\ [PS 20.13.8-10]> <yan me skannam [sakala at KauśS 6.1, not attested elsewhere]> iti \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.