TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 15
Previous part

Khanda: 5_(15) 
Sutra: 1    upasadyāgneyasaumyavaiṣṇavān \\

Sutra: 2    
vaṣaṭkārāntā \ āpyāyananihnavane \\

Sutra: 3    
yatrāhādʰvaryur <agnīd devapatnīr vyācakṣva> iti tadapareṇa gārhapatyaṃ prāṅmukʰas tiṣṭʰann anavānann āgnīdʰro devapatnīr vyācaṣṭe \ <pr̥tʰivy agneḥ patnī vāg vātasya patnī senendrasya patnī dʰenā br̥haspateḥ patnī patʰyā pūṣṇaḥ patnī gāyatrī vasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patny anuṣṭub mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnī [GB 2.2.9, TA 3.9.1]> iti \\

Sutra: 4    
subrahmaṇyāhvāne sarvatra <yasyāṃ sadaḥ [ŚS 12.1.38-40]> iti tisro japati \\

Sutra: 5    
evam aparāhṇe gʰarmopasadau \ aparedyuḥ pūrvāhṇe 'parāhṇe ca \ aupavasatʰye samāse \\

Sutra: 6    
evaṃ tisro 'gniṣṭomasya \ dvādaśāhīnasya \\

Sutra: 7    
<vi mimīṣva [ŚS 13.1.27]> iti vediṃ mimānam anumantrayate \\

Sutra: 8    
<yasyāṃ vedim [ŚS 12.1.13]> iti vediṃ parigr̥hyamāṇām \\

Sutra: 9    
agnau praṇīyamāne <agne prehi [ŚS 4.14.5]> iti japitvā bahirvedy upaviśati \\

Sutra: 10    
dakṣiṇahavirdʰānasya vartmābʰihomam <idaṃ viṣṇuḥ [ŚS 7.26.4]> iti \ uttarasya <trīṇi padā [ŚS 7.26.5]> iti \\

Sutra: 11    
havirdʰāne pravartyamāne <itaś ca [ŚS 18.3.38-39]> iti dvābʰyām anumantrayate \\

Sutra: 12    
<viṣṇor nu kam [ŚS 7.26.1]> ity upastambʰanam upastabʰyamānam \\

Sutra: 13    
<manve vāṃ dyāvāpr̥tʰivī [ŚS 4.26.1]> ity audumbaryā abʰihomam \\

Sutra: 14    
agnīṣomayoḥ praṇayanāyāmantritas tīrtʰena patnīśālam āvrajati \ cātvālotkarāv antareṇāgnīdʰrīyalakṣaṇam uttareṇa sadaś ceti tīrtʰam \\

Sutra: 15    
ācamanādi vīkṣaṇāntam \\

Sutra: 16    
<somaṃ rājānam [ŚS 3.20.4ab]> ity ardʰarcenāgnīṣomau praṇīyamānāv anuvrajati \\

Sutra: 17    
āgnīdʰrīyahomād āgnīdʰrīyam uttareṇāgnim apareṇātivrajyāsāda upaviśati \\

Sutra: 18    
atʰāgnīṣomīye paśāv uktā dʰarmāḥ \ etena paśavo vyākʰyātāḥ \\

Sutra: 19    
patnīsaṃyājāntaḥ \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.