TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 15
Khanda: 5_(15)
Sutra: 1
upasadyāgneyasaumyavaiṣṇavān
\\
Sutra: 2
vaṣaṭkārāntā
\
āpyāyananihnavane
\\
Sutra: 3
yatrāhādʰvaryur
<agnīd
devapatnīr
vyācakṣva>
iti
tadapareṇa
gārhapatyaṃ
prāṅmukʰas
tiṣṭʰann
anavānann
āgnīdʰro
devapatnīr
vyācaṣṭe
\
<pr̥tʰivy
agneḥ
patnī
vāg
vātasya
patnī
senendrasya
patnī
dʰenā
br̥haspateḥ
patnī
patʰyā
pūṣṇaḥ
patnī
gāyatrī
vasūnāṃ
patnī
triṣṭub
rudrāṇāṃ
patnī
jagaty
ādityānāṃ
patny
anuṣṭub
mitrasya
patnī
virāḍ
varuṇasya
patnī
paṅktir
viṣṇoḥ
patnī
dīkṣā
somasya
rājñaḥ
patnī
[GB
2.2.9,
TA
3.9.1]>
iti
\\
Sutra: 4
subrahmaṇyāhvāne
sarvatra
<yasyāṃ
sadaḥ
[ŚS
12.1.38-40]>
iti
tisro
japati
\\
Sutra: 5
evam
aparāhṇe
gʰarmopasadau
\
aparedyuḥ
pūrvāhṇe
'parāhṇe
ca
\
aupavasatʰye
samāse
\\
Sutra: 6
evaṃ
tisro
'gniṣṭomasya
\
dvādaśāhīnasya
\\
Sutra: 7
<vi
mimīṣva
[ŚS
13.1.27]>
iti
vediṃ
mimānam
anumantrayate
\\
Sutra: 8
<yasyāṃ
vedim
[ŚS
12.1.13]>
iti
vediṃ
parigr̥hyamāṇām
\\
Sutra: 9
agnau
praṇīyamāne
<agne
prehi
[ŚS
4.14.5]>
iti
japitvā
bahirvedy
upaviśati
\\
Sutra: 10
dakṣiṇahavirdʰānasya
vartmābʰihomam
<idaṃ
viṣṇuḥ
[ŚS
7.26.4]>
iti
\
uttarasya
<trīṇi
padā
[ŚS
7.26.5]>
iti
\\
Sutra: 11
havirdʰāne
pravartyamāne
<itaś
ca
mā
[ŚS
18.3.38-39]>
iti
dvābʰyām
anumantrayate
\\
Sutra: 12
<viṣṇor
nu
kam
[ŚS
7.26.1]>
ity
upastambʰanam
upastabʰyamānam
\\
Sutra: 13
<manve
vāṃ
dyāvāpr̥tʰivī
[ŚS
4.26.1]>
ity
audumbaryā
abʰihomam
\\
Sutra: 14
agnīṣomayoḥ
praṇayanāyāmantritas
tīrtʰena
patnīśālam
āvrajati
\
cātvālotkarāv
antareṇāgnīdʰrīyalakṣaṇam
uttareṇa
sadaś
ceti
tīrtʰam
\\
Sutra: 15
ācamanādi
vīkṣaṇāntam
\\
Sutra: 16
<somaṃ
rājānam
[ŚS
3.20.4ab]>
ity
ardʰarcenāgnīṣomau
praṇīyamānāv
anuvrajati
\\
Sutra: 17
āgnīdʰrīyahomād
āgnīdʰrīyam
uttareṇāgnim
apareṇātivrajyāsāda
upaviśati
\\
Sutra: 18
atʰāgnīṣomīye
paśāv
uktā
dʰarmāḥ
\
etena
paśavo
vyākʰyātāḥ
\\
Sutra: 19
patnīsaṃyājāntaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.