TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 14
Khanda: 4_(14)
Sutra: 1
<gʰarmaṃ
tapāmy
amr̥tasya
dʰārayā
devebʰyo
havyaṃ
paridāṃ
savitre
\
śukraṃ
devāḥ
śr̥tam
adantu
havyam
āsañ
juhvānam
amr̥tasya
yonau
\\
[PS
5.16.2]>
<devānām
adʰipā
eti
gʰarma
r̥tena
bʰrājann
amr̥taṃ
vicaṣṭe
\
hiraṇyavarṇo
nabʰaso
deva
sūryo
gʰarmo
bʰrājan
divo
antān
paryeṣi
vidyutā
\\
[PS
16.150.6]>
<vaiśvānaraḥ
samudraṃ
paryeti
śukro
gʰarmo
bʰrājan
tejasā
rocamānaḥ
\
nudañ
cʰatrūn
pradahan
me
sapatnān
ādityo
dyām
adʰyarukṣad
vipaścit
\\
[PS
16.150.10]>
<vi
dyotate
dyotata
ā
ca
dyotata
apsv
antar
amr̥to
gʰarma
udyan
\\
hantā
vr̥trasya
haritām
anīkam
anādʰr̥ṣṭās
tanvaḥ
sūryasya
\\
gʰarmaḥ
paścād
uta
gʰarmaḥ
purastād
ayodaṃṣṭrāya
dviṣato
'pi
dadʰmaḥ
\
vaiśvānaraḥ
śītarūre
vasānaḥ
sapatnān
me
dviṣato
hantu
sarvān
\
r̥tūn
r̥tubʰiḥ
śrapayati
brahmaṇaikavīro
gʰarmaḥ
śucānaḥ
samidʰā
samiddʰaḥ
\\
brahma
tvā
tapati
brahmaṇā
tejasā
ca
\\
[PS
16.151.5-7]>
<gʰarmaḥ
sāhasraḥ
samidʰā
samiddʰaḥ
\
asapatnāḥ
pradiśo
me
bʰavantu
\
sapatnān
sarvān
me
sūryo
hantu
vaiśvānaro
hariḥ
\\
gʰarmas
taptaḥ
pra
dahatu
bʰrātr̥vyān
dviṣato
vr̥ṣā
\
udyan
me
śukra
ādityo
vimr̥dʰo
hantu
sūryaḥ
\\
[PS
16.152.5-7]>
<brahma
jajñānam
[ŚS
4.1.1]>
<iyaṃ
pitryā
[ŚS
4.1.2]>
iti
śastravad
ardʰarcaśa
āhāvapratigaravarjam
\\
Sutra: 2
<rucir
asi
[ŚS
17.1.21]>
iti
rucitam
anumantrayate
\\
Sutra: 3
gʰarmadʰug
dohāyottiṣṭʰataḥ
<ut
tiṣṭʰatāva
paśyata
[ŚS
7.72.1]>
iti
\\
Sutra: 4
<upa
hvaye
[ŚS
7.73.7]>
iti
gʰarmadugʰām
\\
Sutra: 5
gʰarmasūktena
gʰarmaṃ
hūyamānam
\
<svāhākr̥taḥ
[ŚS
7.73.3-4]>
iti
dvābʰyāṃ
gʰarmasya
vaṣaṭkr̥te
'nuvaṣaṭkr̥te
\\
Sutra: 6
bʰakṣo
vājinavat
<śr̥taṃ
havir
madʰu
havir
aśyāma
te
gʰarma
madʰumataḥ
pitr̥mato
vājimato
br̥haspatimato
viśvadevyāvataḥ
[-]>
iti
\\
Sutra: 7
satre
hotādʰvaryur
brahmodgātānucarā
gr̥hapatiś
ca
\\
Sutra: 8
uccʰiṣṭakʰare
pavitrair
mārjayante
\\
Sutra: 9
<sūyavasāt
[ŚS
7.73.11]>
iti
triruktāyāṃ
saṃstʰitahomān
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.