TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 14
Previous part

Khanda: 4_(14) 
Sutra: 1    <gʰarmaṃ tapāmy amr̥tasya dʰārayā devebʰyo havyaṃ paridāṃ savitre \ śukraṃ devāḥ śr̥tam adantu havyam āsañ juhvānam amr̥tasya yonau \\ [PS 5.16.2]> <devānām adʰipā eti gʰarma r̥tena bʰrājann amr̥taṃ vicaṣṭe \ hiraṇyavarṇo nabʰaso deva sūryo gʰarmo bʰrājan divo antān paryeṣi vidyutā \\ [PS 16.150.6]> <vaiśvānaraḥ samudraṃ paryeti śukro gʰarmo bʰrājan tejasā rocamānaḥ \ nudañ cʰatrūn pradahan me sapatnān ādityo dyām adʰyarukṣad vipaścit \\ [PS 16.150.10]> <vi dyotate dyotata ā ca dyotata apsv antar amr̥to gʰarma udyan \\ hantā vr̥trasya haritām anīkam anādʰr̥ṣṭās tanvaḥ sūryasya \\ gʰarmaḥ paścād uta gʰarmaḥ purastād ayodaṃṣṭrāya dviṣato 'pi dadʰmaḥ \ vaiśvānaraḥ śītarūre vasānaḥ sapatnān me dviṣato hantu sarvān \ r̥tūn r̥tubʰiḥ śrapayati brahmaṇaikavīro gʰarmaḥ śucānaḥ samidʰā samiddʰaḥ \\ brahma tvā tapati brahmaṇā tejasā ca \\ [PS 16.151.5-7]> <gʰarmaḥ sāhasraḥ samidʰā samiddʰaḥ \ asapatnāḥ pradiśo me bʰavantu \ sapatnān sarvān me sūryo hantu vaiśvānaro hariḥ \\ gʰarmas taptaḥ pra dahatu bʰrātr̥vyān dviṣato vr̥ṣā \ udyan me śukra ādityo vimr̥dʰo hantu sūryaḥ \\ [PS 16.152.5-7]> <brahma jajñānam [ŚS 4.1.1]> <iyaṃ pitryā [ŚS 4.1.2]> iti śastravad ardʰarcaśa āhāvapratigaravarjam \\

Sutra: 2    
<rucir asi [ŚS 17.1.21]> iti rucitam anumantrayate \\

Sutra: 3    
gʰarmadʰug dohāyottiṣṭʰataḥ <ut tiṣṭʰatāva paśyata [ŚS 7.72.1]> iti \\

Sutra: 4    
<upa hvaye [ŚS 7.73.7]> iti gʰarmadugʰām \\

Sutra: 5    
gʰarmasūktena gʰarmaṃ hūyamānam \ <svāhākr̥taḥ [ŚS 7.73.3-4]> iti dvābʰyāṃ gʰarmasya vaṣaṭkr̥te 'nuvaṣaṭkr̥te \\

Sutra: 6    
bʰakṣo vājinavat <śr̥taṃ havir madʰu havir aśyāma te gʰarma madʰumataḥ pitr̥mato vājimato br̥haspatimato viśvadevyāvataḥ [-]> iti \\

Sutra: 7    
satre hotādʰvaryur brahmodgātānucarā gr̥hapatiś ca \\

Sutra: 8    
uccʰiṣṭakʰare pavitrair mārjayante \\

Sutra: 9    
<sūyavasāt [ŚS 7.73.11]> iti triruktāyāṃ saṃstʰitahomān \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.