TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 13
Khanda: 3_(13)
Sutra: 1
tisro
dīkṣāḥ
\
aparimitā
vā
\
dvādaśāhīnasya
\\
Sutra: 2
dīkṣānte
prāyaṇīyāyāṃ
patʰyāyāḥ
svaster
agneḥ
somasya
savitur
aditeḥ
<patʰyā
revatīḥ
[ŚS
3.4.7]>
<vedaḥ
svastiḥ
[ŚS
7.28.1]>
iti
\\
Sutra: 3
śaṃyvantā
\\
Sutra: 4
dʰrauvasya
pūrṇāhutiṃ
<yasyoruṣu
[ŚS
7.26.3]>
iti
\\
Sutra: 5
niṣkramya
somakrayaṇīṃ
prapādyamānāṃ
<divaṃ
ca
roha
[ŚS
13.1.34]>
ity
anumantrayate
\\
Sutra: 6
padābʰihomam
<iḍāyās
padam
[ŚS
3.10.6]>
iti
\\
Sutra: 7
uparavadeśe
carmaṇi
somam
<abʰi
tyam
[ŚS
7.14.1]>
iti
hiraṇyapāṇir
vicinoti
\\
Sutra: 8
<ayaṃ
sahasram
[ŚS
7.22.1]>
ity
anumantrayate
\\
Sutra: 9
krīte
kurīraṃ
nirmuṣṇāti
\\
Sutra: 10
<ud
āyuṣā
[ŚS
3.31.10]>
ity
uttiṣṭʰati
\\
Sutra: 11
prohyamāṇe
'pratiratʰaṃ
japati
\\
Sutra: 12
<dʰruvaṃ
dʰruveṇa
[ŚS
7.94.1]>
iti
rājānaṃ
rājavahanād
āsandyāṃ
nīyamānam
anumantrayate
\\
Sutra: 13
dakṣiṇenāgnim
āstʰāpita
ātitʰyāyāṃ
havir
abʰimr̥śanti
<yajñena
yajñam
[ŚS
7.5.1]>
iti
\\
Sutra: 14
vaiṣṇavaṃ
<viṣṇor
nu
kam
[ŚS
7.26.1]>
iti
\\
Sutra: 15
iḍāntā
\\
Sutra: 16
tānūnaptrapātre
pañcakr̥tvo
'vadyanty
ājyam
<āpataye
tvā
gr̥hṇāmi
paripataye
tvā
tanūnaptre
tvā
śākvarāya
tvā
śakmana
ojiṣṭʰāya
tvā
[TS
1.2.10.2,
GB
2.2.3,
etc.]>
;
iti
\\
[GB
,
G
:
avadyati]
Sutra: 17
tad
abʰimr̥śanti
\\
Sutra: 18
<anādʰr̥ṣṭam
asyanādʰr̥ṣyaṃ
devānām
ojo
'bʰiśastipā
anabʰiśastiḥ
\
anu
me
dīkṣāṃ
dīkṣāpatir
manyatām
anu
tapas
tapaspatiḥ
\
añjasā
satyam
upageṣaṃ
svite
mā
dʰāḥ
[TS
1.2.10.2,
GB
2.2.3,
etc.]>
;
iti
dīkṣāliṅgaṃ
dīkṣitaḥ
\\
Sutra: 19
adʰvaryur
āgnīdʰram
āha
<agnīt
madantyāpā3ḥ>
iti
\\
Sutra: 20
āgnīdʰro
<madanti
devīr
amr̥tā
r̥tāvr̥dʰaḥ>
iti
\\
Sutra: 21
adʰvaryus
<tābʰir
udehi>
iti
\\
Sutra: 22
āgnīdʰras
tāḥ
kuśair
udānayati
\\
Sutra: 23
tā
upaspr̥śya
somam
āpyāyayanti
<aṃśur
aṃśuṣ
ṭe
deva
somāpyāyatām
indrāyaikadʰanavide
\
ā
tubʰyam
indraḥ
pyāyatām
ā
tvam
indrāya
pyāyasva
\\
āpyāyayāsmānt
sakʰīnt
sanyā
medʰayā
prajayā
dʰanena
\
svasti
te
deva
soma
sutyām
udr̥cam
aśīya
[TS
1.2.11.1,
GB
2.2.4]>
iti
\\
Sutra: 24
punar
upaspr̥śyottānahastāḥ
prastare
nihnuvata
<eṣṭā
rāya
eṣṭā
vāmāni
preṣe
bʰagāya
r̥tamr̥tavādibʰyo
namo
dive
namaḥ
pr̥tʰivyai
[TS
1.2.11.1,
GB
2.2.4]>
iti
\\
Sutra: 25
pravargyāya
purastāddʰomān
hutvā
gārhapatyaṃ
dakṣiṇenopaviśati
\\
Sutra: 26
na
pratʰamayajñe
pravargyaṃ
kurvīta
\
kāmam
anūcānaḥ
śrotriyaḥ
\\
Sutra: 27
antardʰāyādʰvaryur
āha
<brahman
gʰarmeṇa
pracariṣyāmaḥ
[GB
2.2.6]>
iti
\\
Sutra: 28
pracarata
gʰarmam
ity
anujānāti
\\
[GB
2.2.6]
Sutra: 29
uccaiḥ
sarvam
upāṃśu
vā
\\
Sutra: 30
gʰarmaṃ
tāpyamānam
upāsīta
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.