TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 13
Previous part

Khanda: 3_(13) 
Sutra: 1    tisro dīkṣāḥ \ aparimitā \ dvādaśāhīnasya \\

Sutra: 2    
dīkṣānte prāyaṇīyāyāṃ patʰyāyāḥ svaster agneḥ somasya savitur aditeḥ <patʰyā revatīḥ [ŚS 3.4.7]> <vedaḥ svastiḥ [ŚS 7.28.1]> iti \\

Sutra: 3    
śaṃyvantā \\

Sutra: 4    
dʰrauvasya pūrṇāhutiṃ <yasyoruṣu [ŚS 7.26.3]> iti \\

Sutra: 5    
niṣkramya somakrayaṇīṃ prapādyamānāṃ <divaṃ ca roha [ŚS 13.1.34]> ity anumantrayate \\

Sutra: 6    
padābʰihomam <iḍāyās padam [ŚS 3.10.6]> iti \\

Sutra: 7    
uparavadeśe carmaṇi somam <abʰi tyam [ŚS 7.14.1]> iti hiraṇyapāṇir vicinoti \\

Sutra: 8    
<ayaṃ sahasram [ŚS 7.22.1]> ity anumantrayate \\

Sutra: 9    
krīte kurīraṃ nirmuṣṇāti \\

Sutra: 10    
<ud āyuṣā [ŚS 3.31.10]> ity uttiṣṭʰati \\

Sutra: 11    
prohyamāṇe 'pratiratʰaṃ japati \\

Sutra: 12    
<dʰruvaṃ dʰruveṇa [ŚS 7.94.1]> iti rājānaṃ rājavahanād āsandyāṃ nīyamānam anumantrayate \\

Sutra: 13    
dakṣiṇenāgnim āstʰāpita ātitʰyāyāṃ havir abʰimr̥śanti <yajñena yajñam [ŚS 7.5.1]> iti \\

Sutra: 14    
vaiṣṇavaṃ <viṣṇor nu kam [ŚS 7.26.1]> iti \\

Sutra: 15    
iḍāntā \\

Sutra: 16    
tānūnaptrapātre pañcakr̥tvo 'vadyanty ājyam <āpataye tvā gr̥hṇāmi paripataye tvā tanūnaptre tvā śākvarāya tvā śakmana ojiṣṭʰāya tvā [TS 1.2.10.2, GB 2.2.3, etc.]>; iti \\ [GB, G: avadyati]

Sutra: 17    
tad abʰimr̥śanti \\

Sutra: 18    
<anādʰr̥ṣṭam asyanādʰr̥ṣyaṃ devānām ojo 'bʰiśastipā anabʰiśastiḥ \ anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatiḥ \ añjasā satyam upageṣaṃ svite dʰāḥ [TS 1.2.10.2, GB 2.2.3, etc.]>; iti dīkṣāliṅgaṃ dīkṣitaḥ \\

Sutra: 19    
adʰvaryur āgnīdʰram āha <agnīt madantyāpā3ḥ> iti \\

Sutra: 20    
āgnīdʰro <madanti devīr amr̥tā r̥tāvr̥dʰaḥ> iti \\

Sutra: 21    
adʰvaryus <tābʰir udehi> iti \\

Sutra: 22    
āgnīdʰras tāḥ kuśair udānayati \\

Sutra: 23    
upaspr̥śya somam āpyāyayanti <aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadʰanavide \ ā tubʰyam indraḥ pyāyatām ā tvam indrāya pyāyasva \\ āpyāyayāsmānt sakʰīnt sanyā medʰayā prajayā dʰanena \ svasti te deva soma sutyām udr̥cam aśīya [TS 1.2.11.1, GB 2.2.4]> iti \\

Sutra: 24    
punar upaspr̥śyottānahastāḥ prastare nihnuvata <eṣṭā rāya eṣṭā vāmāni preṣe bʰagāya r̥tamr̥tavādibʰyo namo dive namaḥ pr̥tʰivyai [TS 1.2.11.1, GB 2.2.4]> iti \\

Sutra: 25    
pravargyāya purastāddʰomān hutvā gārhapatyaṃ dakṣiṇenopaviśati \\

Sutra: 26    
na pratʰamayajñe pravargyaṃ kurvīta \ kāmam anūcānaḥ śrotriyaḥ \\

Sutra: 27    
antardʰāyādʰvaryur āha <brahman gʰarmeṇa pracariṣyāmaḥ [GB 2.2.6]> iti \\

Sutra: 28    
pracarata gʰarmam ity anujānāti \\ [GB 2.2.6]

Sutra: 29    
uccaiḥ sarvam upāṃśu \\

Sutra: 30    
gʰarmaṃ tāpyamānam upāsīta \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.