TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 12
Khanda: 2_(12)
Sutra: 1
agnihotraṃ
ca
mā
paurṇamāsaś
ca
yajñaḥ
purastāt
pratyañcam
ubʰau
kāmaprau
bʰūtvā
kṣityā
sahāviśatām
\
vasatiś
ca
māmāvāsyaś
ca
yajñaḥ
paścāt
prāñcam
\
manaś
ca
mā
pitr̥yajñaś
ca
yajño
dakṣiṇata
udañcam
\
vāk
ca
meṣṭiś
cottarato
dakṣiṇāñcam
\
retaś
ca
mānnaṃ
ceta
ūrdʰvam
\
cakṣuś
ca
mā
paśubandʰaś
ca
yajño
'muto
'rvāñcam
iti
\\
[GB
1.3.22]
Sutra: 2
dīkṣānte
ca
vasusaṃpattaye
\\
Sutra: 3
nainaṃ
bahirvedyabʰyudiyān
nābʰyastamiyāt
\
nādʰiṣṇye
pratapet
\\
Sutra: 4
satyaṃ
vadet
\\
Sutra: 5
vratalope
<yad
asmr̥ti
[ŚS
7.106.1]>
ity
agnim
upatiṣṭʰate
\\
Sutra: 6
<satyaṃ
br̥hat
[ŚS
12.1.1]>
iti
loṣṭam
ādāya
<śuddʰā
na
āpaḥ
[ŚS
12.1.30abc]>
iti
mūtrapurīṣe
kṣārayati
\
<pavitreṇa
pr̥tʰivi
[ŚS
12.30.1d]>
iti
loṣṭenātmānam
utpunāti
\\
Sutra: 7
<ya
r̥te
cid
abʰiśriṣaḥ
[ŚS
14.2.47]>
iti
śīrṇaṃ
daṇḍādy
abʰimantrayate
\
svapneṣūktam
\
<divo
nu
mām
[ŚS
6.124.1]>
iti
ca
\\
Sutra: 8
<yad
atrāpi
madʰor
ahaṃ
niraṣṭʰaviṣam
asmr̥tam
\
agniś
ca
tat
savitā
ca
punar
me
jaṭʰare
dʰattām
[PS
20.38.6,
GB
1.2.7]>
iti
jāmbīlaskandana
ātmānam
anumantrayate
\\
Sutra: 9
<yad
atrāpi
rasasya
me
parā
papātāsmr̥tam
\
tad
ihopahvayāmahe
tan
ma
ā
pyāyatāṃ
punaḥ
[PS
20.27.8,
GB
1.2.7]>
iti
retasaḥ
\\
Sutra: 10
<paro
'pehi
[ŚS
5.7.7]>
ity
aśastaśaṃsane
\\
Sutra: 11
<aśmanvatī
[ŚS
12.2.26]>
ity
apāṃ
taraṇe
\\
Sutra: 12
<apaḥ
samudrāt
[ŚS
4.27.4]>
ity
anāccʰāditābʰivarṣaṇe
\\
Sutra: 13
<ava
jyām
iva
[ŚS
6.42.1]>
iti
krodʰe
\\
Sutra: 14
r̥tumatīṃ
jāyāṃ
sārūpavatsaṃ
śrapayitvābʰigʰāryodvāsyoddʰr̥tyābʰihiṃkr̥tya
garbʰavedanapuṃsavanaiḥ
saṃpātavantaṃ
parām
eva
prāśayet
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.