TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 12
Previous part

Khanda: 2_(12) 
Sutra: 1    agnihotraṃ ca paurṇamāsaś ca yajñaḥ purastāt pratyañcam ubʰau kāmaprau bʰūtvā kṣityā sahāviśatām \ vasatiś ca māmāvāsyaś ca yajñaḥ paścāt prāñcam \ manaś ca pitr̥yajñaś ca yajño dakṣiṇata udañcam \ vāk ca meṣṭiś cottarato dakṣiṇāñcam \ retaś ca mānnaṃ ceta ūrdʰvam \ cakṣuś ca paśubandʰaś ca yajño 'muto 'rvāñcam iti \\ [GB 1.3.22]

Sutra: 2    
dīkṣānte ca vasusaṃpattaye \\

Sutra: 3    
nainaṃ bahirvedyabʰyudiyān nābʰyastamiyāt \ nādʰiṣṇye pratapet \\

Sutra: 4    
satyaṃ vadet \\

Sutra: 5    
vratalope <yad asmr̥ti [ŚS 7.106.1]> ity agnim upatiṣṭʰate \\

Sutra: 6    
<satyaṃ br̥hat [ŚS 12.1.1]> iti loṣṭam ādāya <śuddʰā na āpaḥ [ŚS 12.1.30abc]> iti mūtrapurīṣe kṣārayati \ <pavitreṇa pr̥tʰivi [ŚS 12.30.1d]> iti loṣṭenātmānam utpunāti \\

Sutra: 7    
<ya r̥te cid abʰiśriṣaḥ [ŚS 14.2.47]> iti śīrṇaṃ daṇḍādy abʰimantrayate \ svapneṣūktam \ <divo nu mām [ŚS 6.124.1]> iti ca \\

Sutra: 8    
<yad atrāpi madʰor ahaṃ niraṣṭʰaviṣam asmr̥tam \ agniś ca tat savitā ca punar me jaṭʰare dʰattām [PS 20.38.6, GB 1.2.7]> iti jāmbīlaskandana ātmānam anumantrayate \\

Sutra: 9    
<yad atrāpi rasasya me parā papātāsmr̥tam \ tad ihopahvayāmahe tan ma ā pyāyatāṃ punaḥ [PS 20.27.8, GB 1.2.7]> iti retasaḥ \\

Sutra: 10    
<paro 'pehi [ŚS 5.7.7]> ity aśastaśaṃsane \\

Sutra: 11    
<aśmanvatī [ŚS 12.2.26]> ity apāṃ taraṇe \\

Sutra: 12    
<apaḥ samudrāt [ŚS 4.27.4]> ity anāccʰāditābʰivarṣaṇe \\

Sutra: 13    
<ava jyām iva [ŚS 6.42.1]> iti krodʰe \\

Sutra: 14    
r̥tumatīṃ jāyāṃ sārūpavatsaṃ śrapayitvābʰigʰāryodvāsyoddʰr̥tyābʰihiṃkr̥tya garbʰavedanapuṃsavanaiḥ saṃpātavantaṃ parām eva prāśayet \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.