TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 11
Adhyaya: 3
Khanda: 1_(11)
Sutra: 1
somena
yakṣyamāṇa
<aindrāgnam
usram
ālabʰeta
yasya
pitā
pitāmahaḥ
somaṃ
na
pibet
[GB
2.1.16]>
\\
Sutra: 2
r̥tvijo
vr̥ṇīte
\
atʰarvāṅgirovidaṃ
brahmāṇam
\
sāmavidam
udgātāram
\
r̥gvidaṃ
hotāram
\
yajurvidam
adʰvaryum
\\
Sutra: 3
brāhmaṇāccʰaṃsī
potāgnīdʰra
iti
brahmaṇo
'nucarāḥ
sadasyaś
ca
\
prastotā
pratihartā
subrahmaṇya
ity
udgātuḥ
\
maitrāvaruṇo
'ccʰāvāko
grāvastud
iti
hotuḥ
\
pratiprastʰātā
neṣṭonnetety
adʰvaryoḥ
\\
Sutra: 4
vasantādiṣu
yatʰāvarṇam
\
devayajanam
ity
uktam
\\
Sutra: 5
<yasya
śvabʰra
ūrmo
vr̥kṣaḥ
parvato
nadī
pantʰā
vā
purastāt
syāt
\
na
devayajanamātraṃ
purastāt
paryavaśiṣyet
[GB
1.2.14]>
\\
Sutra: 6
somarūpāṇy
anudʰyāyet
\\
Sutra: 7
dīkṣaṇīyāyām
āgnāvaiṣṇavam
\\
Sutra: 8
patnīsaṃyājāntā
\\
Sutra: 9
dīkṣitaḥ
<abʰyañjanam
[ŚS
6.124.3]
>
ity
abʰyajyamāno
japati
\\
Sutra: 10
<punantu
mā
[ŚS
6.19.1]>
iti
pāvyamānaḥ
\\
Sutra: 11
<sutrāmāṇam
[ŚS
7.6.3]>
iti
kr̥ṣṇājinam
upaveśitaḥ
\\
Sutra: 12
dīkṣitāvedanāt
kāmaṃ
caranti
\\
Sutra: 13
astam
ite
vāgvisarjanād
<astaṃyate
namaḥ
[ŚS
17.1.23]>
iti
namaskr̥tya
<nakṣatrāṇāṃ
mā
saṃkāśaś
ca
pratīkāśaś
cāvatām
[cf
.
KauśS
82.11]>
iti
nakṣatrāṇy
upatiṣṭʰate
\\
Sutra: 14
dakṣiṇenāgniṃ
kaśipvityādi
vīkṣaṇāntam
\\
Sutra: 15
<punaḥ
prāṇaḥ
[ŚS
6.53.2]>
iti
mantroktāny
abʰimantrayate
\\
Sutra: 16
<ādityasya
mā
saṃkāśaḥ
[-,
ūha
of
11.13]>
\
<udyate
namaḥ
[ŚS
17.1.22]>
ity
ādityam
upatiṣṭʰate
\\
Sutra: 17
vratāni
\\
Sutra: 18
apratyuttʰāyikaḥ
\
anabʰivādukaḥ
\\
Sutra: 19
na
nāma
gr̥hṇāti
\
vicakṣaṇottaraṃ
brāhmaṇasya
canasitottaraṃ
prājāpatyasya
\\
Sutra: 20
na
dānahomapākādʰyayanāni
\
na
vasūni
\\
Sutra: 21
kr̥ṣṇājinaṃ
vasīta
\\
Sutra: 22
kurīraṃ
dʰārayet
\\
Sutra: 23
muṣṭī
kuryāt
\\
Sutra: 24
aṅguṣṭʰaprabʰr̥tayas
tisra
uccʰrayet
\\
Sutra: 25
mr̥gaśr̥ṅgaṃ
gr̥hṇīyāt
\
tena
kaṣeta
\\
Sutra: 26
yasya
vāg
vāyatā
syān
muṣṭī
vāvasr̥ṣṭau
sa
etāni
japet
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.