TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 11
Previous part

Adhyaya: 3 
Khanda: 1_(11) 
Sutra: 1    somena yakṣyamāṇa <aindrāgnam usram ālabʰeta yasya pitā pitāmahaḥ somaṃ na pibet [GB 2.1.16]> \\

Sutra: 2    
r̥tvijo vr̥ṇīte \ atʰarvāṅgirovidaṃ brahmāṇam \ sāmavidam udgātāram \ r̥gvidaṃ hotāram \ yajurvidam adʰvaryum \\

Sutra: 3    
brāhmaṇāccʰaṃsī potāgnīdʰra iti brahmaṇo 'nucarāḥ sadasyaś ca \ prastotā pratihartā subrahmaṇya ity udgātuḥ \ maitrāvaruṇo 'ccʰāvāko grāvastud iti hotuḥ \ pratiprastʰātā neṣṭonnetety adʰvaryoḥ \\

Sutra: 4    
vasantādiṣu yatʰāvarṇam \ devayajanam ity uktam \\

Sutra: 5    
<yasya śvabʰra ūrmo vr̥kṣaḥ parvato nadī pantʰā purastāt syāt \ na devayajanamātraṃ purastāt paryavaśiṣyet [GB 1.2.14]> \\

Sutra: 6    
somarūpāṇy anudʰyāyet \\

Sutra: 7    
dīkṣaṇīyāyām āgnāvaiṣṇavam \\

Sutra: 8    
patnīsaṃyājāntā \\

Sutra: 9    
dīkṣitaḥ <abʰyañjanam [ŚS 6.124.3] > ity abʰyajyamāno japati \\

Sutra: 10    
<punantu [ŚS 6.19.1]> iti pāvyamānaḥ \\

Sutra: 11    
<sutrāmāṇam [ŚS 7.6.3]> iti kr̥ṣṇājinam upaveśitaḥ \\

Sutra: 12    
dīkṣitāvedanāt kāmaṃ caranti \\

Sutra: 13    
astam ite vāgvisarjanād <astaṃyate namaḥ [ŚS 17.1.23]> iti namaskr̥tya <nakṣatrāṇāṃ saṃkāśaś ca pratīkāśaś cāvatām [cf. KauśS 82.11]> iti nakṣatrāṇy upatiṣṭʰate \\

Sutra: 14    
dakṣiṇenāgniṃ kaśipvityādi vīkṣaṇāntam \\

Sutra: 15    
<punaḥ prāṇaḥ [ŚS 6.53.2]> iti mantroktāny abʰimantrayate \\

Sutra: 16    
<ādityasya saṃkāśaḥ [-, ūha of 11.13]> \ <udyate namaḥ [ŚS 17.1.22]> ity ādityam upatiṣṭʰate \\

Sutra: 17    
vratāni \\

Sutra: 18    
apratyuttʰāyikaḥ \ anabʰivādukaḥ \\

Sutra: 19    
na nāma gr̥hṇāti \ vicakṣaṇottaraṃ brāhmaṇasya canasitottaraṃ prājāpatyasya \\

Sutra: 20    
na dānahomapākādʰyayanāni \ na vasūni \\

Sutra: 21    
kr̥ṣṇājinaṃ vasīta \\

Sutra: 22    
kurīraṃ dʰārayet \\

Sutra: 23    
muṣṭī kuryāt \\

Sutra: 24    
aṅguṣṭʰaprabʰr̥tayas tisra uccʰrayet \\

Sutra: 25    
mr̥gaśr̥ṅgaṃ gr̥hṇīyāt \ tena kaṣeta \\

Sutra: 26    
yasya vāg vāyatā syān muṣṭī vāvasr̥ṣṭau sa etāni japet \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.