TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 10
Khanda: 6_(10)
Sutra: 1
atʰa
paśau
vaiṣṇavaṃ
pūrṇahomam
<uru
viṣṇo
[ŚS
7.26.3c
;
PS
20.7.7]>
iti
\\
Sutra: 2
<arātīyoḥ
[ŚS
10.6.1]>
iti
yūpaṃ
vr̥ścyamānam
anumantrayate
\\
Sutra: 3
<yat
tvā
śikvaḥ
[ŚS
10.6.3]>
iti
prakṣālyamānam
\\
Sutra: 4
<añjate
vyañjate
[ŚS
18.3.18]>
ity
abʰyajyamānam
\\
Sutra: 5
<svāktaṃ
me
[ŚS
7.30]>
ity
ājyamānam
\
gandʰapravādābʰir
anulipyamānam
\\
Sutra: 6
<yat
te
vāsaḥ
[ŚS
8.2.16]>
iti
paridʰāpyamānam
\\
Sutra: 7
<vanaspate
stīrṇam
[ŚS
12.3.33]>
iti
barhiṣy
āsādyamānam
\\
Sutra: 8
<vanaspatiḥ
saha
[ŚS
12.3.15]>
<yasyāṃ
sadaḥ
[ŚS
12.1.38]>
ity
uccʰrīyamāṇam
\\
Sutra: n.8
note
pratīka
splitting
compound
sadohavirdʰāne
.
Sutra: 9
<dʰartā
dʰriyasva
[ŚS
12.3.35]>
iti
pādenāvaṭe
nidʰīyamānam
\\
Sutra: 10
<viṣṇoḥ
karmāṇi
[ŚS
7.26.6-7]>
iti
dvābʰyām
uccʰritam
\\
Sutra: 11
<samiddʰo
adya
[ŚS
5.12.1]>
iti
prayājān
\\
Sutra: 12
nārāśaṃsināṃ
<devo
deveṣu
[ŚS
5.27.2-3]
>
iti
dvitīyam
\\
Sutra: 13
<ūrdʰvā
asya
[ŚS
5.27]>
itīṣṭakāpaśau
\\
Sutra: 14
<ānayaitam
[ŚS
9.5.1]
>
ityādyāñjanāntam
\\
Sutra: 15
<indrāya
bʰāgam
[ŚS
9.5.2]>
iti
yatʰādevatam
\\
Sutra: 16
<ya
īśe
[ŚS
2.34.1]>
iti
pramucyamānam
anumantrayate
\\
Sutra: 17
nīyamāne
pramucyamānahomāñ
juhuyāt
<pramucyamāno
bʰuvanasya
gopa
paśur
no
atra
prati
bʰāgam
etu
\
agnir
yajñaṃ
trivr̥taṃ
saptatantuṃ
devo
devebʰyo
havyaṃ
vahatu
prajānan
\\
yau
te
daṃṣṭrau
ropayiṣṇū
jihmāyete
dakṣiṇā
saṃ
ca
paśyataḥ
\
anāṣṭraṃ
naḥ
pitaras
tat
kr̥ṇota
yūpe
baddʰaṃ
pramumucimā
yadannam
\\
ahrastas
tvam
abʰijuṣṭaḥ
parehīndrasya
goṣṭʰam
api
dʰāva
vidvān
\
dʰīrāsas
tvā
kavayaḥ
saṃmr̥jantv
iṣam
ūrjaṃ
yajamānāya
dattvā
[PS
5.28.1-3]>
iti
\\
Sutra: 18
śāsyamāne
pradakṣiṇam
āvartante
\\
Sutra: 19
vapāyāḥ
<jātavedo
vapayā
[sakala
at
KauśS
45.11,
cf
.
TS
3.1.4.4]>
iti
\
śaṃbʰumayobʰubʰyāṃ
cātvāle
marjayanti
\\
Sutra: 20
aindrāgnaṃ
purodāśam
āvadānikaṃ
ca
\\
Sutra: 21
saṃpreṣita
āgnīdʰraḥ
śāmitrād
aupayajān
aṅgārān
hotuḥ
purastān
nirvapati
\\
Sutra: 22
hr̥dayaśūla
upamite
<apsu
te
rājan
[ŚS
7.83.1]>
iti
japanti
\\
Sutra: 23
aindrāgneneṣṭvā
kāmyaḥ
paśuḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.