TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 10
Previous part

Khanda: 6_(10) 
Sutra: 1    atʰa paśau vaiṣṇavaṃ pūrṇahomam <uru viṣṇo [ŚS 7.26.3c; PS 20.7.7]> iti \\

Sutra: 2    
<arātīyoḥ [ŚS 10.6.1]> iti yūpaṃ vr̥ścyamānam anumantrayate \\

Sutra: 3    
<yat tvā śikvaḥ [ŚS 10.6.3]> iti prakṣālyamānam \\

Sutra: 4    
<añjate vyañjate [ŚS 18.3.18]> ity abʰyajyamānam \\

Sutra: 5    
<svāktaṃ me [ŚS 7.30]> ity ājyamānam \ gandʰapravādābʰir anulipyamānam \\

Sutra: 6    
<yat te vāsaḥ [ŚS 8.2.16]> iti paridʰāpyamānam \\

Sutra: 7    
<vanaspate stīrṇam [ŚS 12.3.33]> iti barhiṣy āsādyamānam \\

Sutra: 8    
<vanaspatiḥ saha [ŚS 12.3.15]> <yasyāṃ sadaḥ [ŚS 12.1.38]> ity uccʰrīyamāṇam \\
Sutra: n.8    
note pratīka splitting compound sadohavirdʰāne.

Sutra: 9    
<dʰartā dʰriyasva [ŚS 12.3.35]> iti pādenāvaṭe nidʰīyamānam \\

Sutra: 10    
<viṣṇoḥ karmāṇi [ŚS 7.26.6-7]> iti dvābʰyām uccʰritam \\

Sutra: 11    
<samiddʰo adya [ŚS 5.12.1]> iti prayājān \\

Sutra: 12    
nārāśaṃsināṃ <devo deveṣu [ŚS 5.27.2-3] > iti dvitīyam \\

Sutra: 13    
<ūrdʰvā asya [ŚS 5.27]> itīṣṭakāpaśau \\

Sutra: 14    
<ānayaitam [ŚS 9.5.1] > ityādyāñjanāntam \\

Sutra: 15    
<indrāya bʰāgam [ŚS 9.5.2]> iti yatʰādevatam \\

Sutra: 16    
<ya īśe [ŚS 2.34.1]> iti pramucyamānam anumantrayate \\

Sutra: 17    
nīyamāne pramucyamānahomāñ juhuyāt <pramucyamāno bʰuvanasya gopa paśur no atra prati bʰāgam etu \ agnir yajñaṃ trivr̥taṃ saptatantuṃ devo devebʰyo havyaṃ vahatu prajānan \\ yau te daṃṣṭrau ropayiṣṇū jihmāyete dakṣiṇā saṃ ca paśyataḥ \ anāṣṭraṃ naḥ pitaras tat kr̥ṇota yūpe baddʰaṃ pramumucimā yadannam \\ ahrastas tvam abʰijuṣṭaḥ parehīndrasya goṣṭʰam api dʰāva vidvān \ dʰīrāsas tvā kavayaḥ saṃmr̥jantv iṣam ūrjaṃ yajamānāya dattvā [PS 5.28.1-3]> iti \\

Sutra: 18    
śāsyamāne pradakṣiṇam āvartante \\

Sutra: 19    
vapāyāḥ <jātavedo vapayā [sakala at KauśS 45.11, cf. TS 3.1.4.4]> iti \ śaṃbʰumayobʰubʰyāṃ cātvāle marjayanti \\

Sutra: 20    
aindrāgnaṃ purodāśam āvadānikaṃ ca \\

Sutra: 21    
saṃpreṣita āgnīdʰraḥ śāmitrād aupayajān aṅgārān hotuḥ purastān nirvapati \\

Sutra: 22    
hr̥dayaśūla upamite <apsu te rājan [ŚS 7.83.1]> iti japanti \\

Sutra: 23    
aindrāgneneṣṭvā kāmyaḥ paśuḥ \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.