TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 9
Khanda: 5_(9)
Sutra: 1
kārttikyāṃ
sākamedʰāḥ
\\
Sutra: 2
pūrvedyur
iṣṭyām
agner
anīkavato
<acikradat
[ŚS
3.3.1]>
iti
\
madʰyaṃdine
sāṃtapanānāṃ
marutāṃ
<sāṃtapanā
idam
[ŚS
7.77.1]>
iti
\
sāyaṃ
gr̥hamedʰināṃ
<tigmam
anīkam
[ŚS
4.27.7]>
iti
\\
Sutra: 3
ājyabʰāgād
īḍāntā
\\
Sutra: 4
śvo
bʰūte
pūrṇadarvyaṃ
<pūrṇā
darve
[ŚS
3.10.7]>
iti
\\
[G
:
pūrṇadarvaṃ]
Sutra: 5
krīḍināṃ
marutāṃ
<kr̥ṣṇaṃ
niyānam
[ŚS
6.22.1]>
iti
\\
Sutra: 6
māhendryāṃ
ṣaḍ
aindrāgnāntān
\\
Sutra: 7
māhendraṃ
vaiśvakarmaṇaṃ
<ye
bʰakṣayantaḥ
[ŚS
2.35.1]>
iti
\\
Sutra: 8
pitryāyām
ājyabʰāgāntaṃ
daivāvr̥t
\
<somāya
pitr̥mate
\
pitr̥bʰyaḥ
somavaḍbʰyaḥ
[ŚS
18.4.72-73]>
vā
<barhiṣadaḥ
pitaraḥ
[ŚS
18.1.51]>
<upahūtā
naḥ
pitaraḥ
[ŚS
18.3.45]>
<agniṣvāttāḥ
pitaraḥ
[ŚS
18.3.44]>
<agnaye
kavyavāhanāya
[ŚS
18.4.71]>
iti
\\
Sutra: 9
purastāddʰomān
dakṣiṇāgner
atipraṇīte
juhoti
\\
Sutra: 10
dakṣiṇenāgnim
atikramya
pratyaṅṅ
upaviśati
\
uttareṇa
yajamāna
āgnīdʰraś
ca
\\
Sutra: 11
<astu
svadʰā>
iti
pratyāśrāvayat
\\
Sutra: 12
tad
api
ślokau
vadataḥ
<pitryāyāṃ
prāṅmukʰo
brahmā
hutvā
homān
purogamān
\
gatvā
tu
dakṣiṇenāgneḥ
pratyaṅṅ
āsīta
karmaṇi
\\
āgnīdʰro
yajamānaś
cottareṇa
tu
tāv
ubʰau
astu
svadʰeti
vaktavyaṃ
pratyāśrāvaṇam
atra
tu>
iti
\\
[G
:
āsīda]
Sutra: 13
iḍām
avajigʰrati
\\
Sutra: 14
pariṣikte
daivāvr̥t
\
śaṃyvantā
\\
Sutra: 14
vimitān
niṣkrāmanto
japanti
<ayā
viṣṭʰā
[ŚS
7.3.1]>
iti
\\
Sutra: 16
prāñco
'bʰyutkramya
<ud
asya
ketavaḥ
[ŚS
13.2.1]>
ity
ādityam
upatiṣṭʰante
\\
Sutra: 17
dakṣiṇāñco
<divaṃ
pr̥tʰivīm
[ŚS
3.21.7]>
ity
agnīn
\\
Sutra: 18
atʰodañcaś
catuṣpatʰe
traiyambakaṃ
<yo
agnau
[ŚS
7.78.1]>
iti
\\
Sutra: 19
yajamānāryajanāḥ
savyahastapuroḍāśā
dakṣiṇān
ūrūn
āgʰnānās
triḥ
prasavyam
agnim
anupariyanti
<tryambakaṃ
yajāmahe
sugandʰiṃ
puṣṭivardʰanam
\
urvārukam
iva
bandʰanān
mr̥tyor
mukṣīya
māmr̥tāt
[.RV
7.59.12]>
iti
\\
Sutra: 20
dakṣiṇahastapuroḍāśāḥ
pradakṣiṇam
\\
Sutra: 21
mūtayoḥ
pramuktayor
<yo
naḥ
svaḥ
[ŚS
1.19.3]>
iti
japati
\\
Sutra: 22
dakṣiṇāvr̥ta
āvrajanti
\\
Sutra: 23
atʰādityeṣṭiḥ
\\
Sutra: 24
pʰālgunyāṃ
śunāsīryam
\\
Sutra: 25
punaḥprayoge
pūrvedyuḥ
\\
Sutra: 26
pauṣṇāntān
pañca
\\
Sutra: 27
vāyavyaṃ
śunāsīryaṃ
sauryam
<ekayā
ca
[ŚS
7.4.1]>
<śunāsīreha
[ŚS
3.17.7]>
<sūryaś
cakṣuṣām
[ŚS
5.24.9]>
iti
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.