TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 9
Previous part

Khanda: 5_(9) 
Sutra: 1    kārttikyāṃ sākamedʰāḥ \\

Sutra: 2    
pūrvedyur iṣṭyām agner anīkavato <acikradat [ŚS 3.3.1]> iti \ madʰyaṃdine sāṃtapanānāṃ marutāṃ <sāṃtapanā idam [ŚS 7.77.1]> iti \ sāyaṃ gr̥hamedʰināṃ <tigmam anīkam [ŚS 4.27.7]> iti \\

Sutra: 3    
ājyabʰāgād īḍāntā \\

Sutra: 4    
śvo bʰūte pūrṇadarvyaṃ <pūrṇā darve [ŚS 3.10.7]> iti \\ [G: pūrṇadarvaṃ]

Sutra: 5    
krīḍināṃ marutāṃ <kr̥ṣṇaṃ niyānam [ŚS 6.22.1]> iti \\

Sutra: 6    
māhendryāṃ ṣaḍ aindrāgnāntān \\

Sutra: 7    
māhendraṃ vaiśvakarmaṇaṃ <ye bʰakṣayantaḥ [ŚS 2.35.1]> iti \\

Sutra: 8    
pitryāyām ājyabʰāgāntaṃ daivāvr̥t \ <somāya pitr̥mate \ pitr̥bʰyaḥ somavaḍbʰyaḥ [ŚS 18.4.72-73]> <barhiṣadaḥ pitaraḥ [ŚS 18.1.51]> <upahūtā naḥ pitaraḥ [ŚS 18.3.45]> <agniṣvāttāḥ pitaraḥ [ŚS 18.3.44]> <agnaye kavyavāhanāya [ŚS 18.4.71]> iti \\

Sutra: 9    
purastāddʰomān dakṣiṇāgner atipraṇīte juhoti \\

Sutra: 10    
dakṣiṇenāgnim atikramya pratyaṅṅ upaviśati \ uttareṇa yajamāna āgnīdʰraś ca \\

Sutra: 11    
<astu svadʰā> iti pratyāśrāvayat \\

Sutra: 12    
tad api ślokau vadataḥ <pitryāyāṃ prāṅmukʰo brahmā hutvā homān purogamān \ gatvā tu dakṣiṇenāgneḥ pratyaṅṅ āsīta karmaṇi \\ āgnīdʰro yajamānaś cottareṇa tu tāv ubʰau astu svadʰeti vaktavyaṃ pratyāśrāvaṇam atra tu> iti \\ [G: āsīda]

Sutra: 13    
iḍām avajigʰrati \\

Sutra: 14    
pariṣikte daivāvr̥t \ śaṃyvantā \\

Sutra: 14    
vimitān niṣkrāmanto japanti <ayā viṣṭʰā [ŚS 7.3.1]> iti \\

Sutra: 16    
prāñco 'bʰyutkramya <ud asya ketavaḥ [ŚS 13.2.1]> ity ādityam upatiṣṭʰante \\

Sutra: 17    
dakṣiṇāñco <divaṃ pr̥tʰivīm [ŚS 3.21.7]> ity agnīn \\

Sutra: 18    
atʰodañcaś catuṣpatʰe traiyambakaṃ <yo agnau [ŚS 7.78.1]> iti \\

Sutra: 19    
yajamānāryajanāḥ savyahastapuroḍāśā dakṣiṇān ūrūn āgʰnānās triḥ prasavyam agnim anupariyanti <tryambakaṃ yajāmahe sugandʰiṃ puṣṭivardʰanam \ urvārukam iva bandʰanān mr̥tyor mukṣīya māmr̥tāt [.RV 7.59.12]> iti \\

Sutra: 20    
dakṣiṇahastapuroḍāśāḥ pradakṣiṇam \\

Sutra: 21    
mūtayoḥ pramuktayor <yo naḥ svaḥ [ŚS 1.19.3]> iti japati \\

Sutra: 22    
dakṣiṇāvr̥ta āvrajanti \\

Sutra: 23    
atʰādityeṣṭiḥ \\

Sutra: 24    
pʰālgunyāṃ śunāsīryam \\

Sutra: 25    
punaḥprayoge pūrvedyuḥ \\

Sutra: 26    
pauṣṇāntān pañca \\

Sutra: 27    
vāyavyaṃ śunāsīryaṃ sauryam <ekayā ca [ŚS 7.4.1]> <śunāsīreha [ŚS 3.17.7]> <sūryaś cakṣuṣām [ŚS 5.24.9]> iti \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.