TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 8
Previous part

Khanda: 4_(8) 
Sutra: 1    trayodaśyām āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped darśapūrṇamāsāv āripsamāno <agnāviṣṇū [ŚS 7.29.1]> iti \\

Sutra: 2    
pūrvaṃ paurṇamāsam ārabʰamāṇaḥ sarasvatyai ca caruṃ sarasvate dvādaśakapālaṃ <sarasvati vrateṣu [ŚS 7.68.1]> <yasya vratam [ŚS 7.40.1]> iti \\

Sutra: 3    
ādʰānād vr̥ddʰiś ced arvāk saṃvatsarād rohiṇyām utsr̥jyāgnihotraṃ punarvasvoḥ punar ādadʰītoṃ bʰūr bʰuvaḥ svar janad om iti \\

Sutra: 4    
oṣadʰīṣu pakvāsv āgrayaṇeṣṭiḥ \\

Sutra: 5    
<idāvatsarāya [ŚS 6.55.3]> iti purastāddʰomasaṃstʰitahomeṣv āvapeta \\

Sutra: 6    
<agna indra [ŚS 7.110.1]> ity āgnendram \ aindrāgnaṃ ca <indrāgnī asmān [sakala at KauśS 5.2, ŚS 10.1.21cd + RV 1.93.3cd]> iti \\

Sutra: 7    
<yad vidvāṃsaḥ [ŚS 6.115.1]> <dvāvāpr̥tʰivī upaśrutyā [ŚS 2.16.1]> <somo vīrudʰām [ŚS 5.24.7]> iti vaiśvadevadyāvāpr̥tʰivīyasaumyān \\

Sutra: 8    
pʰālgunyāṃ paurṇamāsyāṃ cāturmāsyāni prayuñjīta \\

Sutra: 9    
pūrvedyur vaiśvānarapārjanyeṣṭir <agne vaiśvānara [ŚS 2.16.4]> <abʰi kranda stanaya [ŚS 4.15.6]> iti \\

Sutra: 10    
vaiśvadeve nirmatʰyaṃ prahr̥taṃ <bʰavataṃ naḥ samanasau [sakala at KauśS 108.2, cf. VSM 5.3 etc.]>; ity anumantrayate \\

Sutra: 11    
<agnāv agniḥ [ŚS 4.39.9]> iti homam \\

Sutra: 12    
evaṃ nirmantʰanam \\

Sutra: 13    
āgneyaṃ saumyaṃ sāvitraṃ sārasvataṃ pauṣṇaṃ mārutaṃ vaiśvadevaṃ dyāvāpr̥tʰivīyam <agnir vanaspatīnām [ŚS 5.24.2]> <somo vīrudʰām [ŚS 5.24.7]> <savitā prasavānām [ŚS 5.24.1]> <sarasvati vrateṣu [ŚS 7.68.1]> <prapatʰe patʰām [ŚS 7.9.1]> <marutaḥ parvatānām [ŚS 5.24.6]> <viśve devā mama [ŚS 9.2.7]> <dyāvāpr̥tʰivī dātr̥̄ṇām [ŚS 5.24.3]> iti \\

Sutra: 14    
vājinasya <arvācīnaṃ vasuvidam [ŚS 3.16.6cd]> iti \\

Sutra: 15    
tasya prāṇabʰakṣān bʰakṣayanti hotradʰvaryubrahmāgnīdʰrāḥ \ pratyakṣaṃ yajamānaḥ \ mitʰaḥ samupahūya \\

Sutra: 16    
<yan me retaḥ prasicyate yad me apagaccʰati yad jāyate punas tena śivam āviśa \ tena vājinaṃ kr̥ṇu tena suprajasaṃ kr̥ṇu tasya te vājipītasyopahūto bʰakṣayāmi \\ [cf. BaudʰŚS 5.4:132.6 etc.]>; iti prakr̥tiḥ \\ [G: prasidʰyati]

Sutra: 17    
āṣāḍʰyāṃ varuṇapragʰāseṣv agnyoḥ praṇīyamānayor <agne prehi [ŚS 4.15.5]> iti japann eti \\

Sutra: 18    
dakṣiṇam agnim upaviśati \\

Sutra: 19    
purastād ativrajyottare 'gnau hutvā dakṣiṇe juhoti \\

Sutra: 20    
aticāraṃ pr̥ṣṭāṃ patnīm <idam āpaḥ pra vahata [ŚS 7.89.3]> iti mārjayanti \\

Sutra: 21    
pauṣṇāntān pañca \\

Sutra: 22    
aindrāgnaṃ vāruṇaṃ mārutaṃ kāyaṃ <varuṇo 'pāṃ [ŚS 5.24.4]> <ya ātmadāḥ [ŚS 4.2.1]> iti \\

Sutra: 23    
avabʰr̥tʰaḥ somāt \\ antareṇa vedī viṣṇukramāḥ \\ [G: avabʰr̥tʰasomād antareṇa ...]

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.