TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 8
Khanda: 4_(8)
Sutra: 1
trayodaśyām
āgnāvaiṣṇavam
ekādaśakapālaṃ
nirvaped
darśapūrṇamāsāv
āripsamāno
<agnāviṣṇū
[ŚS
7.29.1]>
iti
\\
Sutra: 2
pūrvaṃ
paurṇamāsam
ārabʰamāṇaḥ
sarasvatyai
ca
caruṃ
sarasvate
dvādaśakapālaṃ
<sarasvati
vrateṣu
[ŚS
7.68.1]>
<yasya
vratam
[ŚS
7.40.1]>
iti
\\
Sutra: 3
ādʰānād
vr̥ddʰiś
ced
arvāk
saṃvatsarād
rohiṇyām
utsr̥jyāgnihotraṃ
punarvasvoḥ
punar
ādadʰītoṃ
bʰūr
bʰuvaḥ
svar
janad
om
iti
\\
Sutra: 4
oṣadʰīṣu
pakvāsv
āgrayaṇeṣṭiḥ
\\
Sutra: 5
<idāvatsarāya
[ŚS
6.55.3]>
iti
purastāddʰomasaṃstʰitahomeṣv
āvapeta
\\
Sutra: 6
<agna
indra
[ŚS
7.110.1]>
ity
āgnendram
\
aindrāgnaṃ
ca
<indrāgnī
asmān
[sakala
at
KauśS
5.2,
ŚS
10.1.21cd
+
RV
1.93.3cd]>
iti
\\
Sutra: 7
<yad
vidvāṃsaḥ
[ŚS
6.115.1]>
<dvāvāpr̥tʰivī
upaśrutyā
[ŚS
2.16.1]>
<somo
vīrudʰām
[ŚS
5.24.7]>
iti
vaiśvadevadyāvāpr̥tʰivīyasaumyān
\\
Sutra: 8
pʰālgunyāṃ
paurṇamāsyāṃ
cāturmāsyāni
prayuñjīta
\\
Sutra: 9
pūrvedyur
vaiśvānarapārjanyeṣṭir
vā
<agne
vaiśvānara
[ŚS
2.16.4]>
<abʰi
kranda
stanaya
[ŚS
4.15.6]>
iti
\\
Sutra: 10
vaiśvadeve
nirmatʰyaṃ
prahr̥taṃ
<bʰavataṃ
naḥ
samanasau
[sakala
at
KauśS
108.2,
cf
.
VSM
5.3
etc.]>
;
ity
anumantrayate
\\
Sutra: 11
<agnāv
agniḥ
[ŚS
4.39.9]>
iti
homam
\\
Sutra: 12
evaṃ
nirmantʰanam
\\
Sutra: 13
āgneyaṃ
saumyaṃ
sāvitraṃ
sārasvataṃ
pauṣṇaṃ
mārutaṃ
vaiśvadevaṃ
dyāvāpr̥tʰivīyam
<agnir
vanaspatīnām
[ŚS
5.24.2]>
<somo
vīrudʰām
[ŚS
5.24.7]>
<savitā
prasavānām
[ŚS
5.24.1]>
<sarasvati
vrateṣu
[ŚS
7.68.1]>
<prapatʰe
patʰām
[ŚS
7.9.1]>
<marutaḥ
parvatānām
[ŚS
5.24.6]>
<viśve
devā
mama
[ŚS
9.2.7]>
<dyāvāpr̥tʰivī
dātr̥̄ṇām
[ŚS
5.24.3]>
iti
\\
Sutra: 14
vājinasya
<arvācīnaṃ
vasuvidam
[ŚS
3.16.6cd]>
iti
\\
Sutra: 15
tasya
prāṇabʰakṣān
bʰakṣayanti
hotradʰvaryubrahmāgnīdʰrāḥ
\
pratyakṣaṃ
yajamānaḥ
\
mitʰaḥ
samupahūya
\\
Sutra: 16
<yan
me
retaḥ
prasicyate
yad
vā
me
apagaccʰati
yad
vā
jāyate
punas
tena
mā
śivam
āviśa
\
tena
mā
vājinaṃ
kr̥ṇu
tena
suprajasaṃ
kr̥ṇu
tasya
te
vājipītasyopahūto
bʰakṣayāmi
\\
[cf
.
BaudʰŚS
5.4:132.6
etc.]>
;
iti
prakr̥tiḥ
\\
[G
:
prasidʰyati]
Sutra: 17
āṣāḍʰyāṃ
varuṇapragʰāseṣv
agnyoḥ
praṇīyamānayor
<agne
prehi
[ŚS
4.15.5]>
iti
japann
eti
\\
Sutra: 18
dakṣiṇam
agnim
upaviśati
\\
Sutra: 19
purastād
ativrajyottare
'gnau
hutvā
dakṣiṇe
juhoti
\\
Sutra: 20
aticāraṃ
pr̥ṣṭāṃ
patnīm
<idam
āpaḥ
pra
vahata
[ŚS
7.89.3]>
iti
mārjayanti
\\
Sutra: 21
pauṣṇāntān
pañca
\\
Sutra: 22
aindrāgnaṃ
vāruṇaṃ
mārutaṃ
kāyaṃ
<varuṇo
'pāṃ
[ŚS
5.24.4]>
<ya
ātmadāḥ
[ŚS
4.2.1]>
iti
\\
Sutra: 23
avabʰr̥tʰaḥ
somāt
\\
antareṇa
vedī
viṣṇukramāḥ
\\
[G
:
avabʰr̥tʰasomād
antareṇa
...]
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.