TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 26
Previous part

Khanda: 2_(26) 
Sutra: 1    atirātre hotrādibʰyaḥ prasauty <adʰipatir asi prāṇāya tvā prāṇaṃ jinva \ dʰaruṇo 'sy apānāya tvāpānaṃ jinva \ saṃsarpo 'si cakṣuṣe tvā cakṣur jinva \ vayodʰā asi śrotrāya tvā śrotraṃ jinva [cf. TS 4.4.1.2-3, KS 17.7, PB 1.10.5-9, GB 2.2.14]> iti \\

Sutra: 2    
homān aindrān \ āśvinād āśvinam \\

Sutra: 3    
stotriyānurūpayoḥ pratʰamāni padāni punarādāyam ardʰarcaśasyavac cʰaṃsati \ madʰyame paryāye madʰyamāny uttama uttamāni \\

Sutra: 4    
prātaḥsavanavad āhāvoktʰasaṃpadāv asvarau \\

Sutra: 5    
<vayam u tvā tad id artʰāḥ [ŚS 20.18.1-3]> <vayam indra tvāyavaḥ [ŚS 20.18.4]> iti stotriyānurūpau \\

Sutra: 6    
ūrdʰvaṃ sarvatra trīṇi sūktāni \ antyaṃ paccʰaḥ paryāsaḥ \\

Sutra: 7    
<ya ud r̥ci [ŚS 20.21.11]> iti paridʰānīyā \ <apsu dʰūtasya [ŚS 20.33.1]> iti yājyā \\

Sutra: 8    
madʰyame <trivr̥d asi trivr̥te tvā trivr̥taṃ jinva \ pravr̥d asi pravr̥te tvā pravr̥taṃ jinva \ svavr̥d asi svavr̥te tvā svavr̥taṃ jinva \ anuvr̥d asy anuvr̥te tvānuvr̥taṃ jinva [cf. TS 4.4.1.3, PB 1.10.9, KS 37.17, GB 2.2.14]> iti \\

Sutra: 9    
<abʰi tvā vr̥ṣabʰā sute [ŚS 20.22.1-3]> <abʰi pra gopatiṃ girā [ŚS 20.22.4-6]> iti stotriyānurūpau \\

Sutra: 10    
<barhir yat svapatyāya [ŚS 20.25.6]> iti paridʰānīyā \ <progrāṃ pītim [ŚS 20.25.7]> iti yājyā \\

Sutra: 11    
uttame <āroho 'sy ārohāya tvārohaṃ jinva \ praroho 'si prarohāya tvā prarohaṃ jinva \ saṃroho 'si saṃrohāya tvā saṃrohaṃ jinva \ anuroho 'sy anurohāya tvānurohaṃ jinva [cf. TS 4.4.1.3, PB 1.10.10, GB 2.2.14]> iti \\

Sutra: 12    
<yogeyoge tavastaram [ŚS 20.26.1-3]> <yuñjanti bradʰnam aruṣam [ŚS 20.26.4-6]> iti stotriyānurūpau \\

Sutra: 13    
<apāḥ pūrveṣām [ŚS 20.32.3]> iti paridʰānīyā \ <ūtī śacīvaḥ [ŚS 20.33.3]> iti yājyā \\

Sutra: 14    
hotra āśvināya prasauti <vasuko 'si vasyaṣṭir asi veṣaśrīr asi \ vasukāya tvā vasyaṣṭyai tvā veṣaśriyai tvā \ vasukaṃ jinva vasyaṣṭiṃ jinva veṣaśriyaṃ jinva [cf. TS 4.4.1.3, PB 1.10.11, KS 37.17, GB 2.2.14]> iti \\

Sutra: 15    
evaṃ catuḥsaṃstʰo jyotiṣṭomo 'tyagniṣṭomavarjam \\

Sutra: 16    
eṣa somānāṃ prakr̥tiḥ \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Vaitana-Sutra.

Copyright TITUS Project, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.