TITUS
Atharva-Veda: Vaitana-Sutra
Part No. 26
Khanda: 2_(26)
Sutra: 1
atirātre
hotrādibʰyaḥ
prasauty
<adʰipatir
asi
prāṇāya
tvā
prāṇaṃ
jinva
\
dʰaruṇo
'sy
apānāya
tvāpānaṃ
jinva
\
saṃsarpo
'si
cakṣuṣe
tvā
cakṣur
jinva
\
vayodʰā
asi
śrotrāya
tvā
śrotraṃ
jinva
[cf
.
TS
4.4.1.2-3,
KS
17.7,
PB
1.10.5-9,
GB
2.2.14]>
iti
\\
Sutra: 2
homān
aindrān
\
āśvinād
āśvinam
\\
Sutra: 3
stotriyānurūpayoḥ
pratʰamāni
padāni
punarādāyam
ardʰarcaśasyavac
cʰaṃsati
\
madʰyame
paryāye
madʰyamāny
uttama
uttamāni
\\
Sutra: 4
prātaḥsavanavad
āhāvoktʰasaṃpadāv
asvarau
\\
Sutra: 5
<vayam
u
tvā
tad
id
artʰāḥ
[ŚS
20.18.1-3]>
<vayam
indra
tvāyavaḥ
[ŚS
20.18.4]>
iti
stotriyānurūpau
\\
Sutra: 6
ūrdʰvaṃ
sarvatra
trīṇi
sūktāni
\
antyaṃ
paccʰaḥ
paryāsaḥ
\\
Sutra: 7
<ya
ud
r̥ci
[ŚS
20.21.11]>
iti
paridʰānīyā
\
<apsu
dʰūtasya
[ŚS
20.33.1]>
iti
yājyā
\\
Sutra: 8
madʰyame
<trivr̥d
asi
trivr̥te
tvā
trivr̥taṃ
jinva
\
pravr̥d
asi
pravr̥te
tvā
pravr̥taṃ
jinva
\
svavr̥d
asi
svavr̥te
tvā
svavr̥taṃ
jinva
\
anuvr̥d
asy
anuvr̥te
tvānuvr̥taṃ
jinva
[cf
.
TS
4.4.1.3,
PB
1.10.9,
KS
37.17,
GB
2.2.14]>
iti
\\
Sutra: 9
<abʰi
tvā
vr̥ṣabʰā
sute
[ŚS
20.22.1-3]>
<abʰi
pra
gopatiṃ
girā
[ŚS
20.22.4-6]>
iti
stotriyānurūpau
\\
Sutra: 10
<barhir
vā
yat
svapatyāya
[ŚS
20.25.6]>
iti
paridʰānīyā
\
<progrāṃ
pītim
[ŚS
20.25.7]>
iti
yājyā
\\
Sutra: 11
uttame
<āroho
'sy
ārohāya
tvārohaṃ
jinva
\
praroho
'si
prarohāya
tvā
prarohaṃ
jinva
\
saṃroho
'si
saṃrohāya
tvā
saṃrohaṃ
jinva
\
anuroho
'sy
anurohāya
tvānurohaṃ
jinva
[cf
.
TS
4.4.1.3,
PB
1.10.10,
GB
2.2.14]>
iti
\\
Sutra: 12
<yogeyoge
tavastaram
[ŚS
20.26.1-3]>
<yuñjanti
bradʰnam
aruṣam
[ŚS
20.26.4-6]>
iti
stotriyānurūpau
\\
Sutra: 13
<apāḥ
pūrveṣām
[ŚS
20.32.3]>
iti
paridʰānīyā
\
<ūtī
śacīvaḥ
[ŚS
20.33.3]>
iti
yājyā
\\
Sutra: 14
hotra
āśvināya
prasauti
<vasuko
'si
vasyaṣṭir
asi
veṣaśrīr
asi
\
vasukāya
tvā
vasyaṣṭyai
tvā
veṣaśriyai
tvā
\
vasukaṃ
jinva
vasyaṣṭiṃ
jinva
veṣaśriyaṃ
jinva
[cf
.
TS
4.4.1.3,
PB
1.10.11,
KS
37.17,
GB
2.2.14]>
iti
\\
Sutra: 15
evaṃ
catuḥsaṃstʰo
jyotiṣṭomo
'tyagniṣṭomavarjam
\\
Sutra: 16
eṣa
somānāṃ
prakr̥tiḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Vaitana-Sutra
.
Copyright
TITUS Project
, Frankfurt a/M, 9.2.2018. No parts of this document may be republished in any form without prior permission by the copyright holder.