TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 12
Prapathaka: 5
Khanda: 1
Sentence: a
om
ahar
vai
devā
āśrayanta
rātrīm
asurās
Sentence: b
te
samāvadvīryā
evāsan
Sentence: c
no
vyāvartanta
Sentence: d
so
'bravīd
indraḥ
kaś
cāhaṃ
cemān
asurān
rātrīm
anvaiṣyāvahā
iti
[ed
.
anvaiṣyāmaha
,
corr
.
Patyal]
Sentence: e
sa
deveṣu
na
pratyavindat
_
Sentence: f
abibʰayū
rātrestamaso
mr̥tyos
Sentence: g
tama
iva
hi
rātriḥ
_
Sentence: h
mr̥tyur
vai
tamas
Sentence: i
tasmād
dʰāpy
etarhi
bʰūyān
iva
naktaṃ
sa
yāvan
mātram
ivāpakramya
bibʰeti
Sentence: j
taṃ
vai
chandāṃsy
evānvavāyan
_
Sentence: k
tad
yac
chandāṃsy
evānvavāyaṃs
tasmād
indraś
ca
chandāṃsi
ca
rātriṃ
vahanti
Sentence: l
na
nivic
chasyate
na
puroruṅ
na
dʰāyyā
nānyā
devatā
Sentence: m
indraś
ca
hy
eva
chandāṃsi
ca
rātriṃ
vahanti
Sentence: n
tān
vai
paryāyaiḥ
paryāyam
anudanta
Sentence: o
yat
paryāyaiḥ
paryāyam
anudanta
tasmāt
paryāyās
Sentence: p
tat
paryāyāṇāṃ
paryāyatvam
_
Sentence: q
tān
vai
pratʰamair
eva
paryāyaiḥ
pūrvarātrād
anudanta
madʰyamair
madʰyarātrād
uttamair
apararātrāt
_
Sentence: r
apiśarvaryā
apismasīty
abruvan
_
Sentence: s
tad
yad
apiśarvaryā
apismasīty
abruvaṃs
tad
apiśarvarāṇām
apiśarvaratvam
_
Sentence: t
śarvarāṇi
kʰalu
ha
vā
asyaitāni
chandāṃsīti
ha
smāha
_
Sentence: u
etāni
ha
vā
indraṃ
rātryās
tamaso
mr̥tyor
abʰipatyāvārayan
_
Sentence: v
tad
apiśarvarāṇām
apiśarvaratvam
\\ 1 \\
Khanda: 2
Sentence: a
pratʰameṣu
paryāyeṣu
stuvate
pratʰamāny
eva
padāni
punar
ādadate
Sentence: b
yad
evaiṣāṃ
manoratʰā
āsaṃs
tad
evaiṣāṃ
tenādadate
Sentence: c
madʰyameṣu
paryāyeṣu
stuvate
madʰyamāny
eva
padāni
punar
ādadate
Sentence: d
yad
evaiṣām
aśvā
gāva
āsaṃs
tad
evaiṣāṃ
tenādadate
_
Sentence: e
uttameṣu
paryāyeṣu
stuvata
uttamāny
eva
padāni
punar
ādadate
Sentence: f
yad
evaiṣāṃ
vāso
hiraṇyaṃ
maṇir
adʰyātmam
āsīt
tad
evaiṣāṃ
tenādadate
_
Sentence: g
ā
dviṣato
vasu
datte
nir
evainam
ebʰyaḥ
sarvebʰyo
lokebʰyo
nudate
ya
evaṃ
veda
\\ 2 \\
Khanda: 3
Sentence: a
pavamānavad
ahar
ity
āhur
na
rātriḥ
pavamānavatī
Sentence: b
katʰam
ubʰe
pavamānavatī
bʰavataḥ
Sentence: c
kena
te
samāvadbʰājau
bʰavata
iti
Sentence: d
yad
evendrāya
madvane
sutam
idaṃ
vaso
sutam
andʰa
idaṃ
hy
anvojasā
sutam
iti
stuvanti
ca
śaṃsanti
ca
tena
rātriḥ
pavamānavatī
Sentence: e
tenobʰe
pavamānavatī
bʰavatas
Sentence: f
tena
te
samāvadbʰājau
bʰavataḥ
Sentence: g
pañcadaśastotram
ahar
ity
āhur
na
rātriḥ
pañcadaśastotrā
Sentence: h
katʰam
ubʰe
pañcadaśastotre
bʰavataḥ
Sentence: i
kena
te
samāvadbʰājau
bʰavata
iti
Sentence: j
dvādaśa
stotrāṇy
apiśarvarāṇi
Sentence: k
tisr̥bʰir
devatābʰiḥ
saṃdʰinā
rātʰaṃtareṇāśvināya
stuvate
Sentence: l
tena
rātriḥ
pañcadaśastotrā
Sentence: m
tenobʰe
pañcadaśastotre
bʰavatas
Sentence: n
tena
te
samāvadbʰājau
bʰavataḥ
Sentence: o
parimitaṃ
stuvanty
aparimitamanuśaṃsanti
Sentence: p
parimitaṃ
bʰūtam
aparimitaṃ
bʰavyam
Sentence: q
aparimitāny
evāvarundʰyād
ity
atiśaṃsati
stomam
Sentence: r
ati
vai
prajāsyātmānam
ati
paśavas
Sentence: s
tad
yad
evāsyātyātmānaṃ
tad
evāsyaitenāpyāyayanti
_
Sentence: t
atʰo
dvayaṃ
vā
idaṃ
sarvaṃ
snehaś
caiva
tejaś
ca
_
Sentence: u
atʰa
tad
ahorātrābʰyām
āptam
_
Sentence: v
snehatejasor
āptyai
Sentence: w
gāyatrān
stotriyānurūpāñ
chaṃsanti
Sentence: x
tejo
vai
gāyatrī
Sentence: y
tamaḥ
pāpmā
rātris
Sentence: z
tena
tejasā
tamaḥ
pāpmānaṃ
taranti
Sentence: aa
punarādāyaṃ
śaṃsanti
_
Sentence: bb
evaṃ
hi
sāmagā
stuvate
Sentence: cc
yatʰā
stutam
anuśastaṃ
bʰavati
Sentence: dd
na
hi
tat
stutaṃ
yan
nānuśastam
_
Sentence: ee
tad
āhur
atʰa
kasmād
uttamāt
pratīhārād
āhūya
sāmnā
śastram
upasaṃtanvantīti
\\ 3 \\
Khanda: 4
Sentence: a
puruṣo
vai
yajñas
Sentence: b
tasya
śira
eva
havirdʰānam
_
Sentence: c
mukʰam
āhavanīyaḥ
_
Sentence: d
udaraṃ
sadaḥ
_
Sentence: e
annam
uktʰāni
Sentence: f
bāhū
mārjālīyaś
cāgnīdʰrīyaś
ca
Sentence: g
yā
imā
devatās
te
'ntaḥsadasaṃ
dʰiṣṇyāḥ
Sentence: h
pratiṣṭʰe
gārhapatyavrataśrapaṇāv
ity
atʰāparam
_
Sentence: i
tasya
mana
eva
brahmā
Sentence: j
prāṇa
udgātā
_
Sentence: k
apānaḥ
prastotā
Sentence: l
vyānaḥ
pratihartā
Sentence: m
vāg
gʰotā
Sentence: n
cakṣur
adʰvaryuḥ
Sentence: o
prajāti
sadasyaḥ
_
Sentence: p
aṅgāni
hotrāśaṃsinaḥ
_
Sentence: q
ātmā
yajamānas
Sentence: r
tad
yad
adʰvaryuḥ
stotram
upākaroti
somaḥ
pavata
iti
cakṣur
eva
tat
prāṇaiḥ
saṃdadʰāti
_
Sentence: s
atʰa
yat
prastotā
brahmāṇam
āmantrayate
brahmant
stoṣyāmaḥ
praśāstar
iti
mano
'graṇīr
bʰavati
_
Sentence: t
eteṣāṃ
prāṇānāṃ
manasā
hi
prasūtā
stomena
stuyāmeti
Sentence: u
prāṇān
eva
tan
manasā
saṃdadʰāti
_
Sentence: v
atʰa
yad
brahmā
stutety
uccair
anujānāti
mano
vai
brahmā
Sentence: w
mana
eva
tat
prāṇaiḥ
saṃdadʰāti
_
Sentence: x
atʰa
yat
prastotā
prastauty
apānam
eva
tat
prāṇaiḥ
saṃdadʰāti
_
Sentence: y
atʰa
yat
pratihartā
pratiharati
vyānam
eva
tad
apānaiḥ
saṃdadʰāti
_
Sentence: z
atʰa
yad
udgātodgāyati
samānam
eva
tat
prāṇaiḥ
saṃdadʰāti
_
Sentence: aa
atʰa
yad
dʰotā
sāmnā
śastram
upasaṃtanoti
vāg
vai
hotā
vācam
eva
tat
prāṇaiḥ
saṃdadʰāti
_
Sentence: bb
atʰa
yat
sadasyo
brahmāṇam
upāsīdati
prajātir
vai
sadasyaḥ
prajātim
evāpnoti
_
Sentence: cc
atʰa
yad
dʰotrāśaṃsinaḥ
sāmasaṃtatiṃ
kurvanty
aṅgāni
vai
hotrāśaṃsino
'ṅgāny
evāsya
tat
prāṇaiḥ
saṃdadʰāti
_
Sentence: dd
atʰa
yad
yajamānaḥ
stotram
upāsīdaty
ātmā
vai
yajamāna
ātmānam
evāsya
tat
kalpayati
Sentence: ee
tasmān
nainaṃ
bahirvedyabʰyāśrāvayet
_
Sentence: ff
nābʰyudiyāt
_
Sentence: gg
nābʰyastamiyāt
_
Sentence: hh
nādʰiṣṇye
pratapet
_
Sentence: ii
net
prāṇebʰya
ātmānam
antaragād
iti
\\ 4 \\
Khanda: 5
Sentence: a
pratʰameṣu
paryāyeṣu
stuvate
pratʰameṣu
padeṣu
ninardayanti
pratʰamarātrād
eva
tad
asurān
nirgʰnanti
Sentence: b
madʰyameṣu
paryāyeṣu
stuvate
madʰyameṣu
padeṣu
ninardayanti
Sentence: c
madʰyamarātrād
eva
tad
asurān
nirgʰnanti
_
Sentence: d
uttameṣu
paryāyeṣu
stuvata
uttameṣu
padeṣu
ninardayanti
_
Sentence: e
uttamarātrād
eva
tad
asurān
nirgʰnanti
Sentence: f
tad
yatʰābʰyāgāraṃ
punaḥpunaḥ
pāpmānaṃ
nirharanty
evam
evaitat
stotriyānurūpābʰyām
ahorātrābʰyām
eva
tad
asurān
nirgʰnanti
Sentence: g
gāyatrīṃ
śaṃsanti
tejo
vai
brahmavarcasaṃ
gāyatrī
Sentence: h
teja
evāsmai
tad
brahmavarcasaṃ
yajamāne
dadʰati
Sentence: i
gāyatrīḥ
śastvā
jagatīḥ
śaṃsanti
Sentence: j
brahma
ha
vai
jagatī
Sentence: k
brahmaṇaivāsmai
tad
brahmavarcasaṃ
yajamāne
dadʰati
Sentence: l
vyāhvayante
gāyatrīś
ca
jagatīś
cāntareṇa
Sentence: m
chandāṃsy
eva
tan
nānāvīryāṇi
kurvanti
Sentence: n
jagatīḥ
śastvā
triṣṭubʰaḥ
śaṃsanti
Sentence: o
paśavo
vai
jagatī
Sentence: p
paśūn
eva
tat
triṣṭubbʰiḥ
paridadʰati
Sentence: q
balaṃ
vai
vīryaṃ
triṣṭup
_
Sentence: r
balam
eva
tad
vīrye
'ntataḥ
pratiṣṭʰāpayati
_
Sentence: s
andʰasvatyo
madvatyaḥ
sutavatyaḥ
pītavatyas
triṣṭubʰo
yājyāḥ
samr̥ddʰāḥ
sulakṣaṇāḥ
_
Sentence: t
etad
vai
rātrīrūpam
_
Sentence: u
jāgr̥yād
rātrim
_
Sentence: v
yāvad
u
ha
vai
na
vā
stuvate
na
vā
śasyate
tāvad
īśvarā
asurā
rakṣāṃsi
ca
yajñam
anvavanayanti
Sentence: w
tasmād
āhavanīyaṃ
samiddʰam
āgnīdʰrīyaṃ
gārhapatyaṃ
dʰiṣṇyān
samujjvalayateti
bʰāṣeran
Sentence: x
jvalayeran
Sentence: y
prakāśam
ivaiva
tat
syāt
_
Sentence: z
ārebʰantaḥ
śayīran
_
Sentence: aa
tān
ha
taḥ
śreṣṭʰo
vā
iti
pāpmā
nābʰivr̥kṇoti
Sentence: bb
te
tamaḥ
pāpmānam
apāgʰnate
te
tamaḥ
pāpmānamapāgʰnate
\\ 5 \\
Khanda: 6
Sentence: a
viśvarūpaṃ
vai
tvāṣṭram
indro
'han
Sentence: b
sa
tvaṣṭā
hataputro
'bʰicaraṇīyam
apendraṃ
somam
āharat
Sentence: c
tasyendro
yajñaveśasaṃ
kr̥tvā
prāsahā
somam
apibat
Sentence: d
sa
viṣvaṅ
vyārchat
Sentence: e
tasmāt
somo
nānupahūtena
[na]
pātavyaḥ
Sentence: f
somapītʰo
'sya
vyardʰuko
bʰavati
Sentence: g
tasya
mukʰāt
prāṇebʰyaḥ
śrīr
yaśāṃsy
ūrdʰvāny
udakrāman
_
[ed
.
praṇebʰyaḥ
,
corr
.
Patyal]
Sentence: h
tāni
paśūn
prāviśan
_
Sentence: i
tasmāt
paśavo
yaśaḥ
_
Sentence: j
yaśo
ha
bʰavati
ya
evaṃ
veda
Sentence: k
tato
'smā
etad
aśvinau
ca
sarasvatī
ca
yajñaṃ
samabʰarant
sautrāmaṇiṃ
bʰaiṣajyāya
Sentence: l
tayendram
abʰyaṣiñcan
_
Sentence: m
tato
vai
sa
devānāṃ
śreṣṭʰo
'bʰavat
_
Sentence: n
śreṣṭʰaḥ
svānāṃ
cānyeṣāṃ
ca
bʰavati
ya
evaṃ
veda
yaś
caivaṃvidvānt
sautrāmaṇyābʰiṣicyate
\\ 6 \\
Khanda: 7
Sentence: a
atʰa
sāma
gāyati
brahmā
Sentence: b
kṣatraṃ
vai
sāma
Sentence: c
kṣatreṇaivainaṃ
tad
abʰiṣiñcati
_
Sentence: d
atʰo
sāmrājyaṃ
vai
sāma
Sentence: e
sāmrājyenaivainaṃ
tat
sāmrājyaṃ
gamayati
_
Sentence: f
atʰo
sarveṣāṃ
vā
eṣa
vedānāṃ
raso
yat
sāma
Sentence: g
sarveṣām
eva
tad
vedānāṃ
rasenābʰiṣiñcati
Sentence: h
br̥hatyāṃ
gāyati
Sentence: i
br̥hatyāṃ
vā
asāv
ādityaḥ
śriyāṃ
pratiṣṭʰāyāṃ
pratiṣṭʰitas
tapati
_
Sentence: j
aindryāṃ
br̥hatyāṃ
gāyati
_
Sentence: k
aindro
vā
eṣa
yajñakratur
yat
sautrāmaṇiḥ
_
Sentence: l
indrāyatana
eṣa
etarhi
yo
yajate
Sentence: m
sva
evainaṃ
tad
āyatane
prīṇāti
_
Sentence: n
atʰa
kasmāt
saṃśānāni
nāma
_
Sentence: o
etair
vai
sāmabʰir
devā
indram
indriyeṇa
vīryeṇa
samaśyan
_
Sentence: p
tatʰaivaitad
yajamānā
etair
eva
sāmabʰir
Sentence: q
indriyeṇaiva
vīryeṇa
saṃśyanti
[ed
.
vīryena]
Sentence: r
saṃśravase
viśravase
satyaśravase
śravasa
iti
sāmāni
bʰavanti
_
Sentence: s
eṣv
evainaṃ
lokeṣu
pratiṣṭʰāpayati
caturnidʰanaṃ
bʰavati
Sentence: t
catasro
vai
diśaḥ
_
Sentence: u
dikṣu
tat
pratitiṣṭʰante
_
Sentence: v
atʰo
catuṣpādaḥ
paśavaḥ
Sentence: w
paśūnām
āptyai
Sentence: x
tad
āhur
yad
etat
sāma
gīyate
'tʰa
kvaitasya
sāmna
uktʰaṃ
kā
pratiṣṭʰā
Sentence: y
trayā
devā
ekādaśety
āhuḥ
_
Sentence: z
etad
vā
etasya
sāmna
uktʰam
eṣā
pratiṣṭʰā
Sentence: aa
trayastriṃśaṃ
grahaṃ
gr̥hṇāti
Sentence: bb
sāmnaḥ
pratiṣṭʰāyai
pratiṣṭʰāyai
\\ 7 \\
Khanda: 8
Sentence: a
prajāpatir
akāmayata
vājam
āpnuyāṃ
svargaṃ
lokam
iti
Sentence: b
sa
etaṃ
vājapeyam
apaśyat
_
Sentence: c
vājapeyo
vā
eṣa
ya
eṣa
tapati
Sentence: d
vājam
etena
yajamānaḥ
svargaṃ
lokam
āpnoti
Sentence: e
śukravatyo
jyotiṣmatyaḥ
prātaḥsavane
bʰavanti
Sentence: f
tejo
brahmavarcasaṃ
tābʰir
āpnoti
Sentence: g
vājavatyo
mādʰyaṃdine
savane
Sentence: h
svargasya
lokasya
samaṣṭyai
_
Sentence: i
annavatyo
gaṇavatyaḥ
paśumatyas
tr̥tīyasavane
bʰavanti
Sentence: j
bʰūmānaṃ
tābʰir
āpnoti
Sentence: k
sarvaḥ
saptadaśo
bʰavati
Sentence: l
prajāpatir
vai
saptadaśaḥ
Sentence: m
prajāpatim
evāpnoti
Sentence: n
hiraṇyasraja
r̥tvijo
bʰavanti
Sentence: o
mahasa
eva
tad
rūpaṃ
kriyate
_
Sentence: p
eṣa
me
'muṣmiṃl
loke
prakāśo
'sad
iti
Sentence: q
jyotir
vai
hiraṇyam
_
Sentence: r
jyotiṣaivainam
antardadʰati
_
Sentence: s
ājiṃ
dʰāvanti
Sentence: t
yajamānam
ujjāpayanti
Sentence: u
nākaṃ
rohati
samahase
rohati
viśvamahase
rohati
sarvamahase
rohati
Sentence: v
manuṣyalokād
evainam
antardadʰati
Sentence: w
devasya
savituḥ
save
svargaṃ
lokaṃ
varṣiṣṭʰaṃ
nākaṃ
roheyam
iti
brahmā
ratʰacakraṃ
sarpati
Sentence: x
savitr̥prasūta
evainaṃ
tat
sarpati
_
Sentence: y
atʰo
prajāpatir
vai
brahmā
Sentence: z
prajāpatim
evainaṃ
vajrād
adʰiprasuvati
Sentence: aa
nākasyojjityai
Sentence: bb
vājināṃ
saṃtatyai
Sentence: cc
vājisāmābʰigāyati
Sentence: dd
vājimān
bʰavati
Sentence: ee
vājo
vai
svargaṃ
lokaḥ
Sentence: ff
svargam
eva
tal
lokaṃ
rohati
Sentence: gg
viṣṇoḥ
śipiviṣṭavatīṣu
br̥had
uttamaṃ
bʰavati
Sentence: hh
svargam
eva
tal
lokaṃ
rūḍʰvā
bradʰnasya
viṣṭapam
atikrāmaty
atikrāmati
\\ 8 \\
Khanda: 9
Sentence: a
atʰāto
'ptoryāmā
Sentence: b
prajāpatir
vai
yat
prajā
asr̥jata
tā
vai
tāntā
asr̥jata
Sentence: c
tāḥ
sr̥ṣṭāḥ
parācya
evāsan
Sentence: d
nopāvartanta
Sentence: e
tā
ekena
stomenopāgr̥hṇāt
Sentence: f
tā
atyaricyanta
Sentence: g
tā
dvābʰyām
_
Sentence: h
tāḥ
sarvais
Sentence: i
tasmāt
sarvastomas
Sentence: j
tā
ekena
pr̥ṣṭʰenopāgr̥hṇāt
Sentence: k
tā
atyaricyanata
Sentence: l
tā
dvābʰyām
_
Sentence: m
tāḥ
sarvais
Sentence: n
tasmāt
sarvapr̥ṣṭʰas
Sentence: o
tā
atiriktoktʰe
vāravantīyenāvārayan
_
Sentence: p
tasmād
eṣo
'tiriktoktʰavān
bʰavati
Sentence: q
tasmād
vāravantīyam
_
Sentence: r
tā
yad
āptvāyacchad
ato
vā
aptoryāmā
_
Sentence: s
atʰo
prajā
vā
aptur
ity
āhuḥ
Sentence: t
prajānāṃ
yamana
iti
haivaitad
uktaṃ
tā
barhiḥ
prajā
aśnāyeran
_
[ed
.
prajāśnāyeraṃs
,
corr
.
Patyal]
Sentence: u
tarhi
haitaina
yajate
Sentence: v
sa
eṣo
'ṣṭāpr̥ṣṭʰo
bʰavati
Sentence: w
tad
yatʰānyasmin
yajñe
viśvajitaḥ
pr̥ṣṭʰam
anu
saṃcaraṃ
bʰavati
katʰam
etad
evam
atreti
Sentence: x
pitaiṣa
yajñānām
_
Sentence: y
tad
yatʰā
śreṣṭʰini
saṃvaśreyur
api
vidviṣāṇā
evam
evaitac
chreṣṭʰino
vaśeyānnam
annasyānucaryāya
kṣamante
\\ 9 \\
Khanda: 10
Sentence: a
tadyatʰaivādo
'hna
uktʰānām
āgneyaṃ
pratʰamaṃ
bʰavaty
evam
evaitad
atrāpy
āgneyaṃ
pratʰamaṃ
bʰavati
_
Sentence: b
aindre
vāva
tatrottare
[ed
.
aidre]
Sentence: c
aindre
vā
ete
Sentence: d
aindrāvaiṣṇavam
acchāvākasyoktʰaṃ
bʰavati
Sentence: e
caturāhāvāny
atiriktoktʰāni
bʰavanti
Sentence: f
paśavo
vā
uktʰāni
Sentence: g
catuṣṭayā
vai
paśavaḥ
_
Sentence: h
atʰo
catuṣpādaḥ
paśavaḥ
Sentence: i
paśūnām
āptyai
Sentence: j
ta
ete
stotriyānurūpās
tr̥cā
ardʰarcaśasyāḥ
Sentence: k
pratiṣṭʰā
vā
ardʰarcaḥ
Sentence: l
pratiṣṭʰityā
eva
_
Sentence: m
atʰaiteṣām
evāśvinānāṃ
sūktānāṃ
dve
dve
samāhāvam
ekaikam
aharahaḥ
śaṃsati
_
Sentence: n
aśvinau
vai
devānāṃ
bʰiṣajau
Sentence: o
tasmād
āśvināni
sūktāni
śaṃsati
Sentence: p
tad
aśvibʰyāṃ
pradadur
idaṃ
bʰiṣajyatam
iti
Sentence: q
kṣaitrapatyāḥ
paridʰānīyā
bʰavanti
Sentence: r
yatra
hatas
tat
prajā
aśanāyantīḥ
pipāsantīḥ
saṃruddʰā
stʰitā
āsaṃs
tā
dīnā
etābʰir
yatʰākṣetraṃ
pāyayāṃ
cakāra
tarpayāṃ
cakāra
_
[ed
.
ha
tastat
,
corr
.
Patyal]
Sentence: s
atʰo
iyaṃ
vai
kṣetraṃ
pr̥tʰivī
_
Sentence: t
asyām
adīnāyām
antataḥ
pratiṣṭʰāsyāmaha
iti
Sentence: u
triṣṭubʰo
yājyā
bʰavanti
Sentence: v
yatra
hatas
tat
prajā
aśanāyantīḥ
pipāsantīḥ
saṃruddʰā
stʰitā
babʰūvus
tā
haivainā
etābʰir
yatʰaukasaṃ
vyavasāyayāṃ
cakāra
Sentence: w
tasmād
etā
yājyā
bʰavanti
tasmād
etā
yājyā
bʰavanti
\\ 10 \\
Khanda: 11
Sentence: a
atʰāto
'naikāhikam
_
[ed
.
atʰato]
Sentence: b
śvastotriyam
adyastotriyasyānurūpaṃ
kurvanti
prātaḥsavane
_
Sentence: c
ahīnam
eva
tat
saṃtanvanti
_
Sentence: d
ahīnasya
saṃtatyai
Sentence: e
tad
yatʰā
ha
vā
ekāhaḥ
suta
evam
ahīnaḥ
sutas
Sentence: f
tad
yatʰaikāhasya
sutasya
savanāni
saṃtiṣṭʰamānāni
yanty
evam
ahīnasya
sutasyāhāni
saṃtiṣṭʰamānāni
yanti
Sentence: g
tad
yac
chvastotriyam
adyastotriyasyānurūpaṃ
kurvanti
prātaḥsavane
_
Sentence: h
ahar
evaṃ
tad
ahno
'nurūpaṃ
kurvanti
_
Sentence: i
apareṇaiva
tad
ahnāparam
ahar
abʰyārabʰante
tat
Sentence: j
tatʰā
na
mādʰyaṃdine
savane
Sentence: k
śrīr
vai
pr̥ṣṭʰāni
Sentence: l
tāni
tasminn
evāvastʰitāni
bʰavanti
_
Sentence: m
etenaiva
vidʰinā
tr̥tīyasavane
Sentence: n
na
śvastotriyam
adyastotriyasyānurūpaṃ
kurvanti
\\ 11 \\
Khanda: 12
Sentence: a
atʰāta
ārambʰaṇīyā
eva
Sentence: b
<r̥junītī
no
varuṇa>
iti
maitrāvaruṇasya
<mitro
nayatu
vidvān
[
R̥V
1.90.1]>
iti
Sentence: c
praṇetā
vā
eṣa
hotrakāṇāṃ
yan
maitrāvaruṇas
Sentence: d
tasmād
eṣā
praṇetr̥matī
bʰavati
_
[ed
.
praṇetrimatī
,
corr
.
Patyal]
Sentence: e
<indraṃ
vo
viśvatas
pari
[
R̥V
1.7.10a
,
ŚS
20.39.1/
20.70.16a]>
_
iti
brāhmaṇācchaṃsinaḥ
_
Sentence: f
<havāmahe
janebʰyaḥ
[
R̥V
1.7.10b
,
ŚS
20.39.1/
20.70.16b]>
_itīndram
evaitayāharahar
nirhvayante
Sentence: g
na
haivaiṣāṃ
vihave
'nya
indraṃ
vr̥ṅkte
yatraivaṃvidvān
brāhmaṇācchaṃsy
etām
aharahaḥ
śaṃsati
Sentence: h
<yat
soma
ā
sute
naraḥ
[
R̥V
7.94.10a]>
_ity
acchāvākasya
_
Sentence: i
<indrāgnī
ajohavuḥ
[
R̥V
7.94.10b]>
_itīndrāgnī
evaitayāharahar
nirhvayante
Sentence: j
na
haivaiṣāṃ
vihave
'nya
indrāgnī
vr̥ṅkte
yatraivaṃvidvān
acchāvāka
etām
aharahaḥ
śaṃsati
Sentence: k
tā
vā
etāḥ
svargasya
lokasya
nāvaḥ
saṃtāraṇyaḥ
Sentence: l
svargam
evaitābʰir
lokam
anusaṃtaranti
\\ 12 \\
Khanda: 13
Sentence: a
atʰātaḥ
paridʰānīyā
eva
Sentence: b
<te
syāma
deva
varuṇa
[
R̥V
7.66.9a]>
_iti
maitrāvaruṇasya
_
Sentence: c
<iṣaṃ
svaś
ca
dʰīmahi
[
R̥V
7.66.9b]>
_ity
ayaṃ
vai
loka
iṣam
ity
asau
lokaḥ
svar
iti
_
Sentence: d
ubʰāv
evainau
tau
lokāv
ārabʰate
Sentence: e
<vy
antarikṣam
atirat
[
R̥V
8.14.7a
,
ŚS
20.28.1a
,
20.39.2a]>
_iti
brāhmaṇācchaṃsinaḥ
_
Sentence: f
vivat
tr̥cam
_
Sentence: g
svargam
evaitābʰir
lokaṃ
vivr̥ṇoti
Sentence: h
<made
somasya
rocanendro
yad
abʰinad
valam
[
R̥V
8.14.7bc
,
ŚS
20.28.1bc
,
20.39.2bc]>
iti
Sentence: i
siṣāsavo
ha
vā
ete
yad
dīkṣitās
Sentence: j
tasmād
eṣā
valavatī
bʰavati
_
Sentence: k
<ud
gā
ājad
aṅgirobʰya
āviṣ
kr̥ṇvan
guhā
satīḥ
\
arvāñcaṃ
nunude
valam
[
R̥V
8.14.8,
ŚS
20.28.2,
20.39.3]>
iti
[ed
.
kr̥van
,
corr
.
Patyal]
Sentence: l
sanim
etebʰya
etayāvarunddʰe
_
Sentence: m
<indreṇa
rocanā
divo
dr̥ḍʰāni
dr̥ṃhitāni
ca
\
stʰirāṇi
na
parāṇude
[
R̥V
8.14.9,
ŚS
20.28.3, 20.39.4]>
_iti
Sentence: n
svargam
evaitayāharahar
lokam
avarunddʰe
_
Sentence: o
<āhaṃ
sarasvatīvatoḥ
[
R̥V
8.38.10a]>
_ity
acchāvākasya
_
[ed
.
svarasvatīvator
,
corrected
p
. 303]
Sentence: p
<indrāgnyor
avo
vr̥ṇe
[
R̥V
8.38.10b]>
_iti
_
Sentence: q
etad
dʰa
vā
indrāgnyoḥ
priyaṃ
dʰāmo
yad
vāg
iti
priyeṇaivainau
tad
dʰāmnā
samardʰayati
Sentence: r
priyeṇaiva
dʰāmnā
samr̥dʰyate
ya
evaṃ
veda
\\ 13 \\
Khanda: 14
Sentence: a
ubʰayyo
hotrakāṇāṃ
paridʰānīyā
bʰavanty
ahīnaparidʰānayāś
caikāhinasya
Sentence: b
tata
aikāhikībʰir
eva
maitrāvaruṇaḥ
paridadʰāti
Sentence: c
tenāsmāl
lokān
na
pracyavate
_
Sentence: d
āhinīkībʰir
acchāvākaḥ
Sentence: e
svargasya
lokasyāptyai
_
Sentence: f
ubʰayībʰir
brāhmaṇācchaṃsī
_
Sentence: g
evam
asāv
ubʰau
vyanvārabʰamāṇa
etīmaṃ
ca
lokam
amuṃ
ca
_
Sentence: h
atʰo
'hīnaṃ
caikāhaṃ
cātʰo
saṃvatsaraṃ
cāgniṣṭomaṃ
cātʰo
maitrāvaruṇaṃ
cācchāvākaṃ
ca
_
Sentence: i
evam
asāv
ubʰau
vyanvārabʰamāṇa
eti
_
Sentence: j
atʰa
tata
aikāhikībʰir
eva
tr̥tīyasavane
hotrakāḥ
paridadʰati
Sentence: k
tenāsmāl
lokān
na
pracyavate
_
Sentence: l
āhinīkībʰir
acchāvākaḥ
Sentence: m
svargasya
lokasya
samaṣṭyai
Sentence: n
kāmaṃ
tad
dʰotā
śaṃsed
yad
dʰotrakāḥ
pūrvedyuḥ
śaṃseyuḥ
_
Sentence: o
yad
vai
hotā
tad
dʰotrakāḥ
Sentence: p
prāṇo
vai
hotāṅgāni
hotrakāḥ
Sentence: q
samāno
vā
ayaṃ
prāṇo
'ṅgāny
anusaṃcarati
Sentence: r
tasmāt
tat
kāmaṃ
hotā
śaṃsed
yad
dʰotrakāḥ
pūrvedyuḥ
śaṃseyuḥ
_
Sentence: s
yad
vai
hotā
tad
dʰotrakāḥ
_
Sentence: t
ātmā
vai
hotāṅgāni
hotrakāḥ
Sentence: u
samānā
vā
ime
'ṅgānām
antās
Sentence: v
tasmāt
tat
kāmaṃ
hotā
śaṃsed
yad
dʰotrakāḥ
pūrvedyuḥ
śaṃseyuḥ
_
[ed
.
purvedyuḥ]
Sentence: w
yad
vai
hotā
tad
dʰotrakāḥ
Sentence: x
sūktāntair
hotā
paridadʰāti
_
Sentence: y
atʰa
samānya
eva
hotrakāṇāṃ
paridʰānīyā
bʰavanti
\\ 14 \\
Khanda: 15
Sentence: a
yaḥ
śvastotriyas
tam
adyastotriyasyānurūpaṃ
kurvanti
prātaḥsavane
_
Sentence: b
ahīnam
eva
tat
saṃtanvanti
_
Sentence: c
ahīnasya
saṃtatyai
Sentence: d
ta
ete
hotrakāḥ
prātaḥsavane
ṣaḍahastotriyaṃ
śastvā
mādʰyaṃdine
'hīnasūktāni
śaṃsanti
_
Sentence: e
<ā
satyo
yātu
magʰavāṃ
r̥jīṣī
[
R̥V
4.16.1,
ŚS
20.77.1]>
_iti
satyavān
maitrāvaruṇaḥ
_
[ed
.
satyavan
,
corr
.
Patyal]
Sentence: f
<asmā
id
u
pra
tavase
turāya
[
R̥V
1.16.1,
ŚS
20.35.1]>
_iti
brāhmaṇācchaṃsī
Sentence: g
<śāsad
vahnir
duhitur
naptyaṃ
gāt
[
R̥V
3.31.1]>
_ity
acchāvākas
Sentence: h
tad
āhuḥ
kasmād
acchāvāko
vahnivad
etat
sūktam
ubʰayatra
śaṃsati
sa
parākṣu
caivāhaḥsvarvākṣu
ceti
Sentence: i
vīryavān
vā
eṣa
bahvr̥co
yad
acchāvākaḥ
_
Sentence: j
vahati
ha
vai
vahnir
dʰuro
yāsu
yujyate
Sentence: k
tasmād
acchāvāko
vahnivad
etat
sūktam
ubʰayatra
śaṃsati
sa
parākṣu
caivāhaḥsvarvākṣu
ceti
Sentence: l
tāni
pañcasv
ahaḥsu
śasyante
caturviṃśe
'bʰijiti
viṣuvati
viśvajiti
mahāvrate
Sentence: m
tāny
etāny
ahīnasūktānīty
ācakṣate
Sentence: n
na
hy
eṣu
kiṃ
cana
hīyate
Sentence: o
parāñci
ha
vā
etāny
ahāny
anabʰyāvartīni
bʰavanti
Sentence: p
tasmād
etāny
eteṣv
ahaḥsu
śasyante
Sentence: q
yad
etāni
śaṃsanti
tat
svargasya
lokasya
rūpam
_
Sentence: r
yad
vevaitāni
śaṃsantīndram
evaitair
nirhvayante
yatʰarṣabʰaṃ
vāśitāyai
Sentence: s
te
vai
devāś
carṣayaś
cābruvant
samānena
yajñaṃ
saṃtanvāmahā
iti
[ed
.
cābruvaṃt]
Sentence: t
tad
etad
yajñasya
samānam
apaśyan
_
Sentence: u
samānān
pragātʰānt
samānīḥ
pratipadaḥ
samānāni
sūktāni
_
[ed
.
pragātʰāṃt]
Sentence: v
okaḥsārī
vā
indraḥ
_
Sentence: w
yatra
vā
indraḥ
pūrvaṃ
gacchati
gacchaty
eva
tatrāparam
_
Sentence: x
yajñasyaiva
sendratāyai
\\ 15 \\
Sentence: col
ity
atʰarvavede
gopatʰabrāhmaṇottarabʰāge
pañcamaḥ
prapāṭʰakaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Gopatha-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.1.2023. No parts of this document may be republished in any form without prior permission by the copyright holder.