TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 12
Previous part

Prapathaka: 5 
Khanda: 1 
Sentence: a    om ahar vai devā āśrayanta rātrīm asurās
Sentence: b    
te samāvadvīryā evāsan
Sentence: c    
no vyāvartanta
Sentence: d    
so 'bravīd indraḥ kaś cāhaṃ cemān asurān rātrīm anvaiṣyāvahā iti [ed. anvaiṣyāmaha, corr. Patyal]
Sentence: e    
sa deveṣu na pratyavindat_
Sentence: f    
abibʰayū rātrestamaso mr̥tyos
Sentence: g    
tama iva hi rātriḥ_
Sentence: h    
mr̥tyur vai tamas
Sentence: i    
tasmād dʰāpy etarhi bʰūyān iva naktaṃ sa yāvan mātram ivāpakramya bibʰeti
Sentence: j    
taṃ vai chandāṃsy evānvavāyan_
Sentence: k    
tad yac chandāṃsy evānvavāyaṃs tasmād indraś ca chandāṃsi ca rātriṃ vahanti
Sentence: l    
na nivic chasyate na puroruṅ na dʰāyyā nānyā devatā
Sentence: m    
indraś ca hy eva chandāṃsi ca rātriṃ vahanti
Sentence: n    
tān vai paryāyaiḥ paryāyam anudanta
Sentence: o    
yat paryāyaiḥ paryāyam anudanta tasmāt paryāyās
Sentence: p    
tat paryāyāṇāṃ paryāyatvam_
Sentence: q    
tān vai pratʰamair eva paryāyaiḥ pūrvarātrād anudanta madʰyamair madʰyarātrād uttamair apararātrāt_
Sentence: r    
apiśarvaryā apismasīty abruvan_
Sentence: s    
tad yad apiśarvaryā apismasīty abruvaṃs tad apiśarvarāṇām apiśarvaratvam_
Sentence: t    
śarvarāṇi kʰalu ha asyaitāni chandāṃsīti ha smāha_
Sentence: u    
etāni ha indraṃ rātryās tamaso mr̥tyor abʰipatyāvārayan_
Sentence: v    
tad apiśarvarāṇām apiśarvaratvam \\ 1 \\

Khanda: 2 
Sentence: a    
pratʰameṣu paryāyeṣu stuvate pratʰamāny eva padāni punar ādadate
Sentence: b    
yad evaiṣāṃ manoratʰā āsaṃs tad evaiṣāṃ tenādadate
Sentence: c    
madʰyameṣu paryāyeṣu stuvate madʰyamāny eva padāni punar ādadate
Sentence: d    
yad evaiṣām aśvā gāva āsaṃs tad evaiṣāṃ tenādadate_
Sentence: e    
uttameṣu paryāyeṣu stuvata uttamāny eva padāni punar ādadate
Sentence: f    
yad evaiṣāṃ vāso hiraṇyaṃ maṇir adʰyātmam āsīt tad evaiṣāṃ tenādadate_
Sentence: g    
ā dviṣato vasu datte nir evainam ebʰyaḥ sarvebʰyo lokebʰyo nudate ya evaṃ veda \\ 2 \\

Khanda: 3 
Sentence: a    
pavamānavad ahar ity āhur na rātriḥ pavamānavatī
Sentence: b    
katʰam ubʰe pavamānavatī bʰavataḥ
Sentence: c    
kena te samāvadbʰājau bʰavata iti
Sentence: d    
yad evendrāya madvane sutam idaṃ vaso sutam andʰa idaṃ hy anvojasā sutam iti stuvanti ca śaṃsanti ca tena rātriḥ pavamānavatī
Sentence: e    
tenobʰe pavamānavatī bʰavatas
Sentence: f    
tena te samāvadbʰājau bʰavataḥ
Sentence: g    
pañcadaśastotram ahar ity āhur na rātriḥ pañcadaśastotrā
Sentence: h    
katʰam ubʰe pañcadaśastotre bʰavataḥ
Sentence: i    
kena te samāvadbʰājau bʰavata iti
Sentence: j    
dvādaśa stotrāṇy apiśarvarāṇi
Sentence: k    
tisr̥bʰir devatābʰiḥ saṃdʰinā rātʰaṃtareṇāśvināya stuvate
Sentence: l    
tena rātriḥ pañcadaśastotrā
Sentence: m    
tenobʰe pañcadaśastotre bʰavatas
Sentence: n    
tena te samāvadbʰājau bʰavataḥ
Sentence: o    
parimitaṃ stuvanty aparimitamanuśaṃsanti
Sentence: p    
parimitaṃ bʰūtam aparimitaṃ bʰavyam
Sentence: q    
aparimitāny evāvarundʰyād ity atiśaṃsati stomam
Sentence: r    
ati vai prajāsyātmānam ati paśavas
Sentence: s    
tad yad evāsyātyātmānaṃ tad evāsyaitenāpyāyayanti_
Sentence: t    
atʰo dvayaṃ idaṃ sarvaṃ snehaś caiva tejaś ca_
Sentence: u    
atʰa tad ahorātrābʰyām āptam_
Sentence: v    
snehatejasor āptyai
Sentence: w    
gāyatrān stotriyānurūpāñ chaṃsanti
Sentence: x    
tejo vai gāyatrī
Sentence: y    
tamaḥ pāpmā rātris
Sentence: z    
tena tejasā tamaḥ pāpmānaṃ taranti
Sentence: aa    
punarādāyaṃ śaṃsanti_
Sentence: bb    
evaṃ hi sāmagā stuvate
Sentence: cc    
yatʰā stutam anuśastaṃ bʰavati
Sentence: dd    
na hi tat stutaṃ yan nānuśastam_
Sentence: ee    
tad āhur atʰa kasmād uttamāt pratīhārād āhūya sāmnā śastram upasaṃtanvantīti \\ 3 \\

Khanda: 4 
Sentence: a    
puruṣo vai yajñas
Sentence: b    
tasya śira eva havirdʰānam_
Sentence: c    
mukʰam āhavanīyaḥ_
Sentence: d    
udaraṃ sadaḥ_
Sentence: e    
annam uktʰāni
Sentence: f    
bāhū mārjālīyaś cāgnīdʰrīyaś ca
Sentence: g    
imā devatās te 'ntaḥsadasaṃ dʰiṣṇyāḥ
Sentence: h    
pratiṣṭʰe gārhapatyavrataśrapaṇāv ity atʰāparam_
Sentence: i    
tasya mana eva brahmā
Sentence: j    
prāṇa udgātā_
Sentence: k    
apānaḥ prastotā
Sentence: l    
vyānaḥ pratihartā
Sentence: m    
vāg gʰotā
Sentence: n    
cakṣur adʰvaryuḥ
Sentence: o    
prajāti sadasyaḥ_
Sentence: p    
aṅgāni hotrāśaṃsinaḥ_
Sentence: q    
ātmā yajamānas
Sentence: r    
tad yad adʰvaryuḥ stotram upākaroti somaḥ pavata iti cakṣur eva tat prāṇaiḥ saṃdadʰāti_
Sentence: s    
atʰa yat prastotā brahmāṇam āmantrayate brahmant stoṣyāmaḥ praśāstar iti mano 'graṇīr bʰavati_
Sentence: t    
eteṣāṃ prāṇānāṃ manasā hi prasūtā stomena stuyāmeti
Sentence: u    
prāṇān eva tan manasā saṃdadʰāti_
Sentence: v    
atʰa yad brahmā stutety uccair anujānāti mano vai brahmā
Sentence: w    
mana eva tat prāṇaiḥ saṃdadʰāti_
Sentence: x    
atʰa yat prastotā prastauty apānam eva tat prāṇaiḥ saṃdadʰāti_
Sentence: y    
atʰa yat pratihartā pratiharati vyānam eva tad apānaiḥ saṃdadʰāti_
Sentence: z    
atʰa yad udgātodgāyati samānam eva tat prāṇaiḥ saṃdadʰāti_
Sentence: aa    
atʰa yad dʰotā sāmnā śastram upasaṃtanoti vāg vai hotā vācam eva tat prāṇaiḥ saṃdadʰāti_
Sentence: bb    
atʰa yat sadasyo brahmāṇam upāsīdati prajātir vai sadasyaḥ prajātim evāpnoti_
Sentence: cc    
atʰa yad dʰotrāśaṃsinaḥ sāmasaṃtatiṃ kurvanty aṅgāni vai hotrāśaṃsino 'ṅgāny evāsya tat prāṇaiḥ saṃdadʰāti_
Sentence: dd    
atʰa yad yajamānaḥ stotram upāsīdaty ātmā vai yajamāna ātmānam evāsya tat kalpayati
Sentence: ee    
tasmān nainaṃ bahirvedyabʰyāśrāvayet_
Sentence: ff    
nābʰyudiyāt_
Sentence: gg    
nābʰyastamiyāt_
Sentence: hh    
nādʰiṣṇye pratapet_
Sentence: ii    
net prāṇebʰya ātmānam antaragād iti \\ 4 \\

Khanda: 5 
Sentence: a    
pratʰameṣu paryāyeṣu stuvate pratʰameṣu padeṣu ninardayanti pratʰamarātrād eva tad asurān nirgʰnanti
Sentence: b    
madʰyameṣu paryāyeṣu stuvate madʰyameṣu padeṣu ninardayanti
Sentence: c    
madʰyamarātrād eva tad asurān nirgʰnanti_
Sentence: d    
uttameṣu paryāyeṣu stuvata uttameṣu padeṣu ninardayanti_
Sentence: e    
uttamarātrād eva tad asurān nirgʰnanti
Sentence: f    
tad yatʰābʰyāgāraṃ punaḥpunaḥ pāpmānaṃ nirharanty evam evaitat stotriyānurūpābʰyām ahorātrābʰyām eva tad asurān nirgʰnanti
Sentence: g    
gāyatrīṃ śaṃsanti tejo vai brahmavarcasaṃ gāyatrī
Sentence: h    
teja evāsmai tad brahmavarcasaṃ yajamāne dadʰati
Sentence: i    
gāyatrīḥ śastvā jagatīḥ śaṃsanti
Sentence: j    
brahma ha vai jagatī
Sentence: k    
brahmaṇaivāsmai tad brahmavarcasaṃ yajamāne dadʰati
Sentence: l    
vyāhvayante gāyatrīś ca jagatīś cāntareṇa
Sentence: m    
chandāṃsy eva tan nānāvīryāṇi kurvanti
Sentence: n    
jagatīḥ śastvā triṣṭubʰaḥ śaṃsanti
Sentence: o    
paśavo vai jagatī
Sentence: p    
paśūn eva tat triṣṭubbʰiḥ paridadʰati
Sentence: q    
balaṃ vai vīryaṃ triṣṭup_
Sentence: r    
balam eva tad vīrye 'ntataḥ pratiṣṭʰāpayati_
Sentence: s    
andʰasvatyo madvatyaḥ sutavatyaḥ pītavatyas triṣṭubʰo yājyāḥ samr̥ddʰāḥ sulakṣaṇāḥ_
Sentence: t    
etad vai rātrīrūpam_
Sentence: u    
jāgr̥yād rātrim_
Sentence: v    
yāvad u ha vai na stuvate na śasyate tāvad īśvarā asurā rakṣāṃsi ca yajñam anvavanayanti
Sentence: w    
tasmād āhavanīyaṃ samiddʰam āgnīdʰrīyaṃ gārhapatyaṃ dʰiṣṇyān samujjvalayateti bʰāṣeran
Sentence: x    
jvalayeran
Sentence: y    
prakāśam ivaiva tat syāt_
Sentence: z    
ārebʰantaḥ śayīran_
Sentence: aa    
tān ha taḥ śreṣṭʰo iti pāpmā nābʰivr̥kṇoti
Sentence: bb    
te tamaḥ pāpmānam apāgʰnate te tamaḥ pāpmānamapāgʰnate \\ 5 \\

Khanda: 6 
Sentence: a    
viśvarūpaṃ vai tvāṣṭram indro 'han
Sentence: b    
sa tvaṣṭā hataputro 'bʰicaraṇīyam apendraṃ somam āharat
Sentence: c    
tasyendro yajñaveśasaṃ kr̥tvā prāsahā somam apibat
Sentence: d    
sa viṣvaṅ vyārchat
Sentence: e    
tasmāt somo nānupahūtena [na] pātavyaḥ
Sentence: f    
somapītʰo 'sya vyardʰuko bʰavati
Sentence: g    
tasya mukʰāt prāṇebʰyaḥ śrīr yaśāṃsy ūrdʰvāny udakrāman_ [ed. praṇebʰyaḥ, corr. Patyal]
Sentence: h    
tāni paśūn prāviśan_
Sentence: i    
tasmāt paśavo yaśaḥ_
Sentence: j    
yaśo ha bʰavati ya evaṃ veda
Sentence: k    
tato 'smā etad aśvinau ca sarasvatī ca yajñaṃ samabʰarant sautrāmaṇiṃ bʰaiṣajyāya
Sentence: l    
tayendram abʰyaṣiñcan_
Sentence: m    
tato vai sa devānāṃ śreṣṭʰo 'bʰavat_
Sentence: n    
śreṣṭʰaḥ svānāṃ cānyeṣāṃ ca bʰavati ya evaṃ veda yaś caivaṃvidvānt sautrāmaṇyābʰiṣicyate \\ 6 \\

Khanda: 7 
Sentence: a    
atʰa sāma gāyati brahmā
Sentence: b    
kṣatraṃ vai sāma
Sentence: c    
kṣatreṇaivainaṃ tad abʰiṣiñcati_
Sentence: d    
atʰo sāmrājyaṃ vai sāma
Sentence: e    
sāmrājyenaivainaṃ tat sāmrājyaṃ gamayati_
Sentence: f    
atʰo sarveṣāṃ eṣa vedānāṃ raso yat sāma
Sentence: g    
sarveṣām eva tad vedānāṃ rasenābʰiṣiñcati
Sentence: h    
br̥hatyāṃ gāyati
Sentence: i    
br̥hatyāṃ asāv ādityaḥ śriyāṃ pratiṣṭʰāyāṃ pratiṣṭʰitas tapati_
Sentence: j    
aindryāṃ br̥hatyāṃ gāyati_
Sentence: k    
aindro eṣa yajñakratur yat sautrāmaṇiḥ_
Sentence: l    
indrāyatana eṣa etarhi yo yajate
Sentence: m    
sva evainaṃ tad āyatane prīṇāti_
Sentence: n    
atʰa kasmāt saṃśānāni nāma_
Sentence: o    
etair vai sāmabʰir devā indram indriyeṇa vīryeṇa samaśyan_
Sentence: p    
tatʰaivaitad yajamānā etair eva sāmabʰir
Sentence: q    
indriyeṇaiva vīryeṇa saṃśyanti [ed. vīryena]
Sentence: r    
saṃśravase viśravase satyaśravase śravasa iti sāmāni bʰavanti_
Sentence: s    
eṣv evainaṃ lokeṣu pratiṣṭʰāpayati caturnidʰanaṃ bʰavati
Sentence: t    
catasro vai diśaḥ_
Sentence: u    
dikṣu tat pratitiṣṭʰante_
Sentence: v    
atʰo catuṣpādaḥ paśavaḥ
Sentence: w    
paśūnām āptyai
Sentence: x    
tad āhur yad etat sāma gīyate 'tʰa kvaitasya sāmna uktʰaṃ pratiṣṭʰā
Sentence: y    
trayā devā ekādaśety āhuḥ_
Sentence: z    
etad etasya sāmna uktʰam eṣā pratiṣṭʰā
Sentence: aa    
trayastriṃśaṃ grahaṃ gr̥hṇāti
Sentence: bb    
sāmnaḥ pratiṣṭʰāyai pratiṣṭʰāyai \\ 7 \\

Khanda: 8 
Sentence: a    
prajāpatir akāmayata vājam āpnuyāṃ svargaṃ lokam iti
Sentence: b    
sa etaṃ vājapeyam apaśyat_
Sentence: c    
vājapeyo eṣa ya eṣa tapati
Sentence: d    
vājam etena yajamānaḥ svargaṃ lokam āpnoti
Sentence: e    
śukravatyo jyotiṣmatyaḥ prātaḥsavane bʰavanti
Sentence: f    
tejo brahmavarcasaṃ tābʰir āpnoti
Sentence: g    
vājavatyo mādʰyaṃdine savane
Sentence: h    
svargasya lokasya samaṣṭyai_
Sentence: i    
annavatyo gaṇavatyaḥ paśumatyas tr̥tīyasavane bʰavanti
Sentence: j    
bʰūmānaṃ tābʰir āpnoti
Sentence: k    
sarvaḥ saptadaśo bʰavati
Sentence: l    
prajāpatir vai saptadaśaḥ
Sentence: m    
prajāpatim evāpnoti
Sentence: n    
hiraṇyasraja r̥tvijo bʰavanti
Sentence: o    
mahasa eva tad rūpaṃ kriyate_
Sentence: p    
eṣa me 'muṣmiṃl loke prakāśo 'sad iti
Sentence: q    
jyotir vai hiraṇyam_
Sentence: r    
jyotiṣaivainam antardadʰati_
Sentence: s    
ājiṃ dʰāvanti
Sentence: t    
yajamānam ujjāpayanti
Sentence: u    
nākaṃ rohati samahase rohati viśvamahase rohati sarvamahase rohati
Sentence: v    
manuṣyalokād evainam antardadʰati
Sentence: w    
devasya savituḥ save svargaṃ lokaṃ varṣiṣṭʰaṃ nākaṃ roheyam iti brahmā ratʰacakraṃ sarpati
Sentence: x    
savitr̥prasūta evainaṃ tat sarpati_
Sentence: y    
atʰo prajāpatir vai brahmā
Sentence: z    
prajāpatim evainaṃ vajrād adʰiprasuvati
Sentence: aa    
nākasyojjityai
Sentence: bb    
vājināṃ saṃtatyai
Sentence: cc    
vājisāmābʰigāyati
Sentence: dd    
vājimān bʰavati
Sentence: ee    
vājo vai svargaṃ lokaḥ
Sentence: ff    
svargam eva tal lokaṃ rohati
Sentence: gg    
viṣṇoḥ śipiviṣṭavatīṣu br̥had uttamaṃ bʰavati
Sentence: hh    
svargam eva tal lokaṃ rūḍʰvā bradʰnasya viṣṭapam atikrāmaty atikrāmati \\ 8 \\

Khanda: 9 
Sentence: a    
atʰāto 'ptoryāmā
Sentence: b    
prajāpatir vai yat prajā asr̥jata vai tāntā asr̥jata
Sentence: c    
tāḥ sr̥ṣṭāḥ parācya evāsan
Sentence: d    
nopāvartanta
Sentence: e    
ekena stomenopāgr̥hṇāt
Sentence: f    
atyaricyanta
Sentence: g    
dvābʰyām_
Sentence: h    
tāḥ sarvais
Sentence: i    
tasmāt sarvastomas
Sentence: j    
ekena pr̥ṣṭʰenopāgr̥hṇāt
Sentence: k    
atyaricyanata
Sentence: l    
dvābʰyām_
Sentence: m    
tāḥ sarvais
Sentence: n    
tasmāt sarvapr̥ṣṭʰas
Sentence: o    
atiriktoktʰe vāravantīyenāvārayan_
Sentence: p    
tasmād eṣo 'tiriktoktʰavān bʰavati
Sentence: q    
tasmād vāravantīyam_
Sentence: r    
yad āptvāyacchad ato aptoryāmā_
Sentence: s    
atʰo prajā aptur ity āhuḥ
Sentence: t    
prajānāṃ yamana iti haivaitad uktaṃ barhiḥ prajā aśnāyeran_ [ed. prajāśnāyeraṃs, corr. Patyal]
Sentence: u    
tarhi haitaina yajate
Sentence: v    
sa eṣo 'ṣṭāpr̥ṣṭʰo bʰavati
Sentence: w    
tad yatʰānyasmin yajñe viśvajitaḥ pr̥ṣṭʰam anu saṃcaraṃ bʰavati katʰam etad evam atreti
Sentence: x    
pitaiṣa yajñānām_
Sentence: y    
tad yatʰā śreṣṭʰini saṃvaśreyur api vidviṣāṇā evam evaitac chreṣṭʰino vaśeyānnam annasyānucaryāya kṣamante \\ 9 \\

Khanda: 10 
Sentence: a    
tadyatʰaivādo 'hna uktʰānām āgneyaṃ pratʰamaṃ bʰavaty evam evaitad atrāpy āgneyaṃ pratʰamaṃ bʰavati_
Sentence: b    
aindre vāva tatrottare [ed. aidre]
Sentence: c    
aindre ete
Sentence: d    
aindrāvaiṣṇavam acchāvākasyoktʰaṃ bʰavati
Sentence: e    
caturāhāvāny atiriktoktʰāni bʰavanti
Sentence: f    
paśavo uktʰāni
Sentence: g    
catuṣṭayā vai paśavaḥ_
Sentence: h    
atʰo catuṣpādaḥ paśavaḥ
Sentence: i    
paśūnām āptyai
Sentence: j    
ta ete stotriyānurūpās tr̥cā ardʰarcaśasyāḥ
Sentence: k    
pratiṣṭʰā ardʰarcaḥ
Sentence: l    
pratiṣṭʰityā eva_
Sentence: m    
atʰaiteṣām evāśvinānāṃ sūktānāṃ dve dve samāhāvam ekaikam aharahaḥ śaṃsati_
Sentence: n    
aśvinau vai devānāṃ bʰiṣajau
Sentence: o    
tasmād āśvināni sūktāni śaṃsati
Sentence: p    
tad aśvibʰyāṃ pradadur idaṃ bʰiṣajyatam iti
Sentence: q    
kṣaitrapatyāḥ paridʰānīyā bʰavanti
Sentence: r    
yatra hatas tat prajā aśanāyantīḥ pipāsantīḥ saṃruddʰā stʰitā āsaṃs dīnā etābʰir yatʰākṣetraṃ pāyayāṃ cakāra tarpayāṃ cakāra_ [ed. ha tastat, corr. Patyal]
Sentence: s    
atʰo iyaṃ vai kṣetraṃ pr̥tʰivī_
Sentence: t    
asyām adīnāyām antataḥ pratiṣṭʰāsyāmaha iti
Sentence: u    
triṣṭubʰo yājyā bʰavanti
Sentence: v    
yatra hatas tat prajā aśanāyantīḥ pipāsantīḥ saṃruddʰā stʰitā babʰūvus haivainā etābʰir yatʰaukasaṃ vyavasāyayāṃ cakāra
Sentence: w    
tasmād etā yājyā bʰavanti tasmād etā yājyā bʰavanti \\ 10 \\

Khanda: 11 
Sentence: a    
atʰāto 'naikāhikam_ [ed. atʰato]
Sentence: b    
śvastotriyam adyastotriyasyānurūpaṃ kurvanti prātaḥsavane_
Sentence: c    
ahīnam eva tat saṃtanvanti_
Sentence: d    
ahīnasya saṃtatyai
Sentence: e    
tad yatʰā ha ekāhaḥ suta evam ahīnaḥ sutas
Sentence: f    
tad yatʰaikāhasya sutasya savanāni saṃtiṣṭʰamānāni yanty evam ahīnasya sutasyāhāni saṃtiṣṭʰamānāni yanti
Sentence: g    
tad yac chvastotriyam adyastotriyasyānurūpaṃ kurvanti prātaḥsavane_
Sentence: h    
ahar evaṃ tad ahno 'nurūpaṃ kurvanti_
Sentence: i    
apareṇaiva tad ahnāparam ahar abʰyārabʰante tat
Sentence: j    
tatʰā na mādʰyaṃdine savane
Sentence: k    
śrīr vai pr̥ṣṭʰāni
Sentence: l    
tāni tasminn evāvastʰitāni bʰavanti_
Sentence: m    
etenaiva vidʰinā tr̥tīyasavane
Sentence: n    
na śvastotriyam adyastotriyasyānurūpaṃ kurvanti \\ 11 \\

Khanda: 12 
Sentence: a    
atʰāta ārambʰaṇīyā eva
Sentence: b    
<r̥junītī no varuṇa> iti maitrāvaruṇasya <mitro nayatu vidvān [Link to rvR̥V 1.90.1]> iti
Sentence: c    
praṇetā eṣa hotrakāṇāṃ yan maitrāvaruṇas
Sentence: d    
tasmād eṣā praṇetr̥matī bʰavati_ [ed. praṇetrimatī, corr. Patyal]
Sentence: e    
<indraṃ vo viśvatas pari [Link to rvR̥V 1.7.10a, Link to avsŚS 20.39.1/Link to avs20.70.16a]>_ iti brāhmaṇācchaṃsinaḥ_
Sentence: f    
<havāmahe janebʰyaḥ [Link to rvR̥V 1.7.10b, Link to avsŚS 20.39.1/Link to avs20.70.16b]>_itīndram evaitayāharahar nirhvayante
Sentence: g    
na haivaiṣāṃ vihave 'nya indraṃ vr̥ṅkte yatraivaṃvidvān brāhmaṇācchaṃsy etām aharahaḥ śaṃsati
Sentence: h    
<yat soma ā sute naraḥ [Link to rvR̥V 7.94.10a]>_ity acchāvākasya_
Sentence: i    
<indrāgnī ajohavuḥ [Link to rvR̥V 7.94.10b]>_itīndrāgnī evaitayāharahar nirhvayante
Sentence: j    
na haivaiṣāṃ vihave 'nya indrāgnī vr̥ṅkte yatraivaṃvidvān acchāvāka etām aharahaḥ śaṃsati
Sentence: k    
etāḥ svargasya lokasya nāvaḥ saṃtāraṇyaḥ
Sentence: l    
svargam evaitābʰir lokam anusaṃtaranti \\ 12 \\

Khanda: 13 
Sentence: a    
atʰātaḥ paridʰānīyā eva
Sentence: b    
<te syāma deva varuṇa [Link to rvR̥V 7.66.9a]>_iti maitrāvaruṇasya_
Sentence: c    
<iṣaṃ svaś ca dʰīmahi [Link to rvR̥V 7.66.9b]>_ity ayaṃ vai loka iṣam ity asau lokaḥ svar iti_
Sentence: d    
ubʰāv evainau tau lokāv ārabʰate
Sentence: e    
<vy antarikṣam atirat [Link to rvR̥V 8.14.7a, Link to avsŚS 20.28.1a, Link to avs20.39.2a]>_iti brāhmaṇācchaṃsinaḥ_
Sentence: f    
vivat tr̥cam_
Sentence: g    
svargam evaitābʰir lokaṃ vivr̥ṇoti
Sentence: h    
<made somasya rocanendro yad abʰinad valam [Link to rvR̥V 8.14.7bc, Link to avsŚS 20.28.1bc, Link to avs20.39.2bc]> iti
Sentence: i    
siṣāsavo ha ete yad dīkṣitās
Sentence: j    
tasmād eṣā valavatī bʰavati_
Sentence: k    
<ud ājad aṅgirobʰya āviṣ kr̥ṇvan guhā satīḥ \ arvāñcaṃ nunude valam [Link to rvR̥V 8.14.8, Link to avsŚS 20.28.2, Link to avs20.39.3]> iti [ed. kr̥van, corr. Patyal]
Sentence: l    
sanim etebʰya etayāvarunddʰe_
Sentence: m    
<indreṇa rocanā divo dr̥ḍʰāni dr̥ṃhitāni ca \ stʰirāṇi na parāṇude [Link to rvR̥V 8.14.9, Link to avsŚS 20.28.3, 20.39.4]>_iti
Sentence: n    
svargam evaitayāharahar lokam avarunddʰe_
Sentence: o    
<āhaṃ sarasvatīvatoḥ [Link to rvR̥V 8.38.10a]>_ity acchāvākasya_ [ed. svarasvatīvator, corrected p. 303]
Sentence: p    
<indrāgnyor avo vr̥ṇe [Link to rvR̥V 8.38.10b]>_iti_
Sentence: q    
etad dʰa indrāgnyoḥ priyaṃ dʰāmo yad vāg iti priyeṇaivainau tad dʰāmnā samardʰayati
Sentence: r    
priyeṇaiva dʰāmnā samr̥dʰyate ya evaṃ veda \\ 13 \\

Khanda: 14 
Sentence: a    
ubʰayyo hotrakāṇāṃ paridʰānīyā bʰavanty ahīnaparidʰānayāś caikāhinasya
Sentence: b    
tata aikāhikībʰir eva maitrāvaruṇaḥ paridadʰāti
Sentence: c    
tenāsmāl lokān na pracyavate_
Sentence: d    
āhinīkībʰir acchāvākaḥ
Sentence: e    
svargasya lokasyāptyai_
Sentence: f    
ubʰayībʰir brāhmaṇācchaṃsī_
Sentence: g    
evam asāv ubʰau vyanvārabʰamāṇa etīmaṃ ca lokam amuṃ ca_
Sentence: h    
atʰo 'hīnaṃ caikāhaṃ cātʰo saṃvatsaraṃ cāgniṣṭomaṃ cātʰo maitrāvaruṇaṃ cācchāvākaṃ ca_
Sentence: i    
evam asāv ubʰau vyanvārabʰamāṇa eti_
Sentence: j    
atʰa tata aikāhikībʰir eva tr̥tīyasavane hotrakāḥ paridadʰati
Sentence: k    
tenāsmāl lokān na pracyavate_
Sentence: l    
āhinīkībʰir acchāvākaḥ
Sentence: m    
svargasya lokasya samaṣṭyai
Sentence: n    
kāmaṃ tad dʰotā śaṃsed yad dʰotrakāḥ pūrvedyuḥ śaṃseyuḥ_
Sentence: o    
yad vai hotā tad dʰotrakāḥ
Sentence: p    
prāṇo vai hotāṅgāni hotrakāḥ
Sentence: q    
samāno ayaṃ prāṇo 'ṅgāny anusaṃcarati
Sentence: r    
tasmāt tat kāmaṃ hotā śaṃsed yad dʰotrakāḥ pūrvedyuḥ śaṃseyuḥ_
Sentence: s    
yad vai hotā tad dʰotrakāḥ_
Sentence: t    
ātmā vai hotāṅgāni hotrakāḥ
Sentence: u    
samānā ime 'ṅgānām antās
Sentence: v    
tasmāt tat kāmaṃ hotā śaṃsed yad dʰotrakāḥ pūrvedyuḥ śaṃseyuḥ_ [ed. purvedyuḥ]
Sentence: w    
yad vai hotā tad dʰotrakāḥ
Sentence: x    
sūktāntair hotā paridadʰāti_
Sentence: y    
atʰa samānya eva hotrakāṇāṃ paridʰānīyā bʰavanti \\ 14 \\

Khanda: 15 
Sentence: a    
yaḥ śvastotriyas tam adyastotriyasyānurūpaṃ kurvanti prātaḥsavane_
Sentence: b    
ahīnam eva tat saṃtanvanti_
Sentence: c    
ahīnasya saṃtatyai
Sentence: d    
ta ete hotrakāḥ prātaḥsavane ṣaḍahastotriyaṃ śastvā mādʰyaṃdine 'hīnasūktāni śaṃsanti_
Sentence: e    
satyo yātu magʰavāṃ r̥jīṣī [Link to rvR̥V 4.16.1, Link to avsŚS 20.77.1]>_iti satyavān maitrāvaruṇaḥ_ [ed. satyavan, corr. Patyal]
Sentence: f    
<asmā id u pra tavase turāya [Link to rvR̥V 1.16.1, Link to avsŚS 20.35.1]>_iti brāhmaṇācchaṃsī
Sentence: g    
<śāsad vahnir duhitur naptyaṃ gāt [Link to rvR̥V 3.31.1]>_ity acchāvākas
Sentence: h    
tad āhuḥ kasmād acchāvāko vahnivad etat sūktam ubʰayatra śaṃsati sa parākṣu caivāhaḥsvarvākṣu ceti
Sentence: i    
vīryavān eṣa bahvr̥co yad acchāvākaḥ_
Sentence: j    
vahati ha vai vahnir dʰuro yāsu yujyate
Sentence: k    
tasmād acchāvāko vahnivad etat sūktam ubʰayatra śaṃsati sa parākṣu caivāhaḥsvarvākṣu ceti
Sentence: l    
tāni pañcasv ahaḥsu śasyante caturviṃśe 'bʰijiti viṣuvati viśvajiti mahāvrate
Sentence: m    
tāny etāny ahīnasūktānīty ācakṣate
Sentence: n    
na hy eṣu kiṃ cana hīyate
Sentence: o    
parāñci ha etāny ahāny anabʰyāvartīni bʰavanti
Sentence: p    
tasmād etāny eteṣv ahaḥsu śasyante
Sentence: q    
yad etāni śaṃsanti tat svargasya lokasya rūpam_
Sentence: r    
yad vevaitāni śaṃsantīndram evaitair nirhvayante yatʰarṣabʰaṃ vāśitāyai
Sentence: s    
te vai devāś carṣayaś cābruvant samānena yajñaṃ saṃtanvāmahā iti [ed. cābruvaṃt]
Sentence: t    
tad etad yajñasya samānam apaśyan_
Sentence: u    
samānān pragātʰānt samānīḥ pratipadaḥ samānāni sūktāni_ [ed. pragātʰāṃt]
Sentence: v    
okaḥsārī indraḥ_
Sentence: w    
yatra indraḥ pūrvaṃ gacchati gacchaty eva tatrāparam_
Sentence: x    
yajñasyaiva sendratāyai \\ 15 \\

Sentence: col    
ity atʰarvavede gopatʰabrāhmaṇottarabʰāge pañcamaḥ prapāṭʰakaḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Gopatha-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.1.2023. No parts of this document may be republished in any form without prior permission by the copyright holder.