TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 13
Previous part

Prapathaka: 6 
Khanda: 1 
Sentence: a    oṃ tān etān saṃpātān viśvāmitraḥ pratʰamam apaśyat_
Sentence: b    
<evā tvām indra vajrinn atra [Link to rvR̥V 4.19.1]> <yan na indro jujuṣe yac ca vaṣṭi [Link to rvR̥V 4.22.1]> <katʰā mahām avr̥dʰat kasya hotuḥ [Link to rvR̥V 4.23.1]>_iti
Sentence: c    
tān viśvāmitreṇa dr̥ṣṭān vāmadevo 'sr̥jata
Sentence: d    
sa hekṣāṃ cakre viśvāmitro yān ahaṃ saṃpātān adarśaṃ tān vāmadevo 'sr̥jata
Sentence: e    
kāni nv ahaṃ hi sūktāni saṃpātāṃs tat pratimānt sr̥jeyam iti
Sentence: f    
sa etāni sūktāni saṃpātāṃs tat pratimān asr̥jata
Sentence: g    
<sadyo ha jāto vr̥ṣabʰaḥ kanīnaḥ [Link to rvR̥V 3.48.1]>_<ud u brahmāṇy airata śravasyā [Link to rvR̥V 7.23.1, Link to avsŚS 20.12.1]>_<abʰi taṣṭeva dīdʰayā manīṣām [Link to rvR̥V 3.38.1]> iti viśvamitraḥ_
Sentence: h    
<indraḥ pūrbʰid ātirad dāsam arkaiḥ [Link to rvR̥V 3.34.1, Link to avsŚS 20.11.1]>_<ya eka id dʰavyaś carṣaṇīnām [Link to rvR̥V 6.22.1, Link to avsŚS 20.36.1]>_<yas tigmaśr̥ṅgo vr̥ṣabʰo na bʰīmaḥ [Link to rvR̥V 7.19.1, Link to avsŚS 20.37.1]>_iti vasiṣṭʰaḥ_
Sentence: i    
<imām ū ṣu prabʰr̥tiṃ sātaye dʰāḥ [Link to rvR̥V 3.36.1]>_<icchanti tvā somyāsaḥ sakʰāyaḥ [Link to rvR̥V 3.30.1]> <śāsad vahnir duhitur naptyaṃ gāt [Link to rvR̥V 3.31.1]>_iti bʰaradvājaḥ_
Sentence: j    
etair vai saṃpātair eta r̥ṣaya imāṃl lokānt samapatan_
Sentence: k    
tad yat samapataṃs tasmāt saṃpātās
Sentence: l    
tat saṃpātānāṃ saṃpātatvam_
Sentence: m    
tato etāṃs trīn saṃpātān maitrāvaruṇo viparyāsam ekaikam aharahaḥ śaṃsaty <evā tvām indra vajrinn atra [Link to rvR̥V 4.19.1]>_iti pratʰame 'hani
Sentence: n    
<yan na indro jujuṣe yac ca vaṣṭi [Link to rvR̥V 4.22.1]>_iti dvitīye
Sentence: o    
<katʰā mahām avr̥dʰat kasya hotuḥ [Link to rvR̥V 4.23.1]>_iti tr̥tīye
Sentence: p    
trīn eva saṃpātān brāhmaṇācchaṃsī viparyāsam ekaikam aharahaḥ śaṃsati_<indraḥ pūrbʰid ātirad dāsam arkaiḥ [Link to rvR̥V 3.34.1, Link to avsŚS 20.11.1]>_iti pratʰame 'hani
Sentence: q    
<ya eka id dʰavyaś carṣaṇīnām [Link to rvR̥V 6.22.1, Link to avsŚS 20.36.1]> iti dvitīye
Sentence: r    
<yas tigmaśr̥ṅgo vr̥ṣabʰo na bʰīmaḥ [Link to rvR̥V 7.19.1, Link to avsŚS 20.37.1]>_iti tr̥tīye
Sentence: s    
trīn eva saṃpātān acchāvāko viparyāsam ekaikam aharahaḥ śaṃsati_<imām ū ṣu prabʰr̥tiṃ sātaye dʰāḥ [Link to rvR̥V 3.36.1]>_iti pratʰame 'hani_
Sentence: t    
<icchanti tvā somyāsaḥ sakʰāyaḥ [Link to rvR̥V 3.30.1]>_iti dvitīye
Sentence: u    
<śāsad vahnir duhitur naptyaṃ gāt [Link to rvR̥V 3.31.1]>_iti tr̥tīye
Sentence: v    
tāni etāni nava trīṇi cāharahaḥśaṃsyāni
Sentence: w    
tāni dvādaśa bʰavanti
Sentence: x    
dvādaśa ha vai māsāḥ saṃvatsaraḥ
Sentence: y    
saṃvatsaraḥ prajāpatiḥ
Sentence: z    
prajāpatir yajñas
Sentence: aa    
tat saṃvatsaraṃ prajāpatiṃ yajñam āpnoti
Sentence: bb    
tasmint saṃvatsare prajāpatau yajñe 'harahaḥ pratitiṣṭʰanto yanti
Sentence: cc    
pratitiṣṭʰante_ [ed. pratitiṣṭʰata, corr. Patyal]
Sentence: dd    
idaṃ sarvam anu pratitiṣṭʰati
Sentence: ee    
pratitiṣṭʰati prajayā paśubʰir ya evaṃ veda
Sentence: ff    
tāny antareṇāvāpam āvaperan_
Sentence: gg    
anyūṅkʰā virājaś caturtʰe 'hani vaimadīś ca paṅktīḥ pañcame pārucchepīḥ ṣaṣṭʰe_
Sentence: hh    
atʰa yāny anyāni mahāstotrāṇy aṣṭarcāny āvaperan \\ 1 \\

Khanda: 2 
Sentence: a    
<ko adya naryo devakāmaḥ [Link to rvR̥V 4.25.1]>_iti maitrāvaruṇaḥ_
Sentence: b    
<vane na yo ny adʰāyi cākan [Link to rvR̥V 10.29.1, Link to avsŚS 20.76.1]>_iti brāhmaṇācchaṃsī_
Sentence: c    
yāhy arvāṅ upa vandʰureṣṭʰāḥ [Link to rvR̥V 3.43.1]>_ity acchāvākaḥ_
Sentence: d    
etāni āvapanāni_
Sentence: e    
etair evāvapanair devāś carṣayaś ca svargaṃ lokaṃ āyan_
Sentence: f    
tatʰaivaitad yajamānā etair evāvapanaiḥ svargaṃ lokaṃ yanti
Sentence: g    
<sadyo ha jāto vr̥ṣabʰaḥ kanīnaḥ [Link to rvR̥V 3.48.1]>_iti maitrāvaruṇaḥ purastāt saṃpātānām aharahaḥ śaṃsati
Sentence: h    
tad etat sūktaṃ svargyam
Sentence: i    
etena sūktena devāś carṣayaś ca svargaṃ lokam āyan_
Sentence: j    
tatʰaivaitad yajamānā etenaiva sūktena svargaṃ lokaṃ yanti
Sentence: k    
tad r̥ṣabʰavat paśumad bʰavati
Sentence: l    
paśūnām āptyai
Sentence: m    
tat pañcarcaṃ bʰavati_
Sentence: n    
annaṃ vai paṅktiḥ_
Sentence: o    
annādyasyāvaruddʰyai_
Sentence: p    
<ariṣṭair naḥ patʰibʰiḥ pārayantā [Link to rvR̥V 6.69.1d]>_iti svargatāyā evaitad aharahaḥ śaṃsati_
Sentence: q    
<ud u brahmāṇy airata śravasyā [Link to rvR̥V 7.23.1, Link to avsŚS 20.12.1]>_iti brāhmaṇācchaṃsī
Sentence: r    
brahmaṇvad etat sūktaṃ samr̥ddʰam
Sentence: s    
etena sūktena devāś carṣayaś ca svargaṃ lokam āyan_
Sentence: t    
tatʰaivaitad yajamānā etenaiva sūktena svargaṃ lokaṃ yanti
Sentence: u    
tad u vai ṣaḍr̥cam_
Sentence: v    
ṣaḍ r̥tavaḥ_
Sentence: w    
r̥tūnām āptyai
Sentence: x    
tad upariṣṭāt saṃpātānām aharahaḥ śaṃsati_
Sentence: y    
<abʰi taṣṭeva dīdʰayā manīṣām [Link to rvR̥V 3.38.1a]> ity acchāvākaḥ_ [ed. acchāvako]
Sentence: z    
aharahaḥ śaṃsaty abʰivadati tatyai rūpam
Sentence: aa    
<abʰi priyāṇi marmr̥śat parāṇi [Link to rvR̥V 3.38.1c]>_iti
Sentence: bb    
yāny eva parāṇy ahāni tāni priyāṇi
Sentence: cc    
tāny eva tad abʰimarmr̥śanto yanty abʰyārabʰamāṇāḥ
Sentence: dd    
paro asmāl lokāt svargo lokaḥ
Sentence: ee    
svargam eva tal lokam abʰimr̥śanti
Sentence: ff    
<kavīṃr icchāmi saṃdr̥śe sumedʰāḥ [Link to rvR̥V 3.38.1d]>_iti
Sentence: gg    
ye ha anena pūrve pretās te vai kavayas tān eva tad abʰyativadati
Sentence: hh    
yad u vai daśarcaṃ daśa vai prāṇāḥ
Sentence: ii    
prāṇena tad āpnoti
Sentence: jj    
prāṇānāṃ saṃtatyai
Sentence: kk    
yad u vai daśarcam_
Sentence: ll    
daśa vai puruṣe prāṇāḥ_
Sentence: mm    
daśa svargā lokāḥ
Sentence: nn    
prāṇāṃś caiva tat svargāṃś ca lokān āpnoti
Sentence: oo    
prāṇeṣu caivaitat svargeṣu ca lokeṣu pratitiṣṭʰanto yanti
Sentence: pp    
yad u vai daśarcam_
Sentence: qq    
daśākṣarā virāṭ_
Sentence: rr    
iyaṃ vai svargasya lokasya pratiṣṭʰā
Sentence: ss    
tad etad asyāṃ pratiṣṭʰāyāṃ pratiṣṭʰāpayati
Sentence: tt    
sakr̥d indraṃ nirāha
Sentence: uu    
tenaindrād rūpān na pracyavate
Sentence: vv    
tad upariṣṭāt saṃpātānām aharahaḥ śaṃsati \\ 2 \\

Khanda: 3 
Sentence: a    
<kas tam indra tvāvasum [Link to rvR̥V 7.32.14]>_<kan navyo atasīnām [Link to rvR̥V 8.3.13]>_<kad ū nv asyākr̥tam [Link to rvR̥V 8.66.9]> iti kadvantaḥ pragātʰā aharahaḥ śasyante
Sentence: b    
ko vai prajāpatiḥ
Sentence: c    
prajāpater āptyai
Sentence: d    
yad eva kadvantas tat svargasya lokasya rūpam_
Sentence: e    
yad v eva kadvantaḥ_
Sentence: f    
atʰo annaṃ vai kam
Sentence: g    
atʰo annasyāvaruddʰyai
Sentence: h    
yad v eva kadvantaḥ_
Sentence: i    
atʰo sukʰaṃ vai kam
Sentence: j    
atʰo annasyāvaruddʰyai
Sentence: k    
yad v eva kadvantaḥ_
Sentence: l    
atʰo 'harahar ete śāntāny ahīnasūktāny upayuñjānā yanti
Sentence: m    
tāni kadvadbʰiḥ pragātʰaiḥ śamayanti
Sentence: n    
tāny ebʰyaḥ śāntāni kaṃ bʰavanti
Sentence: o    
tāny etāñ chāntāni svargaṃ lokam abʰivahanti
Sentence: p    
triṣṭubʰaḥ sūktapratipadaḥ śaṃseyus
Sentence: q    
haike purastāt pragātʰānāṃ śaṃsanti dʰāyyā iti vadantas
Sentence: r    
tad u tatʰā na kuryāt
Sentence: s    
kṣatraṃ vai hotā viśo hotrāśaṃsinaḥ
Sentence: t    
kṣatrāyaiva tad viśaṃ pratyudyāminīṃ kuryuḥ
Sentence: u    
pāpavasyasam_
Sentence: v    
triṣṭubʰo imāḥ sūktapratipada ity evaṃ vidyāt_
Sentence: w    
yatʰā vai samudraṃ pratareyur evaṃ haivaite praplavante ye saṃvatsaraṃ dvādaśāhaṃ vopāsate
Sentence: x    
tad yatʰā sairāvatīṃ nāvaṃ pārakāmāḥ samāroheyur evaṃ haivaitās triṣṭubʰaḥ svargakāmāḥ samārohanti
Sentence: y    
na ha etac chando gamayitvā svargaṃ lokam upāvartate
Sentence: z    
vīryavattamaṃ hi
Sentence: aa    
tābʰyo na vyāhvayīta
Sentence: bb    
samānaṃ hi chandaḥ_
Sentence: cc    
atʰo ned dʰāyyāḥ karavāṇīti
Sentence: dd    
yad enāḥ śaṃsanti tat svargasya lokasya rūpam_
Sentence: ee    
yad v evaināḥ śaṃsantīndramevaitābʰir nirhvayante yatʰarṣabʰaṃ vāśitāyai \\ 3 \\

Khanda: 4 
Sentence: a    
<apendra prāco magʰavann amitrān [Link to avpPS 19.16.8a, Link to avsŚS 20.125.1a]> iti maitrāvaruṇaḥ purastāt saṃpātānām aharahaḥ śaṃsati_ [ed. apenda]
Sentence: b    
<apāpāco abʰibʰūte nudasvāpodīco apa śūrādʰarāca urau yatʰā tava śarman madema [Link to avpPS 19.16.8bcd, Link to avsŚS 20.125.1bcd]>_iti_
Sentence: c    
abʰayasya rūpam
Sentence: d    
abʰayam iva hy anvicchati
Sentence: e    
<brahmaṇā te brahmayujā yunajmi [Link to rvR̥V 3.35.5, Link to avsŚS 20.86.1]>_iti brāhmaṇācchaṃsī_
Sentence: f    
etām aharahaḥ śaṃsati yuktavatīm_
Sentence: g    
yukta iva hy ahīnaḥ_
Sentence: h    
ahīnasya rūpam
Sentence: i    
<uruṃ no lokam anu neṣi [Link to rvR̥V 6.47.8, Link to avpPS 3.35.4, Link to avsŚS 19.15.4]>_ity acchāvāko 'harahaḥ śaṃsati_
Sentence: j    
anuneṣīty eta iva hy ahīnaḥ_
Sentence: k    
ahīnasya rūpam_
Sentence: l    
neṣīti sattrāyaṇarūpam okaḥsārī haivaiṣām indro bʰavati
Sentence: m    
yatʰā gauḥ prajñātaṃ goṣṭʰaṃ yatʰarṣabʰo vāśitāyā evaṃ haivaiṣām indro yajñam āgacchati
Sentence: n    
na śunaṃhūyayāhīnasya paridadʰyāt
Sentence: o    
kṣatriyo ha rāṣṭrāc cyavate
Sentence: p    
yo haiva paro bʰavati tam abʰihvayati \\ 4 \\

Khanda: 5 
Sentence: a    
atʰāto 'hīnasya yuktiś ca vimuktiś ca
Sentence: b    
<vy antarikṣam atirat [Link to rvR̥V 8.14.7a, Link to avsŚS 20.28.1a, Link to avs20.39.2a]>_ity ahīnaṃ yuṅkte_
Sentence: c    
<eved indram [Link to rvR̥V 7.23.6a, Link to avsŚS 20.12.6a, longer partīka at 2.4.2]> iti vimuñcati
Sentence: d    
<nūnaṃ te [Link to rvR̥V 2.11.21, Link to rv15.10, Link to rv16.9, Link to rv17.9, Link to rv18.9, Link to rv19.9, Link to rv20.9]>_ity ahīnaṃ yuṅkte
Sentence: e    
<nū ṣṭutaḥ [Link to rvR̥V 4.16.21, Link to rv17.21, Link to rv19.11, Link to rv20.11, Link to rv21.11, Link to rv22.11, Link to rv23.11, Link to rv24.11]>_iti vimuñcati_
Sentence: f    
eṣā ha ahīnaṃ tantum arhati ya enaṃ yoktaṃ ca vimoktaṃ ca veda
Sentence: g    
tasya haiṣaiva yuktir eṣā vimuktis
Sentence: h    
tad yat pratʰame 'hani caturviṃśe ekāhikībʰiḥ paridadʰyuḥ pratʰama evāhani yajñaṃ saṃstʰāpayeyur nāhīnakarma kuryuḥ_
Sentence: i    
atʰa yad ahīnaparidʰānīyābʰiḥ paridadʰyus tad yatʰā yukto 'vimucyamāna utkr̥tyetaivaṃ yajamānā utkr̥tyeran
Sentence: j    
nāhīnakarma kuryuḥ_
Sentence: k    
atʰa yad ubʰayībʰiḥ paridadʰyus tad yatʰā dīrgʰādʰva upavimokaṃ yāyāt tādr̥k tat
Sentence: l    
samānībʰiḥ paridadʰyus
Sentence: m    
tad āhur ekayā dvābʰyāṃ stomam atiśaṃset_
Sentence: n    
dīrgʰāraṇyāni bʰavanti
Sentence: o    
yatra bahvībʰi stomo 'tiśasyate 'tʰo kṣipraṃ devebʰyo 'nnādyaṃ saṃprayacchāmīti_
Sentence: p    
aparimitābʰir uttarayoḥ savanayor aparimito vai svargo lokaḥ
Sentence: q    
svargasya lokasya samaṣṭyai
Sentence: r    
tad yatʰābʰiheṣate pipāsate kṣipraṃ prayacchet tādr̥k tat
Sentence: s    
samānībʰiḥ paridadʰyuḥ
Sentence: t    
saṃtato haivaiṣām ārabdʰo 'visrasto yajño bʰavati
Sentence: u    
saṃtatam r̥cā vaṣaṭkr̥tyam_
Sentence: v    
saṃtatyai saṃdʰīyate prajayā paśubʰir ya evaṃ veda \\ 5 \\

Khanda: 6 
Sentence: a    
tad āhuḥ katʰaṃ dvyuktʰo hotaikasūkta ekoktʰā hotrā dvisūktā iti_
Sentence: b    
asau vai hotā yo 'sau tapati
Sentence: c    
sa eka eva
Sentence: d    
tasmād ekasūktaḥ
Sentence: e    
sa yad vidʰyāto dvāv ivābʰavati
Sentence: f    
teja eva maṇḍalaṃ bʰā aparaṃ śuklam aparaṃ kr̥ṣṇam_
Sentence: g    
tasmād a dvyuktʰaḥ_
Sentence: h    
raśmayo vāva hotrās
Sentence: i    
te ekaikam_
Sentence: j    
tasmād ekoktʰās
Sentence: k    
tad yad ekaikasya raśmer dvaudvau varṇau bʰavatas tasmād dvisūktāḥ
Sentence: l    
saṃvatsaro vāva hotā
Sentence: m    
sa eka eva
Sentence: n    
tasmād ekasūktas
Sentence: o    
tasya yad dvayāny ahāni bʰavanti śītāny anyāny uṣṇāny anyāni tasmād dvyuktʰaḥ_
Sentence: p    
r̥tavo vāva hotrās
Sentence: q    
te ekaikam_
Sentence: r    
tasmād ekoktʰās
Sentence: s    
tad yad ekaikasyartau dvaudvau māsau bʰavatas tasmād dvisūktāḥ
Sentence: t    
puruṣo vāva hotā
Sentence: u    
sa eka eva
Sentence: v    
tasmād ekasūktaḥ
Sentence: w    
sa yat puruṣo bʰavaty anyatʰaiva pratyaṅ bʰavaty anyatʰā prāṅ tasmād dvyuktʰaḥ_
Sentence: x    
aṅgāni vāva hotrās
Sentence: y    
tāni ekaikam_
Sentence: z    
tasmād ekoktʰās
Sentence: aa    
tad yad ekaikam aṅgaṃ dyutir bʰavati tasmād dvisūktās
Sentence: bb    
tad āhur yad dvyuktʰo hotaikasūkta ekoktʰā hotrā dvisuktāḥ katʰaṃ tat samaṃ bʰavati
Sentence: cc    
yad eva dvidevatyābʰir yajanty atʰo yad dvisūktā hotrā iti brūyāt
Sentence: dd    
tad āhur yad agniṣṭoma eva sati yajñe dve hotur uktʰe atiricyete katʰaṃ tato hotrā na vyavacchidyanta iti
Sentence: ee    
yad eva dvidevatyābʰir yajanty atʰo yad dvisūktā hotrā iti brūyāt
Sentence: ff    
tad āhur yad agniṣṭoma eva sati yajñe sarvā devatāḥ sarvāṇi chandāṃsy āpyāyayanti_
Sentence: gg    
atʰa katamena chandasāyātayāmāny uktʰāni praṇayanti kayā devatayeti
Sentence: hh    
gāyatreṇa chandasāgninā devatayeti brūyāt_
Sentence: ii    
devān ha yajñaṃ tanvānān asurarakṣāṃsy abʰicerire yajñaparvaṇi yajñam eṣāṃ haniṣyāmas tr̥tīyasavanaṃ prati
Sentence: jj    
tr̥tīyasavane ha yajñas tvariṣṭo baliṣṭʰaḥ
Sentence: kk    
pratanumeṣāṃ yajñaṃ haniṣyāma iti
Sentence: ll    
te varuṇaṃ dakṣiṇato 'yojayan
Sentence: mm    
madʰyato br̥haspatim
Sentence: nn    
uttarato viṣṇum_
Sentence: oo    
te 'bruvann ekaikāḥ smaḥ_
Sentence: pp    
nedam utsahāmaha iti
Sentence: qq    
stuto dvitīyo yenedaṃ saha vyaśnavāmahā iti
Sentence: rr    
tān indro 'bravīt sarve maddvitīyā stʰeti
Sentence: ss    
te sarva indradvitīyās
Sentence: tt    
tasmād aindrāvāruṇam aindrābārhaspatyam aindrāvaiṣṇavam anuśasyate
Sentence: uu    
dvitīyavanto ha etena svā bʰavanti
Sentence: vv    
dvitīyavanto manyante ya evaṃ veda \\ 6 \\

Khanda: 7 
Sentence: a    
āgneyīṣu maitrāvaruṇasyoktʰaṃ praṇayanti
Sentence: b    
vīryaṃ agniḥ_
Sentence: c    
vīryeṇaivāsmai tat praṇayanti_
Sentence: d    
aindrāvāruṇam anuśasyate
Sentence: e    
vīryaṃ indraḥ
Sentence: f    
kṣatraṃ varuṇaḥ
Sentence: g    
paśava uktʰāni
Sentence: h    
vīryeṇaiva tat kṣatreṇa cobʰayataḥ paśūn parigr̥hṇāti
Sentence: i    
stʰityai_
Sentence: j    
anapakrāntyai_
Sentence: k    
aindrīṣu brāhmaṇācchaṃsina uktʰaṃ praṇayanti
Sentence: l    
vīryaṃ indraḥ_
Sentence: m    
vīryeṇaivāsmai tat praṇayanti_
Sentence: n    
aindrābārhaspatyam anuśasyate
Sentence: o    
vīryaṃ indraḥ_
Sentence: p    
brahma br̥haspatiḥ
Sentence: q    
paśava uktʰāni
Sentence: r    
vīryeṇaiva tad brahmaṇā cobʰayataḥ paśūn parigr̥hṇāti
Sentence: s    
stʰityai_
Sentence: t    
anapakrāntyai_
Sentence: u    
aindrīṣv acchāvākasyoktʰaṃ praṇayanti
Sentence: v    
vīryaṃ indraḥ_
Sentence: w    
vīryeṇaivāsmai tat praṇayanti_
Sentence: x    
aindrāvaiṣṇavam anuśasyate
Sentence: y    
vīryaṃ indraḥ_
Sentence: z    
yajño viṣṇuḥ
Sentence: aa    
paśava uktʰāni
Sentence: bb    
vīryeṇaiva tad yajñena cobʰayataḥ paśūn parigr̥hya kṣatre 'ntataḥ pratiṣṭʰāpayati
Sentence: cc    
tasmād u kṣatriyo bʰūyiṣṭʰaṃ hi paśūnām īśate [ed. bʰuyiṣṭʰaṃ, corr. Patyal]
Sentence: dd    
yādʰiṣṭʰātā pradātā yasmai prattā vedā avaruddʰās
Sentence: ee    
tāny etāny aindrāṇi jāgatāni śaṃsanti_
Sentence: ff    
atʰo etair eva sendraṃ tr̥tīyasavanam etair jāgataṃ savanam_
Sentence: gg    
dʰarāṇi ha asyaitāny uktʰāni bʰavanti yan nābʰānediṣṭʰo vālakʰilyo vr̥ṣākapir evayāmarut
Sentence: hh    
tasmāt tāni sārdʰam evopeyuḥ
Sentence: ii    
sārdʰam idaṃ retaḥ siktaṃ samr̥ddʰam ekadʰā prajanayāmeti
Sentence: jj    
ye ha etāni nānūpeyur yatʰā retaḥ siktaṃ vilumpet kumāraṃ jātam aṅgaśo vibʰajet tādr̥k tat
Sentence: kk    
tasmāt tāni sārdʰam evopeyuḥ
Sentence: ll    
sārdʰam idaṃ retaḥ siktaṃ samr̥ddʰam ekadʰā prajanayāmeti
Sentence: mm    
śilpāni śaṃsati devaśilpāni_
Sentence: nn    
eteṣāṃ vai śilpānām anukr̥tīha śilpam adʰigamyate
Sentence: oo    
hastī kaṃso vāso hiraṇyam aśvatarīratʰaḥ śilpam_
Sentence: pp    
śilpaṃ hāsya samadʰigamyate ya evaṃ veda
Sentence: qq    
yad eva śilpāni śaṃsati tat svargasya lokasya rūpam_
Sentence: rr    
yad v eva śilpāny ātmasaṃskr̥tir vai śilpāni_
Sentence: ss    
ātmānam evāsya tat saṃskurvanti \\ 7 \\

Khanda: 8 
Sentence: a    
nābʰānediṣṭʰaṃ śaṃsati
Sentence: b    
reto vai nābʰānediṣṭʰaḥ_
Sentence: c    
reta evāsya tat kalpayati
Sentence: d    
tad retomiśraṃ bʰavati
Sentence: e    
<kṣmayā retaḥ saṃjagmāno ni ṣiñcat [Link to rvR̥V 10.61.7b]>_iti
Sentence: f    
retasaḥ samr̥ddʰyā eva
Sentence: g    
taṃ sanāraśaṃsaṃ śaṃsati
Sentence: h    
prajā vai naraḥ_
Sentence: i    
vāk śaṃsaḥ
Sentence: j    
prajāsu tad vācaṃ dadʰāti
Sentence: k    
tasmād imāḥ prajā vadantyo jāyante
Sentence: l    
taṃ haike purastāt pragātʰānāṃ śaṃsanti purustādāyatanā vāg iti vadantaḥ_
Sentence: m    
upariṣṭād eka upariṣṭādāyatanā vāg iti vadantaḥ_
Sentence: n    
madʰya eva śaṃset_
Sentence: o    
madʰyāyatanā iyaṃ vāk_
Sentence: p    
upariṣṭān nedīyasīva
Sentence: q    
taṃ hotā retobʰūtaṃ śastvā maitrāvaruṇāya saṃprayacchati_
Sentence: r    
etasya tvaṃ prāṇān kalpayeti
Sentence: s    
vālakʰilyāḥ śaṃsati
Sentence: t    
prāṇā vai vālakʰilyāḥ
Sentence: u    
prāṇān evāsya tat kalpayati
Sentence: v    
vihr̥tāḥ śaṃsati
Sentence: w    
vihr̥tā vai prāṇāḥ
Sentence: x    
prāṇenāpānaḥ_
Sentence: y    
apānena vyānaḥ
Sentence: z    
sa pacchaḥ pratʰame sūkte viharati_
Sentence: aa    
ardʰarcaśo dvitīye_ [ed. dvitiye, corr. Patyal]
Sentence: bb    
r̥kśaḥ tr̥tīye
Sentence: cc    
sa yat pratʰame sūkte viharati vācaṃ caiva tan manaś ca viharati
Sentence: dd    
yad dvitīye cakṣuś caiva tac chrotraṃ ca viharati
Sentence: ee    
yat tr̥tīye prāṇāṃ caiva tad ātmānaṃ ca viharati
Sentence: ff    
tad upāpto viharet kāmaḥ_
Sentence: gg    
netur vai pragātʰāḥ kalpante_
Sentence: hh    
atimarśam eva viharet
Sentence: ii    
tatʰā vai pragātʰāḥ kalpante
Sentence: jj    
yad evātimarśaṃ tat svargasya lokasya rūpam_
Sentence: kk    
yad v evātimarśam ātmā vai br̥hatī
Sentence: ll    
prāṇāḥ satobr̥hatī
Sentence: mm    
sa br̥hatīm aśaṃsīt
Sentence: nn    
sa ātmā_
Sentence: oo    
atʰa satobr̥hatīm_
Sentence: pp    
te prāṇāḥ_
Sentence: qq    
atʰa br̥hatīm
Sentence: rr    
atʰa satobr̥hatīm_
Sentence: ss    
tad ātmānaṃ prāṇaiḥ parivr̥hann eti
Sentence: tt    
yad v evātimarśam ātmā vai br̥hatī
Sentence: uu    
prajāḥ satobr̥hatī
Sentence: vv    
sa br̥hatīm aśaṃsīt
Sentence: ww    
sa ātmā_
Sentence: xx    
atʰa satobr̥hatīm_
Sentence: yy    
te prajāḥ_
Sentence: zz    
atʰa br̥hatīm
Sentence: aaa    
atʰa satobr̥hatīm_
Sentence: bbb    
tad ātmānaṃ prajayā parivr̥hann eti
Sentence: ccc    
yad v evātimarśam ātmā vai br̥hatī
Sentence: ddd    
paśavaḥ satobr̥hatī
Sentence: eee    
sa br̥hatīm aśaṃsīt
Sentence: fff    
sa ātmā_
Sentence: ggg    
atʰa satobr̥hatīm_
Sentence: hhh    
te paśavaḥ_
Sentence: iii    
atʰa br̥hatīm
Sentence: jjj    
atʰa satobr̥hatīm_
Sentence: kkk    
tad ātmānaṃ paśubʰiḥ parivr̥hann eti
Sentence: lll    
tasya maitrāvaruṇaḥ prāṇān kalpayitvā brāhmaṇācchaṃsine saṃprayacchati_
Sentence: mmm    
etasya tvaṃ prajanayeti
Sentence: nnn    
sukīrtiṃ śaṃsati
Sentence: ooo    
devayonir vai sukīrtis
Sentence: ppp    
tad yajñiyāyāṃ devayonyāṃ yajamānaṃ prajanayati
Sentence: qqq    
vr̥ṣākapiṃ śaṃsati_
Sentence: rrr    
ātmā vai vr̥ṣākapiḥ_
Sentence: sss    
ātmānam evāsya tat kalpayati
Sentence: ttt    
taṃ nyūṅkʰayati_
Sentence: uuu    
annaṃ vai nyūṅkʰaḥ_
Sentence: vvv    
annādyam evāsmai tat saṃprayacchati yatʰā kumārāya jātāya stanam_
Sentence: www    
sa pāṅkto bʰavati
Sentence: xxx    
pāṅkto hy ayaṃ puruṣaḥ pañcadʰā vihitaḥ_
Sentence: yyy    
lomāni tvag astʰi majjā mastiṣkam_
Sentence: zzz    
sa yāvān eva puruṣas tāvantaṃ yajamānaṃ saṃskr̥tyācchāvākāya saṃprayacchati_
Sentence: aaaa    
etasya tvaṃ pratiṣṭʰā kalpayeti_
Sentence: bbbb    
evayāmarutaṃ śaṃsati
Sentence: cccc    
pratiṣṭʰā evayāmarut
Sentence: dddd    
pratiṣṭʰāyām evainam antataḥ pratiṣṭʰāpayati
Sentence: eeee    
yājyayā yajati_
Sentence: ffff    
annaṃ vai yājyā_
Sentence: gggg    
annādyam evāsmai tat saṃprayacchati \\ 8 \\

Khanda: 9 
Sentence: a    
tāni etāni sahacarāṇīty ācakṣate yan nābʰānediṣṭʰo vālakʰilyo vr̥ṣākapir evayāmarut
Sentence: b    
tāni saha śaṃset saha na śaṃset_
Sentence: c    
yad eṣām antarīyāt tad yajamānasyāntarīyāt_
Sentence: d    
yadi nābʰānediṣṭʰaṃ reto 'syāntarīyāt_
Sentence: e    
yadi vālakʰilyāḥ prāṇān asyāntarīyāt_
Sentence: f    
yadi vr̥ṣākapim ātmānam asyāntarīyāt_
Sentence: g    
yady evāyāmarutaṃ pratiṣṭʰā evayāmarut pratiṣṭʰāyā evainaṃ taṃ śrāvayed daivyāś ca mānuṣyāś ca
Sentence: h    
tāni saha śaṃset saha na śaṃset
Sentence: i    
sa ha buḍila āśvitarāsyur viśvajito hotā sann īkṣāṃ cakra eteṣāṃ eṣāṃ śilpānāṃ viśvajiti sāṃvatsarike dve hotur uktʰe mādʰyaṃdinam abʰipracyavete
Sentence: j    
hantāham ittʰam evāyāparutaṃ śaṃsayānīti
Sentence: k    
tad dʰa tatʰā śaṃsayāṃ cakre
Sentence: l    
tad dʰa tatʰā śasyamāne gośla ājagama
Sentence: m    
sa hovāca hotaḥ katʰā te śastraṃ vicakraṃ plavata iti
Sentence: n    
kiṃ hy abʰūd iti_
Sentence: o    
evayāmarud ayam uttarataḥ śasyata iti
Sentence: p    
sa hovācaindro vai mādʰyaṃdinaḥ
Sentence: q    
katʰendraṃ mādʰyaṃdinān ninīṣasīti
Sentence: r    
nendraṃ mādʰyaṃdinān ninīṣāmīti sa hovāca
Sentence: s    
chandas tv idam amādʰyaṃdinaṃsāci
Sentence: t    
jāgataṃ vātijāgataṃ
Sentence: u    
sa u mārutaḥ_
Sentence: v    
maivaṃ saṃmr̥ṣṭeti
Sentence: w    
sa hovācāramācchāvāketi_
Sentence: x    
atʰāsminn anuśāsanam īṣe
Sentence: y    
sa hovācaindram eṣa viṣṇunyaṅgāni śaṃsati_
Sentence: z    
atʰa tvaṃ hotur upariṣṭād raudriyā dʰāyyāyāḥ purastān mārutasya sūktasyāpyasyatʰā iti
Sentence: aa    
tatʰeti
Sentence: bb    
tad apy etarhi tatʰaiva śasyate
Sentence: cc    
yatʰā ṣaṣṭʰe pr̥ṣṭʰyāhani kalpata eva yajñaḥ kalpate yajamānasya prajātiḥ katʰam atrāśasta eva nābʰānediṣṭʰo bʰavaty atʰa vālakʰilyāḥ śaṃsati
Sentence: dd    
reto agre 'tʰa prāṇāḥ_
Sentence: ee    
evaṃ brāhmaṇācchaṃsī_
Sentence: ff    
aśasta eva nābʰānediṣṭʰo bʰavaty atʰa vr̥ṣākapiṃ śaṃsati
Sentence: gg    
reto agre 'tʰātmā katʰam atra yajamānasya prajātiḥ katʰaṃ prāṇā avaruddʰā bʰavantīti
Sentence: hh    
yajamānaṃ etena sarveṇa yajñakratunā saṃskurvanti
Sentence: ii    
sa yatʰā garbʰo yonyām antar eva prāṇān asyāntariyāt_
Sentence: jj    
yadi vr̥ṣākapim ātmānam asyāntariyād yady eva saṃbʰavañ chete
Sentence: kk    
na ha vai sakr̥d evāgre sarvaṃ saṃbʰavati_
Sentence: ll    
ekaikaṃ aṅgaṃ saṃbʰavataḥ saṃbʰavati
Sentence: mm    
sarvāṇi cet samāne 'hani kriyeran kalpata eva yajñaḥ kalpate yajamānasya prajātiḥ_
Sentence: nn    
atʰa haivaivayāmarutaṃ hotā śaṃset
Sentence: oo    
tad yāsya pratiṣṭʰā [ed. tasyāsya, corr. Patyal]
Sentence: pp    
tasyām evainam antataḥ pratiṣṭʰāpayati pratiṣṭʰāpayati \\ 9 \\ [ed. pratistʰāpayati 2x, corr. Patyal]

Khanda: 10 
Sentence: a    
devakṣetraṃ vai ṣaṣṭʰam ahaḥ_
Sentence: b    
devakṣetraṃ eta āgacchanti ye ṣaṣṭʰam ahar āgacchanti
Sentence: c    
na vai devā anyo'nyasya gr̥he vasanti nartur r̥tor gr̥he vasatīty āhus
Sentence: d    
tad yatʰāyatʰam r̥tvija r̥tuyājān yajanty asaṃpradāyam_
Sentence: e    
tad yad r̥tūn kalpayanti yatʰāyatʰaṃ janitā
Sentence: f    
tad āhur nartupraiṣaiḥ preṣyeyur nartupraiṣair vaṣaṭkuryuḥ_
Sentence: g    
vāg r̥tupraiṣāḥ_
Sentence: h    
āpyate vai vāk ṣaṣṭʰe 'hanīti
Sentence: i    
yad r̥tupraiṣaiḥ preṣyeyur yad r̥tupraiṣair vaṣaṭkuryur vācam eva tadāptāṃ śāntām r̥kṇavatīṃ vaharāvaṇīm r̥ccheyuḥ_ [ed. r̥ktavatīṃ, corr. Patyal]
Sentence: j    
acyutād yajñasya cyaveran
Sentence: k    
yajñāt prāṇāt prajāyāḥ paśubʰyo jihmā īyus [ed. prāṇān, corr. Patyal]
Sentence: l    
tasmād r̥gmebʰya eva preṣitavyam
Sentence: m    
r̥gmebʰyo 'dʰi vaṣaṭkr̥tyam_
Sentence: n    
tan na vācam āptāṃ śāntām r̥ktavatīṃ vaharāvaṇīm r̥cchanti
Sentence: o    
nācyutād yajñasya cyaveran
Sentence: p    
na yajñāt prāṇān prajāyāḥ paśubʰyo jihmā yanti
Sentence: q    
pārucchepīr upadadʰati dvayoḥ savanayoḥ purastāt prastʰitayājyānām_
Sentence: r    
rohitaṃ vai nāmaitac chando yat pārucchepam
Sentence: s    
etena ha indraḥ sapta svargāṃl lokān ārohat_
Sentence: t    
ārohati sapta svargāṃl lokān ya evaṃ veda
Sentence: u    
tad āhur yat pañcapadā eva pañcamasyāhno rūpaṃ ṣaṭpadāḥ ṣaṣṭʰasyātʰa kasmāt saptapadāḥ ṣaṣṭʰe 'hani śasyanta iti
Sentence: v    
ṣaḍbʰir eva padaiḥ ṣaṣṭʰam ahar avāpnuvanty avachidyevaitad ahar yat saptamam_
Sentence: w    
tad eva saptamena padenābʰyāruhyā vasanti
Sentence: x    
saṃtatais tryahair avyavachinnair yanti ya evaṃvidvāṃsa upayanti \\ 10 \\

Khanda: 11 
Sentence: a    
devāsurā eṣu lokeṣu samayatanta
Sentence: b    
te vai devāḥ ṣaṣṭʰenāhnaibʰyo lokebʰyo 'surān parāṇudanta
Sentence: c    
teṣāṃ yāny antarhastāni vasūny āsaṃs tāny ādāya samudraṃ prārūpyanta
Sentence: d    
teṣāṃ vai devā anuhāyaitenaiva chandasāntarhastāni vasūny ādadata
Sentence: e    
tad evaitat padaṃ punaḥpadam
Sentence: f    
sa evāṅkuśa ākuñcanāya_
Sentence: g    
ā dviṣato vasu datte nir evainam ebʰyaḥ sarvebʰyo lokebʰyo nudate ya evaṃ veda
Sentence: h    
dyaur vai devatā ṣaṣṭʰam ahar vahati
Sentence: i    
trayastriṃśa stomaḥ_
Sentence: j    
raivataṃ sāma_
Sentence: k    
aticchandaś chandaḥ_
Sentence: l    
yatʰādevatam enena yatʰāstomaṃ yatʰāsāma yatʰāchandasam r̥dʰnoti ya evaṃ veda
Sentence: m    
yad vai samānodarkaṃ tat ṣaṣṭʰasyāhno rūpam_
Sentence: n    
yady eva pratʰamam ahas tad uttamam ahas
Sentence: o    
tad evaitat padaṃ punar yat ṣaṣṭʰaṃ yad aśvavad yad ratʰavad yat punarāvr̥ttaṃ yat punar nivr̥ttaṃ yad antarūpaṃ yad asau loko 'bʰyudito yan nābʰānediṣṭʰaṃ yat pārucchepaṃ yan nārāśaṃsaṃ yad dvaipadā yat saptapadā yat kr̥taṃ yad raivataṃ tat tr̥tīyasyāhno rūpam
Sentence: p    
etāni vai ṣaṣṭʰasyāhno rūpāṇi
Sentence: q    
chandasām u ha ṣaṣṭʰenāhnāktānāṃ raso 'tyanedat
Sentence: r    
taṃ prajāpatir udānān nārāśaṃsyā gāyatryā raibʰyā triṣṭubʰā parikṣityā jagatyā gātʰayānuṣṭubʰā_ [ed. gayatryā]
Sentence: s    
etāni vai chandāṃsi ṣaṣṭʰe 'hani śastāni bʰavanty ayātayāmāni
Sentence: t    
chanadasām eva tat sarasatāyā ayātayāmatāyai
Sentence: u    
sarasāni hāsya chandāṃsi ṣaṣṭʰe 'hani śastāni bʰavanti
Sentence: v    
sarasaiś chandobʰir iṣṭaṃ bʰavati sarasaiś chandobʰir yajñaṃ tanute ya evaṃ veda \\ 11 \\
Khanda: 12 
Sentence: a    
atʰa yad dvaipadau stotriyānurūpau bʰavata <imā nu kaṃ bʰuvanā sīṣadʰāma [Link to rvR̥V 10.157.1, Link to avsŚS 20.63.1, Link to avs20.124.4]>_iti
Sentence: b    
dvipād vai puruṣaḥ_
Sentence: c    
dvipratiṣṭʰaḥ puruṣaḥ
Sentence: d    
puruṣo vai yajñas
Sentence: e    
tasmād dvaipadau stotriyānurūpau bʰavataḥ_
Sentence: f    
atʰa sukīrtiṃ śaṃsaty <apendra prāco magʰavann amitrān [Link to avpPS 19.16.8a, Link to avsŚS 20.125.1a, sakalapāṭʰa at 2.6.4]> iti
Sentence: g    
devayonir vai sukīrtiḥ
Sentence: h    
sa ya evam etāṃ devayonyāṃ sukīrtiṃ veda kīrtiṃ pratiṣṭʰāpayati bʰūtānāṃ kīrtimān svarge loke pratitiṣṭʰati
Sentence: i    
pratitiṣṭʰati prajayā paśubʰir ya evaṃ veda_
Sentence: j    
atʰa vr̥ṣākapiṃ śaṃsati <vi hi sotor asr̥kṣata [Link to rvR̥V 10.86.1, Link to avsŚS 10.126.1]>_iti_
Sentence: k    
ādityo vai vr̥ṣākapis
Sentence: l    
tad yat kampayamāno reto varṣati tasmād vr̥ṣākapis
Sentence: m    
tad vr̥ṣākaper vr̥ṣākapitvam_
Sentence: n    
vr̥ṣākapir iva vai sa sarveṣu lokeṣu bʰāti ya evaṃ veda
Sentence: o    
tasya tr̥tīyeṣu pādeṣv ādyantayor nyūṅkʰaninardān karoti_
Sentence: p    
annaṃ vai nyūṅkʰaḥ_ [ed. nyuṅkʰo, corr. Patyal]
Sentence: q    
balaṃ ninardaḥ_
Sentence: r    
annādyam evāsmai tad bale nidadʰāti_
Sentence: s    
atʰa kuntāpaṃ śaṃsati
Sentence: t    
kuyaṃ ha vai nāma kutsitaṃ bʰavati
Sentence: u    
tad yat tapati tasmāt kuntāpās
Sentence: v    
tat kuntāpānāṃ kuntāpatvam_
Sentence: w    
tapyante 'smai kuyāniti taptakuyaḥ svarge loke pratitiṣṭʰati
Sentence: x    
pratitiṣṭʰati prajayā paśubʰir ya evaṃ veda
Sentence: y    
tasya caturdaśa pratʰamā bʰavantīdaṃ janā upa śruteti
Sentence: z    
tāḥ pragrāhaṃ śaṃsati yatʰā vr̥ṣākapim_
Sentence: aa    
vārṣarūpaṃ hi
Sentence: bb    
vr̥ṣākapes tan nyāyam ety eva_
Sentence: cc    
atʰa raibʰīḥ śaṃsati
Sentence: dd    
<vacyasva rebʰa vacyasva [Link to rvkhR̥VKh 5.9.1, Link to avsŚS 20.127.4]>_iti
Sentence: ee    
rebʰanto vai devāś carṣayaś ca svargaṃ lokam āyan_
Sentence: ff    
tatʰaivaitad yajamānā rebʰanta eva svargaṃ lokaṃ yanti
Sentence: gg    
tāḥ pragrāham ety eva_
Sentence: hh    
atʰa pārikṣitāḥ śaṃsati rājño viśvajanīnasyeti
Sentence: ii    
saṃvatsaro vai parikṣit
Sentence: jj    
saṃvatsaro hīdaṃ sarvaṃ parikṣiyatīti_
Sentence: kk    
atʰo kʰalv āhur agnir vai parikṣit_
Sentence: ll    
agnir hīdaṃ sarvaṃ parikṣiyatīti_
Sentence: mm    
atʰo kʰalv āhur gātʰā evaitāḥ kāravyā rājñaḥ parikṣita iti sa nas tad yatʰā kuryāt_
Sentence: nn    
gātʰā evaitāḥ śastā bʰavanti
Sentence: oo    
yady u vai gātʰā agner eva gātʰāḥ saṃvatsarasya veti brūyāt_
Sentence: pp    
yady u vai mantro 'gnir eva mantraḥ saṃvatsarasya veti brūyāt
Sentence: qq    
tāḥ pragrāham ety eva_
Sentence: rr    
atʰa kāravyāḥ śaṃsati_<indraḥ kārum abūbudʰat [Link to rvkhR̥VKh 5.11.1, Link to avsŚS 20.127.11]>_iti
Sentence: ss    
yad eva devāḥ kalyāṇaṃ karmākurvaṃs tat kāravyābʰir avāpnuvan_
Sentence: tt    
tatʰaivaitad yajamānā yad eva devāḥ kalyāṇaṃ karma kurvanti tat kāravyābʰir avāpnuvanti
Sentence: uu    
tāḥ pragrāham ity eva_
Sentence: vv    
atʰa diśāṃ kl̥ptīḥ pūrvaṃ śastvā <yaḥ sabʰeyo vidatʰyaḥ [Link to rvkhR̥VKh 5.12.1, Link to avsŚS 20.128.1]>_iti janakalpā uttarāḥ śaṃsati <yo 'nāktākṣo anabʰyaktaḥ [Link to rvkhR̥VKh 5.13.1, Link to avsŚS 20.128.6]>_iti_
Sentence: ww    
r̥tavo vai diśaḥ prajananas
Sentence: xx    
tad yad diśāṃ kl̥ptīḥ pūrvaṃ śastvā <yaḥ sabʰeyo vidatʰyaḥ [Link to rvkhR̥VKh 5.12.1, Link to avsŚS 20.128.1]>_iti janakalpā uttarāḥ śaṃsaty r̥tūn eva tat kalpayati_
Sentence: yy    
r̥tuṣu pratiṣṭʰāpayati
Sentence: zz    
pratiṣṭʰantīr idaṃ sarvam anupratitiṣṭʰati
Sentence: aaa    
pratitiṣṭʰati prajayā paśubʰir ya evaṃ veda
Sentence: bbb    
ardʰarcaśaḥ śaṃsati
Sentence: ccc    
pratiṣṭʰityā eva_
Sentence: ddd    
atʰendragātʰāḥ śaṃsati <yad indrādo dāśarājñe [Link to rvkhR̥VKh 5.14.1, Link to avsŚS 20.128.12]>_iti_
Sentence: eee    
indragātʰābʰir ha vai devā asurān āgāyātʰainān atyāyan_
Sentence: fff    
tatʰaivaitad yajamānā indragātʰābʰir evāpriyaṃ bʰrātr̥vyam āgāyātʰainam atiyanti
Sentence: ggg    
ardʰarcaśaḥ śaṃsati
Sentence: hhh    
pratiṣṭʰityā eva \\ 12 \\

Khanda: 13 
Sentence: a    
atʰaitaśapralāpaṃ śaṃsaty <etā aśvā ā plavante [Link to rvkhR̥VKh 5.15.1, Link to avsŚS 20.129.1]>_iti_
Sentence: b    
aitaśo ha munir yajñasyāyur dadarśa
Sentence: c    
sa ha putrān uvāca putrakā yajñasyāyur abʰidadarśam_
Sentence: d    
tad abʰilapiṣyāmi dr̥ptaṃ manyadʰvam iti
Sentence: e    
tatʰeti
Sentence: f    
tad abʰilalāpa
Sentence: g    
tasya hābʰyagnir aitaśāyano jyeṣṭʰaḥ putro 'bʰidrutya mukʰam apijagrāha bruvan dr̥pto naḥ piteti
Sentence: h    
sa hovāca dʰik tvā jālmāparasya pāpiṣṭʰāṃ te prajāṃ kariṣyāmīti yo me mukʰaṃ prāgrahīr yadi jālma mukʰaṃ na prāgrahīṣyaḥ śatāyuṣaṃ gām akariṣyaṃ sahasrāyuṣaṃ puruṣam iti
Sentence: i    
tasmād abʰyagnaya aitaśāyanā ājāneyāḥ santaḥ pāpiṣṭʰā anyeṣāṃ balihr̥taḥ pitāyacchantāḥ svena prajāpatinā svayā devatayā
Sentence: j    
yad aitaśapralāpas tat svargasya lokasya rūpam_
Sentence: k    
yad v evaitaśapralāpo 'yātayāmā akṣitir aitaśapralāpaḥ_ [ed. aitaśaitaśapralāpo]
Sentence: l    
ayātayāmā me yajño 'sad akṣitir me yajño 'sad iti
Sentence: m    
taṃ etam aitaśapralāpaṃ śaṃsati padāvagrāham_ [ed. aitaśaitaśapralāpaṃ]
Sentence: n    
tāsām uttamena padena praṇauti yatʰā nividaḥ_ [ed. prāṇauti, corr. Patyal]
Sentence: o    
atʰa pravalhikāḥ pūrvaṃ śastvā <vitatau kiraṇau dvau [Link to rvkhR̥VKh 5.16.1, Link to avsŚS 20.133.1]>_iti pratirādʰān uttarān śaṃsati <bʰug ity abʰigataḥ [Link to rvkhR̥VKh 5.18.1, Link to avsŚS 20.135.1]>_iti [ed. pratirādʰānuttarānḥ]
Sentence: p    
pravalhikābʰir ha vai devā asurāṇāṃ rasān pravavr̥hus
Sentence: q    
tad yatʰābʰir ha vai devā asurāṇāṃ rasān pravavr̥hus tasmāt pravalhikās
Sentence: r    
tat pravalhikānāṃ pravalhikātvam_
Sentence: s    
vai pratirādʰaiḥ pratyarādʰnuvan_
Sentence: t    
tad yat pratirādʰaiḥ pratyarādʰnuvaṃs tasmāt pratirādʰās
Sentence: u    
tat pratirādʰānāṃ pratirādʰatvam_
Sentence: v    
pravalhikābʰir eva dviṣatāṃ bʰrātr̥vyāṇāṃ rasān pravalhikās
Sentence: w    
vai pratirādʰaiḥ pratirādʰnuvanti
Sentence: x    
tāḥ pragrāham ity eva_
Sentence: y    
atʰājijñāsenyāḥ śaṃsati_<ihettʰa prāg apāg udag adʰarāk [Link to rvkhR̥VKh 5.17.1, Link to avsŚS 20.134.1]>_iti_ [ed. udāg, corrected p. 303]
Sentence: z    
ājijñāsenyābʰir ha vai devā asurān ājñāyātʰainān atyāyan_
Sentence: aa    
tatʰaivaitad yajamānā ājijñāsenyābʰir evāpriyaṃ bʰrātr̥vyam ājñāyātʰainam atiyanti
Sentence: bb    
ardʰarcaśaḥ śaṃsati
Sentence: cc    
pratiṣṭʰityā eva_
Sentence: dd    
atʰātivādaṃ śaṃsati <vīme devā akraṃsata [Link to rvkhR̥VKh 5.19.1, Link to avsŚS 20.135.4]>_iti
Sentence: ee    
śrīr ativādas
Sentence: ff    
tam ekarcaṃ śaṃsati_
Sentence: gg    
ekas vai śrīs
Sentence: hh    
tāṃ vai virebʰaṃ śaṃsati
Sentence: ii    
virebʰaiḥ śriyaṃ puruṣo vahatīti
Sentence: jj    
tām ardʰarcaśaḥ śaṃsati
Sentence: kk    
pratiṣṭʰityā eva \\ 13 \\

Khanda: 14 
Sentence: a    
atʰādityāś cāṅgirasīś ca śaṃsaty <ādityā ha jaritar aṅgirobʰyo adakṣiṇām anayan [Link to rvkhR̥VKh 5.20.1, Link to avsŚS 20.135.6]>_iti
Sentence: b    
tad devanītʰam ity ācakṣate_
Sentence: c    
ādityāś ca ha aṅgirasaś ca svarge loke 'spardʰanta vayaṃ pūrve svar eṣyāmo vayaṃ pūrva iti
Sentence: d    
te hāṅgirasaḥ śvaḥsutyāṃ dadr̥śus
Sentence: e    
te hāgnim ūcuḥ parehy ādityebʰyaḥ śvaḥsutyāṃ prabrūhīti_
Sentence: f    
atʰādityā adyasutyāṃ dadr̥śus
Sentence: g    
te hāgnim ūcur adyasutyāsmākam_
Sentence: h    
teṣāṃ nas tvaṃ hotāsīty upemas tvām iti
Sentence: i    
sa etyāgnir uvācātʰādityā adyasutyām īkṣante kaṃ vo hotāram avocan vāhvayante yuṣmākaṃ vayam iti
Sentence: j    
te hāṅgirasaś cukrudʰur tvaṃ gamo nu vayam iti
Sentence: k    
neti hāgnir uvācānindyā vai māhvayante
Sentence: l    
kilbiṣaṃ hi tad yo 'nindyasya havaṃ naiti
Sentence: m    
tasmād atidrūram atyalpam iti yajamānasya havam iyād eva
Sentence: n    
kilbiṣaṃ hi tad yo 'nindyasya havaṃ naiti
Sentence: o    
tān hādityān aṅgiraso yājayāṃ cakrus
Sentence: p    
tebʰyo hīmāṃ pr̥tʰivīṃ dakṣiṇāṃ ninyus
Sentence: q    
tāṃ ha na pratijagr̥huḥ
Sentence: r    
hīyaṃ nivr̥ttobʰayataḥśīrṣṇī dakṣiṇāḥ śucā viddʰāḥ śocamānā vyacarat kupitā māṃ na pratyagrahīṣur iti
Sentence: s    
tasyā ete niradīryanta ya ete pradarā adʰigamyante
Sentence: t    
tasmān nivr̥ttadakṣiṇāṃ nopākuryān naināṃ pramr̥jet_
Sentence: u    
ned dakṣiṇāṃ pramr̥ṇajānīti
Sentence: v    
tasmād ya evāsya samānajanmā bʰrātr̥vyaḥ syād vr̥ṇahūyus tasmā enāṃ dadyāt
Sentence: w    
tan na parācī dakṣiṇā vivr̥ṇakti
Sentence: x    
dviṣati bʰrātr̥vye 'ntataḥ śucaṃ pratiṣṭʰāpayati yo 'yau tapati
Sentence: y    
sa vai śaṃsaty <ādityā ha jaritar aṅgirobʰyo dakṣiṇām anayaṃs tāṃ ha jaritaḥ pratyāyan [Link to rvkhR̥VKh 5.20.1abc, Link to avsŚS 20.135.6abc]>_iti
Sentence: z    
na hīmāṃ pr̥tʰivīṃ pratyāyan_
Sentence: aa    
<tām u ha jaritaḥ pratyāyan [Link to rvkhR̥VKh 5.20.1d, Link to avsŚS 20.135.6d]>_iti prati hi te 'mum āyan_
Sentence: bb    
<tāṃ ha jaritar naḥ praty agr̥bʰṇan [Link to rvkhR̥VKh 5.20.2a, Link to avsŚS 20.135.7a]>_iti
Sentence: cc    
na hīmāṃ pr̥tʰivīṃ pratyagr̥bʰṇan_
Sentence: dd    
<tām u ha jaritar naḥ pratyagr̥bʰṇa [Link to rvkhR̥VKh 5.20.2b, Link to avsŚS 20.135.7b]>_iti pragr̥hyādityam agr̥bʰṇan_
Sentence: ee    
<ahānetarasaṃ na vicetanāni [Link to rvkhR̥VKh 5.20.2c, Link to avsŚS 20.135.7c]>_ity eṣa ha ahnāṃ vicetā yo 'sau tapati
Sentence: ff    
sa vai śaṃsati <yajñānetarasaṃ na purogavāsaḥ [Link to rvkhR̥VKh 5.20.2d, Link to avsŚS 20.135.7d]>_iti_
Sentence: gg    
eṣā ha vai yajñasya purogavī yad dakṣiṇā
Sentence: hh    
yatʰārhāmaḥ srastam atiretadantyeteṣa eveśvara unnetā
Sentence: ii    
<uta śveta āśupatvā uta padyābʰir yaviṣṭʰa utem āśu mānaṃ piparti [Link to rvkhR̥VKh 5.20.3, Link to avsŚS 20.135.8]>_iti_
Sentence: jj    
eṣa eva śveta eṣa śiśupatyaiṣa uta padyābʰir yaviṣṭʰaḥ_
Sentence: kk    
<utem āśu mānaṃ piparti [Link to rvkhR̥VKh 5.20.3c, Link to avsŚS 20.135.8c]>_iti_
Sentence: ll    
<ādityā rudrā vasavas tenuta idaṃ rādʰaḥ pratigr̥bʰṇīhy aṅgiraḥ \ idaṃ rādʰo vibʰu prabʰu idaṃ rādʰo br̥hat pr̥tʰu devā dadatvāsuraṃ tad vo astu sucetanaṃ \ yuṣmāṃ astu dive dive praty eva gr̥bʰāyata [Link to rvkhR̥VKh 5.20.4-5, Link to avsŚS 20.135.9-10]>_iti tad yad ādityāś cāṅgirasīś ca śaṃsati svargatāyā evaitat_ [ed. yasṃāṃ, corr. Patyal]
Sentence: mm    
aharahaḥ śaṃsati yatʰā nividaḥ_
Sentence: nn    
atʰa bʰūtechadaḥ śaṃsati <tvam indra śarma riṇā [Link to rvkhR̥VKh 5.21.1, Link to avsŚS 20.135.11]>_iti
Sentence: oo    
ime vai lokā bʰūtechadaḥ_
Sentence: pp    
asurān ha vai devā annaṃ secire bʰūtena jigʰāṃsantas titīrṣamāṇās
Sentence: qq    
tān ime devāḥ sarvebʰyo bʰūtebʰyo 'chādayan_
Sentence: rr    
tad yad etān ime devāḥ sarvebʰyo 'chādayaṃs tasmād bʰūtechadas
Sentence: ss    
tad bʰūtechadāṃ bʰūtechadatvam_
Sentence: tt    
chādayanti ha vāparam ime lokāḥ
Sentence: uu    
sarvebʰyo bʰūtebʰyo niragʰnan_
Sentence: vv    
sarvebʰyo bʰūtebʰyo chandate ya evaṃ veda \\ 14 \\

Khanda: 15 
Sentence: a    
atʰāhanasyāḥ śaṃsati <yad asyā aṃhubʰedyāḥ [Link to rvkhR̥VKh 5.22.1, Link to avsŚS 20.136.1]>_iti_
Sentence: b    
āhanasyād idaṃ sarvaṃ prajātam
Sentence: c    
āhanasyād etad adʰiprajāyate_
Sentence: d    
asyaiva sarvasyāptyai prajātyai
Sentence: e    
vai ṣaṭ śaṃset
Sentence: f    
ṣaḍ r̥tavaḥ_
Sentence: g    
r̥tavaḥ pitaraḥ
Sentence: h    
pitaraḥ prajāpatiḥ
Sentence: i    
prajāpatir āhanasyās
Sentence: j    
daśa śaṃsed iti śāmbʰavyasya vacaḥ_
Sentence: k    
daśākṣarā virāṭ_
Sentence: l    
vairājo yajñas
Sentence: m    
taṃ garbʰā upajīvanti
Sentence: n    
śrīr vai virāṭ_
Sentence: o    
yaśo 'nnādyam_
Sentence: p    
śriyam eva tad virājaṃ yaśasy annādye pratiṣṭʰāpayati
Sentence: q    
pratitiṣṭʰantīr idaṃ sarvam anupratitiṣṭʰati
Sentence: r    
pratitiṣṭʰati prajayā paśubʰir ya evaṃ veda
Sentence: s    
tisraḥ śaṃsed iti vātsyas
Sentence: t    
trivr̥d vai retaḥ siktaṃ saṃbʰavaty āṇḍam ulvaṃ jarāyu
Sentence: u    
trivr̥tpratyayaṃ mātā pitā yaj jāyate tat tr̥tīyam
Sentence: v    
abʰūtodyam evaitad yac caturtʰīṃ śaṃset
Sentence: w    
sarvā eva ṣoḍaśa śaṃsed iti haike
Sentence: x    
kāmārto vai retaḥ siñcati [ed. kāmārtau, corr. Patyal]
Sentence: y    
retasaḥ siktāt prajāḥ prajāyante prajānāṃ prajananāya
Sentence: z    
prajāvān prajanayiṣṇur bʰavati prajātyai prajāyate prajayā paśubʰir ya evaṃ veda \\ 15 \\

Khanda: 16 
Sentence: a    
atʰa dādʰikrīṃ śaṃsati <dadʰikrāvṇo akāriṣam [Link to rvR̥V 4.39.6, Link to rvkhR̥VKh 5.22.13, Link to avsŚS 20.137.3]> iti
Sentence: b    
tata uttarāḥ pāvamānīḥ śaṃsati <sutāso madʰumattamāḥ [Link to rvR̥V 9.101.4, Link to avsŚS 20.137.4]>_ity annaṃ vai dadʰikrī [ed. uttārāḥ, corr. Patyal]
Sentence: c    
pavitraṃ pāvamānyas
Sentence: d    
tad u haike pāvamānībʰir eva pūrvaṃ śastvā tata uttarā dādʰikrīṃ śaṃsantīyaṃ vāg annādyā yaḥ pavata iti vadantas
Sentence: e    
tad u tatʰā na kūryād upanaśyati ha vāg aśanāyatī
Sentence: f    
sa dādʰikrīm eva pūrvaṃ śastvā tata uttarāḥ pāvamānīḥ śaṃsati
Sentence: g    
tad yad dādʰikrīṃ śaṃsatīyaṃ vāg āhanasyāṃ vācam avādīt
Sentence: h    
tad devapavitreṇaiva vācaṃ punīte [ed. deva pavitreṇa, corr. Patyal]
Sentence: i    
anuṣṭub bʰavati
Sentence: j    
vāg anuṣṭup
Sentence: k    
tat svenaiva chandasā vācaṃ punīte
Sentence: l    
tām ardʰarcaśaḥ śaṃsati
Sentence: m    
pratiṣṭʰityā eva_
Sentence: n    
atʰa pāvamānīḥ śaṃsati
Sentence: o    
pavitraṃ vai pāvamānyaḥ_
Sentence: p    
iyaṃ vāg āhanasyāṃ vācam avādīt
Sentence: q    
tat pāvamānībʰir eva vācaṃ punīte
Sentence: r    
tāḥ sarvā anuṣṭubʰo bʰavanti
Sentence: s    
vāg anuṣṭup
Sentence: t    
tat svenaiva chandasā vācaṃ punīte
Sentence: u    
ardʰarcaśaḥ śaṃsati
Sentence: v    
pratiṣṭʰityā eva_
Sentence: w    
<ava drapso aṃśumatīm atiṣṭʰat [Link to rvR̥V 8.96.13, Link to avsŚS 20.137.7]>_ity etaṃ tr̥cam aindrābārhaspatyaṃ sūktaṃ śaṃsati_
Sentence: x    
atʰa haitad utsr̥ṣṭam_
Sentence: y    
tad yad etaṃ tr̥cam aindrābārhaspatyam antyaṃ tr̥cam aindrājāgataṃ śaṃsati savanadʰāraṇam idaṃ gulmaha iti vadantas
Sentence: z    
tad u tatʰā na kuryāt
Sentence: aa    
triṣṭubāyatanā iyaṃ vāg eṣāṃ hotrakāṇāṃ yad aindrābārhaspatyā tr̥tīyasavane
Sentence: bb    
tad yad etaṃ tr̥cam aindrābārhaspatyam antyaṃ tr̥cam aindrājāgataṃ śaṃsati sva evainaṃ tad āyatane prīṇāti svayor devatayoḥ
Sentence: cc    
kāmaṃ nityam eva paridadʰyāt
Sentence: dd    
kāmaṃ tr̥casyottamayā
Sentence: ee    
tad āhuḥ saṃśaṃset ṣaṣṭʰe 'hani na saṃśaṃset
Sentence: ff    
katʰam anyeṣv ahaḥsu saṃśaṃsati
Sentence: gg    
katʰam atra na saṃśaṃsatīti_
Sentence: hh    
atʰo kʰalv āhur naiva saṃśaṃset
Sentence: ii    
svargau vai lokaḥ ṣaṣṭʰam ahaḥ_
Sentence: jj    
asamāyī vai svargo lokaḥ
Sentence: kk    
kaś cid vai svarge loke śamayatīti
Sentence: ll    
tasmān na saṃśaṃsati
Sentence: mm    
yad eva na saṃśaṃsati tat svargasya lokasya rūpam_
Sentence: nn    
yad v evaināḥ saṃśaṃsati yan nābʰānediṣṭʰo vālakʰilyo vr̥ṣākapir evayāmarud etāni atroktʰāni bʰavanti tasmān na saṃśaṃsati_
Sentence: oo    
aindro vr̥ṣākapiḥ
Sentence: pp    
sarvāṇi chandāṃsy aitaśapralāpaḥ_
Sentence: qq    
upāpto yad aindrābārhaspatyā tr̥tīyasavane tad yad etaṃ tr̥cam aindrābārhaspatyaṃ sūktaṃ śaṃsaty aindrābārhaspatyā paridʰānīyā viśo adevīr abʰyācarantīr iti_
Sentence: rr    
aparajanā ha vai viśo devīr na hy asyāparajanaṃ bʰayaṃ bʰavati
Sentence: ss    
śāntāḥ prajāḥ kl̥ptāḥ sahante yatraivaṃvidaṃ śaṃsati yatraivaṃvidaṃ śaṃsatīti brāhmaṇam \\ 16 \\

Sentence: col    
ity atʰarvavede gopatʰabrāhmaṇottarabʰāge ṣaṣṭʰaḥ prapāṭʰakaḥ \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Gopatha-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.1.2023. No parts of this document may be republished in any form without prior permission by the copyright holder.