TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 13
Prapathaka: 6
Khanda: 1
Sentence: a
oṃ
tān
vā
etān
saṃpātān
viśvāmitraḥ
pratʰamam
apaśyat
_
Sentence: b
<evā
tvām
indra
vajrinn
atra
[
R̥V
4.19.1]>
<yan
na
indro
jujuṣe
yac
ca
vaṣṭi
[
R̥V
4.22.1]>
<katʰā
mahām
avr̥dʰat
kasya
hotuḥ
[
R̥V
4.23.1]>
_iti
Sentence: c
tān
viśvāmitreṇa
dr̥ṣṭān
vāmadevo
'sr̥jata
Sentence: d
sa
hekṣāṃ
cakre
viśvāmitro
yān
vā
ahaṃ
saṃpātān
adarśaṃ
tān
vāmadevo
'sr̥jata
Sentence: e
kāni
nv
ahaṃ
hi
sūktāni
saṃpātāṃs
tat
pratimānt
sr̥jeyam
iti
Sentence: f
sa
etāni
sūktāni
saṃpātāṃs
tat
pratimān
asr̥jata
Sentence: g
<sadyo
ha
jāto
vr̥ṣabʰaḥ
kanīnaḥ
[
R̥V
3.48.1]>
_
<ud
u
brahmāṇy
airata
śravasyā
[
R̥V
7.23.1,
ŚS
20.12.1]>
_
<abʰi
taṣṭeva
dīdʰayā
manīṣām
[
R̥V
3.38.1]>
iti
viśvamitraḥ
_
Sentence: h
<indraḥ
pūrbʰid
ātirad
dāsam
arkaiḥ
[
R̥V
3.34.1,
ŚS
20.11.1]>
_
<ya
eka
id
dʰavyaś
carṣaṇīnām
[
R̥V
6.22.1,
ŚS
20.36.1]>
_
<yas
tigmaśr̥ṅgo
vr̥ṣabʰo
na
bʰīmaḥ
[
R̥V
7.19.1,
ŚS
20.37.1]>
_iti
vasiṣṭʰaḥ
_
Sentence: i
<imām
ū
ṣu
prabʰr̥tiṃ
sātaye
dʰāḥ
[
R̥V
3.36.1]>
_
<icchanti
tvā
somyāsaḥ
sakʰāyaḥ
[
R̥V
3.30.1]>
<śāsad
vahnir
duhitur
naptyaṃ
gāt
[
R̥V
3.31.1]>
_iti
bʰaradvājaḥ
_
Sentence: j
etair
vai
saṃpātair
eta
r̥ṣaya
imāṃl
lokānt
samapatan
_
Sentence: k
tad
yat
samapataṃs
tasmāt
saṃpātās
Sentence: l
tat
saṃpātānāṃ
saṃpātatvam
_
Sentence: m
tato
vā
etāṃs
trīn
saṃpātān
maitrāvaruṇo
viparyāsam
ekaikam
aharahaḥ
śaṃsaty
<evā
tvām
indra
vajrinn
atra
[
R̥V
4.19.1]>
_iti
pratʰame
'hani
Sentence: n
<yan
na
indro
jujuṣe
yac
ca
vaṣṭi
[
R̥V
4.22.1]>
_iti
dvitīye
Sentence: o
<katʰā
mahām
avr̥dʰat
kasya
hotuḥ
[
R̥V
4.23.1]>
_iti
tr̥tīye
Sentence: p
trīn
eva
saṃpātān
brāhmaṇācchaṃsī
viparyāsam
ekaikam
aharahaḥ
śaṃsati
_
<indraḥ
pūrbʰid
ātirad
dāsam
arkaiḥ
[
R̥V
3.34.1,
ŚS
20.11.1]>
_iti
pratʰame
'hani
Sentence: q
<ya
eka
id
dʰavyaś
carṣaṇīnām
[
R̥V
6.22.1,
ŚS
20.36.1]>
iti
dvitīye
Sentence: r
<yas
tigmaśr̥ṅgo
vr̥ṣabʰo
na
bʰīmaḥ
[
R̥V
7.19.1,
ŚS
20.37.1]>
_iti
tr̥tīye
Sentence: s
trīn
eva
saṃpātān
acchāvāko
viparyāsam
ekaikam
aharahaḥ
śaṃsati
_
<imām
ū
ṣu
prabʰr̥tiṃ
sātaye
dʰāḥ
[
R̥V
3.36.1]>
_iti
pratʰame
'hani
_
Sentence: t
<icchanti
tvā
somyāsaḥ
sakʰāyaḥ
[
R̥V
3.30.1]>
_iti
dvitīye
Sentence: u
<śāsad
vahnir
duhitur
naptyaṃ
gāt
[
R̥V
3.31.1]>
_iti
tr̥tīye
Sentence: v
tāni
vā
etāni
nava
trīṇi
cāharahaḥśaṃsyāni
Sentence: w
tāni
dvādaśa
bʰavanti
Sentence: x
dvādaśa
ha
vai
māsāḥ
saṃvatsaraḥ
Sentence: y
saṃvatsaraḥ
prajāpatiḥ
Sentence: z
prajāpatir
yajñas
Sentence: aa
tat
saṃvatsaraṃ
prajāpatiṃ
yajñam
āpnoti
Sentence: bb
tasmint
saṃvatsare
prajāpatau
yajñe
'harahaḥ
pratitiṣṭʰanto
yanti
Sentence: cc
pratitiṣṭʰante
_
[ed
.
pratitiṣṭʰata
,
corr
.
Patyal]
Sentence: dd
idaṃ
sarvam
anu
pratitiṣṭʰati
Sentence: ee
pratitiṣṭʰati
prajayā
paśubʰir
ya
evaṃ
veda
Sentence: ff
tāny
antareṇāvāpam
āvaperan
_
Sentence: gg
anyūṅkʰā
virājaś
caturtʰe
'hani
vaimadīś
ca
paṅktīḥ
pañcame
pārucchepīḥ
ṣaṣṭʰe
_
Sentence: hh
atʰa
yāny
anyāni
mahāstotrāṇy
aṣṭarcāny
āvaperan
\\ 1 \\
Khanda: 2
Sentence: a
<ko
adya
naryo
devakāmaḥ
[
R̥V
4.25.1]>
_iti
maitrāvaruṇaḥ
_
Sentence: b
<vane
na
vā
yo
ny
adʰāyi
cākan
[
R̥V
10.29.1,
ŚS
20.76.1]>
_iti
brāhmaṇācchaṃsī
_
Sentence: c
<ā
yāhy
arvāṅ
upa
vandʰureṣṭʰāḥ
[
R̥V
3.43.1]>
_ity
acchāvākaḥ
_
Sentence: d
etāni
vā
āvapanāni
_
Sentence: e
etair
evāvapanair
devāś
carṣayaś
ca
svargaṃ
lokaṃ
āyan
_
Sentence: f
tatʰaivaitad
yajamānā
etair
evāvapanaiḥ
svargaṃ
lokaṃ
yanti
Sentence: g
<sadyo
ha
jāto
vr̥ṣabʰaḥ
kanīnaḥ
[
R̥V
3.48.1]>
_iti
maitrāvaruṇaḥ
purastāt
saṃpātānām
aharahaḥ
śaṃsati
Sentence: h
tad
etat
sūktaṃ
svargyam
Sentence: i
etena
sūktena
devāś
carṣayaś
ca
svargaṃ
lokam
āyan
_
Sentence: j
tatʰaivaitad
yajamānā
etenaiva
sūktena
svargaṃ
lokaṃ
yanti
Sentence: k
tad
r̥ṣabʰavat
paśumad
bʰavati
Sentence: l
paśūnām
āptyai
Sentence: m
tat
pañcarcaṃ
bʰavati
_
Sentence: n
annaṃ
vai
paṅktiḥ
_
Sentence: o
annādyasyāvaruddʰyai
_
Sentence: p
<ariṣṭair
naḥ
patʰibʰiḥ
pārayantā
[
R̥V
6.69.1d]>
_iti
svargatāyā
evaitad
aharahaḥ
śaṃsati
_
Sentence: q
<ud
u
brahmāṇy
airata
śravasyā
[
R̥V
7.23.1,
ŚS
20.12.1]>
_iti
brāhmaṇācchaṃsī
Sentence: r
brahmaṇvad
etat
sūktaṃ
samr̥ddʰam
Sentence: s
etena
sūktena
devāś
carṣayaś
ca
svargaṃ
lokam
āyan
_
Sentence: t
tatʰaivaitad
yajamānā
etenaiva
sūktena
svargaṃ
lokaṃ
yanti
Sentence: u
tad
u
vai
ṣaḍr̥cam
_
Sentence: v
ṣaḍ
vā
r̥tavaḥ
_
Sentence: w
r̥tūnām
āptyai
Sentence: x
tad
upariṣṭāt
saṃpātānām
aharahaḥ
śaṃsati
_
Sentence: y
<abʰi
taṣṭeva
dīdʰayā
manīṣām
[
R̥V
3.38.1a]>
ity
acchāvākaḥ
_
[ed
.
acchāvako]
Sentence: z
aharahaḥ
śaṃsaty
abʰivadati
tatyai
rūpam
Sentence: aa
<abʰi
priyāṇi
marmr̥śat
parāṇi
[
R̥V
3.38.1c]>
_iti
Sentence: bb
yāny
eva
parāṇy
ahāni
tāni
priyāṇi
Sentence: cc
tāny
eva
tad
abʰimarmr̥śanto
yanty
abʰyārabʰamāṇāḥ
Sentence: dd
paro
vā
asmāl
lokāt
svargo
lokaḥ
Sentence: ee
svargam
eva
tal
lokam
abʰimr̥śanti
Sentence: ff
<kavīṃr
icchāmi
saṃdr̥śe
sumedʰāḥ
[
R̥V
3.38.1d]>
_iti
Sentence: gg
ye
ha
vā
anena
pūrve
pretās
te
vai
kavayas
tān
eva
tad
abʰyativadati
Sentence: hh
yad
u
vai
daśarcaṃ
daśa
vai
prāṇāḥ
Sentence: ii
prāṇena
tad
āpnoti
Sentence: jj
prāṇānāṃ
saṃtatyai
Sentence: kk
yad
u
vai
daśarcam
_
Sentence: ll
daśa
vai
puruṣe
prāṇāḥ
_
Sentence: mm
daśa
svargā
lokāḥ
Sentence: nn
prāṇāṃś
caiva
tat
svargāṃś
ca
lokān
āpnoti
Sentence: oo
prāṇeṣu
caivaitat
svargeṣu
ca
lokeṣu
pratitiṣṭʰanto
yanti
Sentence: pp
yad
u
vai
daśarcam
_
Sentence: qq
daśākṣarā
virāṭ
_
Sentence: rr
iyaṃ
vai
svargasya
lokasya
pratiṣṭʰā
Sentence: ss
tad
etad
asyāṃ
pratiṣṭʰāyāṃ
pratiṣṭʰāpayati
Sentence: tt
sakr̥d
indraṃ
nirāha
Sentence: uu
tenaindrād
rūpān
na
pracyavate
Sentence: vv
tad
upariṣṭāt
saṃpātānām
aharahaḥ
śaṃsati
\\ 2 \\
Khanda: 3
Sentence: a
<kas
tam
indra
tvāvasum
[
R̥V
7.32.14]>
_
<kan
navyo
atasīnām
[
R̥V
8.3.13]>
_
<kad
ū
nv
asyākr̥tam
[
R̥V
8.66.9]>
iti
kadvantaḥ
pragātʰā
aharahaḥ
śasyante
Sentence: b
ko
vai
prajāpatiḥ
Sentence: c
prajāpater
āptyai
Sentence: d
yad
eva
kadvantas
tat
svargasya
lokasya
rūpam
_
Sentence: e
yad
v
eva
kadvantaḥ
_
Sentence: f
atʰo
annaṃ
vai
kam
Sentence: g
atʰo
annasyāvaruddʰyai
Sentence: h
yad
v
eva
kadvantaḥ
_
Sentence: i
atʰo
sukʰaṃ
vai
kam
Sentence: j
atʰo
annasyāvaruddʰyai
Sentence: k
yad
v
eva
kadvantaḥ
_
Sentence: l
atʰo
'harahar
vā
ete
śāntāny
ahīnasūktāny
upayuñjānā
yanti
Sentence: m
tāni
kadvadbʰiḥ
pragātʰaiḥ
śamayanti
Sentence: n
tāny
ebʰyaḥ
śāntāni
kaṃ
bʰavanti
Sentence: o
tāny
etāñ
chāntāni
svargaṃ
lokam
abʰivahanti
Sentence: p
triṣṭubʰaḥ
sūktapratipadaḥ
śaṃseyus
Sentence: q
tā
haike
purastāt
pragātʰānāṃ
śaṃsanti
dʰāyyā
iti
vadantas
Sentence: r
tad
u
tatʰā
na
kuryāt
Sentence: s
kṣatraṃ
vai
hotā
viśo
hotrāśaṃsinaḥ
Sentence: t
kṣatrāyaiva
tad
viśaṃ
pratyudyāminīṃ
kuryuḥ
Sentence: u
pāpavasyasam
_
Sentence: v
triṣṭubʰo
vā
imāḥ
sūktapratipada
ity
evaṃ
vidyāt
_
Sentence: w
yatʰā
vai
samudraṃ
pratareyur
evaṃ
haivaite
praplavante
ye
saṃvatsaraṃ
dvādaśāhaṃ
vopāsate
Sentence: x
tad
yatʰā
sairāvatīṃ
nāvaṃ
pārakāmāḥ
samāroheyur
evaṃ
haivaitās
triṣṭubʰaḥ
svargakāmāḥ
samārohanti
Sentence: y
na
ha
vā
etac
chando
gamayitvā
svargaṃ
lokam
upāvartate
Sentence: z
vīryavattamaṃ
hi
Sentence: aa
tābʰyo
na
vyāhvayīta
Sentence: bb
samānaṃ
hi
chandaḥ
_
Sentence: cc
atʰo
ned
dʰāyyāḥ
karavāṇīti
Sentence: dd
yad
enāḥ
śaṃsanti
tat
svargasya
lokasya
rūpam
_
Sentence: ee
yad
v
evaināḥ
śaṃsantīndramevaitābʰir
nirhvayante
yatʰarṣabʰaṃ
vāśitāyai
\\ 3 \\
Khanda: 4
Sentence: a
<apendra
prāco
magʰavann
amitrān
[
PS
19.16.8a
,
ŚS
20.125.1a]>
iti
maitrāvaruṇaḥ
purastāt
saṃpātānām
aharahaḥ
śaṃsati
_
[ed
.
apenda]
Sentence: b
<apāpāco
abʰibʰūte
nudasvāpodīco
apa
śūrādʰarāca
urau
yatʰā
tava
śarman
madema
[
PS
19.16.8bcd
,
ŚS
20.125.1bcd]>
_iti
_
Sentence: c
abʰayasya
rūpam
Sentence: d
abʰayam
iva
hy
anvicchati
Sentence: e
<brahmaṇā
te
brahmayujā
yunajmi
[
R̥V
3.35.5,
ŚS
20.86.1]>
_iti
brāhmaṇācchaṃsī
_
Sentence: f
etām
aharahaḥ
śaṃsati
yuktavatīm
_
Sentence: g
yukta
iva
hy
ahīnaḥ
_
Sentence: h
ahīnasya
rūpam
Sentence: i
<uruṃ
no
lokam
anu
neṣi
[
R̥V
6.47.8,
PS
3.35.4,
ŚS
19.15.4]>
_ity
acchāvāko
'harahaḥ
śaṃsati
_
Sentence: j
anuneṣīty
eta
iva
hy
ahīnaḥ
_
Sentence: k
ahīnasya
rūpam
_
Sentence: l
neṣīti
sattrāyaṇarūpam
okaḥsārī
haivaiṣām
indro
bʰavati
Sentence: m
yatʰā
gauḥ
prajñātaṃ
goṣṭʰaṃ
yatʰarṣabʰo
vāśitāyā
evaṃ
haivaiṣām
indro
yajñam
āgacchati
Sentence: n
na
śunaṃhūyayāhīnasya
paridadʰyāt
Sentence: o
kṣatriyo
ha
rāṣṭrāc
cyavate
Sentence: p
yo
haiva
paro
bʰavati
tam
abʰihvayati
\\ 4 \\
Khanda: 5
Sentence: a
atʰāto
'hīnasya
yuktiś
ca
vimuktiś
ca
Sentence: b
<vy
antarikṣam
atirat
[
R̥V
8.14.7a
,
ŚS
20.28.1a
,
20.39.2a]>
_ity
ahīnaṃ
yuṅkte
_
Sentence: c
<eved
indram
[
R̥V
7.23.6a
,
ŚS
20.12.6a
,
longer
partīka
at
2.4.2]>
iti
vimuñcati
Sentence: d
<nūnaṃ
sā
te
[
R̥V
2.11.21,
15.10,
16.9,
17.9,
18.9,
19.9,
20.9]>
_ity
ahīnaṃ
yuṅkte
Sentence: e
<nū
ṣṭutaḥ
[
R̥V
4.16.21,
17.21,
19.11,
20.11,
21.11,
22.11,
23.11,
24.11]>
_iti
vimuñcati
_
Sentence: f
eṣā
ha
vā
ahīnaṃ
tantum
arhati
ya
enaṃ
yoktaṃ
ca
vimoktaṃ
ca
veda
Sentence: g
tasya
haiṣaiva
yuktir
eṣā
vimuktis
Sentence: h
tad
yat
pratʰame
'hani
caturviṃśe
ekāhikībʰiḥ
paridadʰyuḥ
pratʰama
evāhani
yajñaṃ
saṃstʰāpayeyur
nāhīnakarma
kuryuḥ
_
Sentence: i
atʰa
yad
ahīnaparidʰānīyābʰiḥ
paridadʰyus
tad
yatʰā
yukto
'vimucyamāna
utkr̥tyetaivaṃ
yajamānā
utkr̥tyeran
Sentence: j
nāhīnakarma
kuryuḥ
_
Sentence: k
atʰa
yad
ubʰayībʰiḥ
paridadʰyus
tad
yatʰā
dīrgʰādʰva
upavimokaṃ
yāyāt
tādr̥k
tat
Sentence: l
samānībʰiḥ
paridadʰyus
Sentence: m
tad
āhur
ekayā
dvābʰyāṃ
vā
stomam
atiśaṃset
_
Sentence: n
dīrgʰāraṇyāni
bʰavanti
Sentence: o
yatra
bahvībʰi
stomo
'tiśasyate
'tʰo
kṣipraṃ
devebʰyo
'nnādyaṃ
saṃprayacchāmīti
_
Sentence: p
aparimitābʰir
uttarayoḥ
savanayor
aparimito
vai
svargo
lokaḥ
Sentence: q
svargasya
lokasya
samaṣṭyai
Sentence: r
tad
yatʰābʰiheṣate
pipāsate
kṣipraṃ
prayacchet
tādr̥k
tat
Sentence: s
samānībʰiḥ
paridadʰyuḥ
Sentence: t
saṃtato
haivaiṣām
ārabdʰo
'visrasto
yajño
bʰavati
Sentence: u
saṃtatam
r̥cā
vaṣaṭkr̥tyam
_
Sentence: v
saṃtatyai
saṃdʰīyate
prajayā
paśubʰir
ya
evaṃ
veda
\\ 5 \\
Khanda: 6
Sentence: a
tad
āhuḥ
katʰaṃ
dvyuktʰo
hotaikasūkta
ekoktʰā
hotrā
dvisūktā
iti
_
Sentence: b
asau
vai
hotā
yo
'sau
tapati
Sentence: c
sa
vā
eka
eva
Sentence: d
tasmād
ekasūktaḥ
Sentence: e
sa
yad
vidʰyāto
dvāv
ivābʰavati
Sentence: f
teja
eva
maṇḍalaṃ
bʰā
aparaṃ
śuklam
aparaṃ
kr̥ṣṇam
_
Sentence: g
tasmād
a
dvyuktʰaḥ
_
Sentence: h
raśmayo
vāva
hotrās
Sentence: i
te
vā
ekaikam
_
Sentence: j
tasmād
ekoktʰās
Sentence: k
tad
yad
ekaikasya
raśmer
dvaudvau
varṇau
bʰavatas
tasmād
dvisūktāḥ
Sentence: l
saṃvatsaro
vāva
hotā
Sentence: m
sa
vā
eka
eva
Sentence: n
tasmād
ekasūktas
Sentence: o
tasya
yad
dvayāny
ahāni
bʰavanti
śītāny
anyāny
uṣṇāny
anyāni
tasmād
dvyuktʰaḥ
_
Sentence: p
r̥tavo
vāva
hotrās
Sentence: q
te
vā
ekaikam
_
Sentence: r
tasmād
ekoktʰās
Sentence: s
tad
yad
ekaikasyartau
dvaudvau
māsau
bʰavatas
tasmād
dvisūktāḥ
Sentence: t
puruṣo
vāva
hotā
Sentence: u
sa
vā
eka
eva
Sentence: v
tasmād
ekasūktaḥ
Sentence: w
sa
yat
puruṣo
bʰavaty
anyatʰaiva
pratyaṅ
bʰavaty
anyatʰā
prāṅ
tasmād
dvyuktʰaḥ
_
Sentence: x
aṅgāni
vāva
hotrās
Sentence: y
tāni
vā
ekaikam
_
Sentence: z
tasmād
ekoktʰās
Sentence: aa
tad
yad
ekaikam
aṅgaṃ
dyutir
bʰavati
tasmād
dvisūktās
Sentence: bb
tad
āhur
yad
dvyuktʰo
hotaikasūkta
ekoktʰā
hotrā
dvisuktāḥ
katʰaṃ
tat
samaṃ
bʰavati
Sentence: cc
yad
eva
dvidevatyābʰir
yajanty
atʰo
yad
dvisūktā
hotrā
iti
brūyāt
Sentence: dd
tad
āhur
yad
agniṣṭoma
eva
sati
yajñe
dve
hotur
uktʰe
atiricyete
katʰaṃ
tato
hotrā
na
vyavacchidyanta
iti
Sentence: ee
yad
eva
dvidevatyābʰir
yajanty
atʰo
yad
dvisūktā
hotrā
iti
brūyāt
Sentence: ff
tad
āhur
yad
agniṣṭoma
eva
sati
yajñe
sarvā
devatāḥ
sarvāṇi
chandāṃsy
āpyāyayanti
_
Sentence: gg
atʰa
katamena
chandasāyātayāmāny
uktʰāni
praṇayanti
kayā
devatayeti
Sentence: hh
gāyatreṇa
chandasāgninā
devatayeti
brūyāt
_
Sentence: ii
devān
ha
yajñaṃ
tanvānān
asurarakṣāṃsy
abʰicerire
yajñaparvaṇi
yajñam
eṣāṃ
haniṣyāmas
tr̥tīyasavanaṃ
prati
Sentence: jj
tr̥tīyasavane
ha
yajñas
tvariṣṭo
baliṣṭʰaḥ
Sentence: kk
pratanumeṣāṃ
yajñaṃ
haniṣyāma
iti
Sentence: ll
te
varuṇaṃ
dakṣiṇato
'yojayan
Sentence: mm
madʰyato
br̥haspatim
Sentence: nn
uttarato
viṣṇum
_
Sentence: oo
te
'bruvann
ekaikāḥ
smaḥ
_
Sentence: pp
nedam
utsahāmaha
iti
Sentence: qq
stuto
dvitīyo
yenedaṃ
saha
vyaśnavāmahā
iti
Sentence: rr
tān
indro
'bravīt
sarve
maddvitīyā
stʰeti
Sentence: ss
te
sarva
indradvitīyās
Sentence: tt
tasmād
aindrāvāruṇam
aindrābārhaspatyam
aindrāvaiṣṇavam
anuśasyate
Sentence: uu
dvitīyavanto
ha
vā
etena
svā
bʰavanti
Sentence: vv
dvitīyavanto
manyante
ya
evaṃ
veda
\\ 6 \\
Khanda: 7
Sentence: a
āgneyīṣu
maitrāvaruṇasyoktʰaṃ
praṇayanti
Sentence: b
vīryaṃ
vā
agniḥ
_
Sentence: c
vīryeṇaivāsmai
tat
praṇayanti
_
Sentence: d
aindrāvāruṇam
anuśasyate
Sentence: e
vīryaṃ
vā
indraḥ
Sentence: f
kṣatraṃ
varuṇaḥ
Sentence: g
paśava
uktʰāni
Sentence: h
vīryeṇaiva
tat
kṣatreṇa
cobʰayataḥ
paśūn
parigr̥hṇāti
Sentence: i
stʰityai
_
Sentence: j
anapakrāntyai
_
Sentence: k
aindrīṣu
brāhmaṇācchaṃsina
uktʰaṃ
praṇayanti
Sentence: l
vīryaṃ
vā
indraḥ
_
Sentence: m
vīryeṇaivāsmai
tat
praṇayanti
_
Sentence: n
aindrābārhaspatyam
anuśasyate
Sentence: o
vīryaṃ
vā
indraḥ
_
Sentence: p
brahma
br̥haspatiḥ
Sentence: q
paśava
uktʰāni
Sentence: r
vīryeṇaiva
tad
brahmaṇā
cobʰayataḥ
paśūn
parigr̥hṇāti
Sentence: s
stʰityai
_
Sentence: t
anapakrāntyai
_
Sentence: u
aindrīṣv
acchāvākasyoktʰaṃ
praṇayanti
Sentence: v
vīryaṃ
vā
indraḥ
_
Sentence: w
vīryeṇaivāsmai
tat
praṇayanti
_
Sentence: x
aindrāvaiṣṇavam
anuśasyate
Sentence: y
vīryaṃ
vā
indraḥ
_
Sentence: z
yajño
viṣṇuḥ
Sentence: aa
paśava
uktʰāni
Sentence: bb
vīryeṇaiva
tad
yajñena
cobʰayataḥ
paśūn
parigr̥hya
kṣatre
'ntataḥ
pratiṣṭʰāpayati
Sentence: cc
tasmād
u
kṣatriyo
bʰūyiṣṭʰaṃ
hi
paśūnām
īśate
[ed
.
bʰuyiṣṭʰaṃ
,
corr
.
Patyal]
Sentence: dd
yādʰiṣṭʰātā
pradātā
yasmai
prattā
vedā
avaruddʰās
Sentence: ee
tāny
etāny
aindrāṇi
jāgatāni
śaṃsanti
_
Sentence: ff
atʰo
etair
eva
sendraṃ
tr̥tīyasavanam
etair
jāgataṃ
savanam
_
Sentence: gg
dʰarāṇi
ha
vā
asyaitāny
uktʰāni
bʰavanti
yan
nābʰānediṣṭʰo
vālakʰilyo
vr̥ṣākapir
evayāmarut
Sentence: hh
tasmāt
tāni
sārdʰam
evopeyuḥ
Sentence: ii
sārdʰam
idaṃ
retaḥ
siktaṃ
samr̥ddʰam
ekadʰā
prajanayāmeti
Sentence: jj
ye
ha
vā
etāni
nānūpeyur
yatʰā
retaḥ
siktaṃ
vilumpet
kumāraṃ
vā
jātam
aṅgaśo
vibʰajet
tādr̥k
tat
Sentence: kk
tasmāt
tāni
sārdʰam
evopeyuḥ
Sentence: ll
sārdʰam
idaṃ
retaḥ
siktaṃ
samr̥ddʰam
ekadʰā
prajanayāmeti
Sentence: mm
śilpāni
śaṃsati
devaśilpāni
_
Sentence: nn
eteṣāṃ
vai
śilpānām
anukr̥tīha
śilpam
adʰigamyate
Sentence: oo
hastī
kaṃso
vāso
hiraṇyam
aśvatarīratʰaḥ
śilpam
_
Sentence: pp
śilpaṃ
hāsya
samadʰigamyate
ya
evaṃ
veda
Sentence: qq
yad
eva
śilpāni
śaṃsati
tat
svargasya
lokasya
rūpam
_
Sentence: rr
yad
v
eva
śilpāny
ātmasaṃskr̥tir
vai
śilpāni
_
Sentence: ss
ātmānam
evāsya
tat
saṃskurvanti
\\ 7 \\
Khanda: 8
Sentence: a
nābʰānediṣṭʰaṃ
śaṃsati
Sentence: b
reto
vai
nābʰānediṣṭʰaḥ
_
Sentence: c
reta
evāsya
tat
kalpayati
Sentence: d
tad
retomiśraṃ
bʰavati
Sentence: e
<kṣmayā
retaḥ
saṃjagmāno
ni
ṣiñcat
[
R̥V
10.61.7b]>
_iti
Sentence: f
retasaḥ
samr̥ddʰyā
eva
Sentence: g
taṃ
sanāraśaṃsaṃ
śaṃsati
Sentence: h
prajā
vai
naraḥ
_
Sentence: i
vāk
śaṃsaḥ
Sentence: j
prajāsu
tad
vācaṃ
dadʰāti
Sentence: k
tasmād
imāḥ
prajā
vadantyo
jāyante
Sentence: l
taṃ
haike
purastāt
pragātʰānāṃ
śaṃsanti
purustādāyatanā
vāg
iti
vadantaḥ
_
Sentence: m
upariṣṭād
eka
upariṣṭādāyatanā
vāg
iti
vadantaḥ
_
Sentence: n
madʰya
eva
śaṃset
_
Sentence: o
madʰyāyatanā
vā
iyaṃ
vāk
_
Sentence: p
upariṣṭān
nedīyasīva
Sentence: q
taṃ
hotā
retobʰūtaṃ
śastvā
maitrāvaruṇāya
saṃprayacchati
_
Sentence: r
etasya
tvaṃ
prāṇān
kalpayeti
Sentence: s
vālakʰilyāḥ
śaṃsati
Sentence: t
prāṇā
vai
vālakʰilyāḥ
Sentence: u
prāṇān
evāsya
tat
kalpayati
Sentence: v
tā
vihr̥tāḥ
śaṃsati
Sentence: w
vihr̥tā
vai
prāṇāḥ
Sentence: x
prāṇenāpānaḥ
_
Sentence: y
apānena
vyānaḥ
Sentence: z
sa
pacchaḥ
pratʰame
sūkte
viharati
_
Sentence: aa
ardʰarcaśo
dvitīye
_
[ed
.
dvitiye
,
corr
.
Patyal]
Sentence: bb
r̥kśaḥ
tr̥tīye
Sentence: cc
sa
yat
pratʰame
sūkte
viharati
vācaṃ
caiva
tan
manaś
ca
viharati
Sentence: dd
yad
dvitīye
cakṣuś
caiva
tac
chrotraṃ
ca
viharati
Sentence: ee
yat
tr̥tīye
prāṇāṃ
caiva
tad
ātmānaṃ
ca
viharati
Sentence: ff
tad
upāpto
viharet
kāmaḥ
_
Sentence: gg
netur
vai
pragātʰāḥ
kalpante
_
Sentence: hh
atimarśam
eva
viharet
Sentence: ii
tatʰā
vai
pragātʰāḥ
kalpante
Sentence: jj
yad
evātimarśaṃ
tat
svargasya
lokasya
rūpam
_
Sentence: kk
yad
v
evātimarśam
ātmā
vai
br̥hatī
Sentence: ll
prāṇāḥ
satobr̥hatī
Sentence: mm
sa
br̥hatīm
aśaṃsīt
Sentence: nn
sa
ātmā
_
Sentence: oo
atʰa
satobr̥hatīm
_
Sentence: pp
te
prāṇāḥ
_
Sentence: qq
atʰa
br̥hatīm
Sentence: rr
atʰa
satobr̥hatīm
_
Sentence: ss
tad
ātmānaṃ
prāṇaiḥ
parivr̥hann
eti
Sentence: tt
yad
v
evātimarśam
ātmā
vai
br̥hatī
Sentence: uu
prajāḥ
satobr̥hatī
Sentence: vv
sa
br̥hatīm
aśaṃsīt
Sentence: ww
sa
ātmā
_
Sentence: xx
atʰa
satobr̥hatīm
_
Sentence: yy
te
prajāḥ
_
Sentence: zz
atʰa
br̥hatīm
Sentence: aaa
atʰa
satobr̥hatīm
_
Sentence: bbb
tad
ātmānaṃ
prajayā
parivr̥hann
eti
Sentence: ccc
yad
v
evātimarśam
ātmā
vai
br̥hatī
Sentence: ddd
paśavaḥ
satobr̥hatī
Sentence: eee
sa
br̥hatīm
aśaṃsīt
Sentence: fff
sa
ātmā
_
Sentence: ggg
atʰa
satobr̥hatīm
_
Sentence: hhh
te
paśavaḥ
_
Sentence: iii
atʰa
br̥hatīm
Sentence: jjj
atʰa
satobr̥hatīm
_
Sentence: kkk
tad
ātmānaṃ
paśubʰiḥ
parivr̥hann
eti
Sentence: lll
tasya
maitrāvaruṇaḥ
prāṇān
kalpayitvā
brāhmaṇācchaṃsine
saṃprayacchati
_
Sentence: mmm
etasya
tvaṃ
prajanayeti
Sentence: nnn
sukīrtiṃ
śaṃsati
Sentence: ooo
devayonir
vai
sukīrtis
Sentence: ppp
tad
yajñiyāyāṃ
devayonyāṃ
yajamānaṃ
prajanayati
Sentence: qqq
vr̥ṣākapiṃ
śaṃsati
_
Sentence: rrr
ātmā
vai
vr̥ṣākapiḥ
_
Sentence: sss
ātmānam
evāsya
tat
kalpayati
Sentence: ttt
taṃ
nyūṅkʰayati
_
Sentence: uuu
annaṃ
vai
nyūṅkʰaḥ
_
Sentence: vvv
annādyam
evāsmai
tat
saṃprayacchati
yatʰā
kumārāya
jātāya
stanam
_
Sentence: www
sa
pāṅkto
bʰavati
Sentence: xxx
pāṅkto
hy
ayaṃ
puruṣaḥ
pañcadʰā
vihitaḥ
_
Sentence: yyy
lomāni
tvag
astʰi
majjā
mastiṣkam
_
Sentence: zzz
sa
yāvān
eva
puruṣas
tāvantaṃ
yajamānaṃ
saṃskr̥tyācchāvākāya
saṃprayacchati
_
Sentence: aaaa
etasya
tvaṃ
pratiṣṭʰā
kalpayeti
_
Sentence: bbbb
evayāmarutaṃ
śaṃsati
Sentence: cccc
pratiṣṭʰā
vā
evayāmarut
Sentence: dddd
pratiṣṭʰāyām
evainam
antataḥ
pratiṣṭʰāpayati
Sentence: eeee
yājyayā
yajati
_
Sentence: ffff
annaṃ
vai
yājyā
_
Sentence: gggg
annādyam
evāsmai
tat
saṃprayacchati
\\ 8 \\
Khanda: 9
Sentence: a
tāni
vā
etāni
sahacarāṇīty
ācakṣate
yan
nābʰānediṣṭʰo
vālakʰilyo
vr̥ṣākapir
evayāmarut
Sentence: b
tāni
saha
vā
śaṃset
saha
vā
na
śaṃset
_
Sentence: c
yad
eṣām
antarīyāt
tad
yajamānasyāntarīyāt
_
Sentence: d
yadi
nābʰānediṣṭʰaṃ
reto
'syāntarīyāt
_
Sentence: e
yadi
vālakʰilyāḥ
prāṇān
asyāntarīyāt
_
Sentence: f
yadi
vr̥ṣākapim
ātmānam
asyāntarīyāt
_
Sentence: g
yady
evāyāmarutaṃ
pratiṣṭʰā
vā
evayāmarut
pratiṣṭʰāyā
evainaṃ
taṃ
śrāvayed
daivyāś
ca
mānuṣyāś
ca
Sentence: h
tāni
saha
vā
śaṃset
saha
vā
na
śaṃset
Sentence: i
sa
ha
buḍila
āśvitarāsyur
viśvajito
hotā
sann
īkṣāṃ
cakra
eteṣāṃ
vā
eṣāṃ
śilpānāṃ
viśvajiti
sāṃvatsarike
dve
hotur
uktʰe
mādʰyaṃdinam
abʰipracyavete
Sentence: j
hantāham
ittʰam
evāyāparutaṃ
śaṃsayānīti
Sentence: k
tad
dʰa
tatʰā
śaṃsayāṃ
cakre
Sentence: l
tad
dʰa
tatʰā
śasyamāne
gośla
ājagama
Sentence: m
sa
hovāca
hotaḥ
katʰā
te
śastraṃ
vicakraṃ
plavata
iti
Sentence: n
kiṃ
hy
abʰūd
iti
_
Sentence: o
evayāmarud
ayam
uttarataḥ
śasyata
iti
Sentence: p
sa
hovācaindro
vai
mādʰyaṃdinaḥ
Sentence: q
katʰendraṃ
mādʰyaṃdinān
ninīṣasīti
Sentence: r
nendraṃ
mādʰyaṃdinān
ninīṣāmīti
sa
hovāca
Sentence: s
chandas
tv
idam
amādʰyaṃdinaṃsāci
Sentence: t
jāgataṃ
vātijāgataṃ
vā
Sentence: u
sa
u
mārutaḥ
_
Sentence: v
maivaṃ
saṃmr̥ṣṭeti
Sentence: w
sa
hovācāramācchāvāketi
_
Sentence: x
atʰāsminn
anuśāsanam
īṣe
Sentence: y
sa
hovācaindram
eṣa
viṣṇunyaṅgāni
śaṃsati
_
Sentence: z
atʰa
tvaṃ
hotur
upariṣṭād
raudriyā
dʰāyyāyāḥ
purastān
mārutasya
sūktasyāpyasyatʰā
iti
Sentence: aa
tatʰeti
Sentence: bb
tad
apy
etarhi
tatʰaiva
śasyate
Sentence: cc
yatʰā
ṣaṣṭʰe
pr̥ṣṭʰyāhani
kalpata
eva
yajñaḥ
kalpate
yajamānasya
prajātiḥ
katʰam
atrāśasta
eva
nābʰānediṣṭʰo
bʰavaty
atʰa
vālakʰilyāḥ
śaṃsati
Sentence: dd
reto
vā
agre
'tʰa
prāṇāḥ
_
Sentence: ee
evaṃ
brāhmaṇācchaṃsī
_
Sentence: ff
aśasta
eva
nābʰānediṣṭʰo
bʰavaty
atʰa
vr̥ṣākapiṃ
śaṃsati
Sentence: gg
reto
vā
agre
'tʰātmā
katʰam
atra
yajamānasya
prajātiḥ
katʰaṃ
prāṇā
avaruddʰā
bʰavantīti
Sentence: hh
yajamānaṃ
vā
etena
sarveṇa
yajñakratunā
saṃskurvanti
Sentence: ii
sa
yatʰā
garbʰo
yonyām
antar
eva
prāṇān
asyāntariyāt
_
Sentence: jj
yadi
vr̥ṣākapim
ātmānam
asyāntariyād
yady
eva
yā
saṃbʰavañ
chete
Sentence: kk
na
ha
vai
sakr̥d
evāgre
sarvaṃ
saṃbʰavati
_
Sentence: ll
ekaikaṃ
vā
aṅgaṃ
saṃbʰavataḥ
saṃbʰavati
Sentence: mm
sarvāṇi
cet
samāne
'hani
kriyeran
kalpata
eva
yajñaḥ
kalpate
yajamānasya
prajātiḥ
_
Sentence: nn
atʰa
haivaivayāmarutaṃ
hotā
śaṃset
Sentence: oo
tad
yāsya
pratiṣṭʰā
[ed
.
tasyāsya
,
corr
.
Patyal]
Sentence: pp
tasyām
evainam
antataḥ
pratiṣṭʰāpayati
pratiṣṭʰāpayati
\\ 9 \\
[ed
.
pratistʰāpayati
2x
,
corr
.
Patyal]
Khanda: 10
Sentence: a
devakṣetraṃ
vai
ṣaṣṭʰam
ahaḥ
_
Sentence: b
devakṣetraṃ
vā
eta
āgacchanti
ye
ṣaṣṭʰam
ahar
āgacchanti
Sentence: c
na
vai
devā
anyo'nyasya
gr̥he
vasanti
nartur
r̥tor
gr̥he
vasatīty
āhus
Sentence: d
tad
yatʰāyatʰam
r̥tvija
r̥tuyājān
yajanty
asaṃpradāyam
_
Sentence: e
tad
yad
r̥tūn
kalpayanti
yatʰāyatʰaṃ
janitā
Sentence: f
tad
āhur
nartupraiṣaiḥ
preṣyeyur
nartupraiṣair
vaṣaṭkuryuḥ
_
Sentence: g
vāg
vā
r̥tupraiṣāḥ
_
Sentence: h
āpyate
vai
vāk
ṣaṣṭʰe
'hanīti
Sentence: i
yad
r̥tupraiṣaiḥ
preṣyeyur
yad
r̥tupraiṣair
vaṣaṭkuryur
vācam
eva
tadāptāṃ
śāntām
r̥kṇavatīṃ
vaharāvaṇīm
r̥ccheyuḥ
_
[ed
.
r̥ktavatīṃ
,
corr
.
Patyal]
Sentence: j
acyutād
yajñasya
cyaveran
Sentence: k
yajñāt
prāṇāt
prajāyāḥ
paśubʰyo
jihmā
īyus
[ed
.
prāṇān
,
corr
.
Patyal]
Sentence: l
tasmād
r̥gmebʰya
eva
preṣitavyam
Sentence: m
r̥gmebʰyo
'dʰi
vaṣaṭkr̥tyam
_
Sentence: n
tan
na
vācam
āptāṃ
śāntām
r̥ktavatīṃ
vaharāvaṇīm
r̥cchanti
Sentence: o
nācyutād
yajñasya
cyaveran
Sentence: p
na
yajñāt
prāṇān
prajāyāḥ
paśubʰyo
jihmā
yanti
Sentence: q
pārucchepīr
upadadʰati
dvayoḥ
savanayoḥ
purastāt
prastʰitayājyānām
_
Sentence: r
rohitaṃ
vai
nāmaitac
chando
yat
pārucchepam
Sentence: s
etena
ha
vā
indraḥ
sapta
svargāṃl
lokān
ārohat
_
Sentence: t
ārohati
sapta
svargāṃl
lokān
ya
evaṃ
veda
Sentence: u
tad
āhur
yat
pañcapadā
eva
pañcamasyāhno
rūpaṃ
ṣaṭpadāḥ
ṣaṣṭʰasyātʰa
kasmāt
saptapadāḥ
ṣaṣṭʰe
'hani
śasyanta
iti
Sentence: v
ṣaḍbʰir
eva
padaiḥ
ṣaṣṭʰam
ahar
avāpnuvanty
avachidyevaitad
ahar
yat
saptamam
_
Sentence: w
tad
eva
saptamena
padenābʰyāruhyā
vasanti
Sentence: x
saṃtatais
tryahair
avyavachinnair
yanti
ya
evaṃvidvāṃsa
upayanti
\\ 10 \\
Khanda: 11
Sentence: a
devāsurā
vā
eṣu
lokeṣu
samayatanta
Sentence: b
te
vai
devāḥ
ṣaṣṭʰenāhnaibʰyo
lokebʰyo
'surān
parāṇudanta
Sentence: c
teṣāṃ
yāny
antarhastāni
vasūny
āsaṃs
tāny
ādāya
samudraṃ
prārūpyanta
Sentence: d
teṣāṃ
vai
devā
anuhāyaitenaiva
chandasāntarhastāni
vasūny
ādadata
Sentence: e
tad
evaitat
padaṃ
punaḥpadam
Sentence: f
sa
evāṅkuśa
ākuñcanāya
_
Sentence: g
ā
dviṣato
vasu
datte
nir
evainam
ebʰyaḥ
sarvebʰyo
lokebʰyo
nudate
ya
evaṃ
veda
Sentence: h
dyaur
vai
devatā
ṣaṣṭʰam
ahar
vahati
Sentence: i
trayastriṃśa
stomaḥ
_
Sentence: j
raivataṃ
sāma
_
Sentence: k
aticchandaś
chandaḥ
_
Sentence: l
yatʰādevatam
enena
yatʰāstomaṃ
yatʰāsāma
yatʰāchandasam
r̥dʰnoti
ya
evaṃ
veda
Sentence: m
yad
vai
samānodarkaṃ
tat
ṣaṣṭʰasyāhno
rūpam
_
Sentence: n
yady
eva
pratʰamam
ahas
tad
uttamam
ahas
Sentence: o
tad
evaitat
padaṃ
punar
yat
ṣaṣṭʰaṃ
yad
aśvavad
yad
ratʰavad
yat
punarāvr̥ttaṃ
yat
punar
nivr̥ttaṃ
yad
antarūpaṃ
yad
asau
loko
'bʰyudito
yan
nābʰānediṣṭʰaṃ
yat
pārucchepaṃ
yan
nārāśaṃsaṃ
yad
dvaipadā
yat
saptapadā
yat
kr̥taṃ
yad
raivataṃ
tat
tr̥tīyasyāhno
rūpam
Sentence: p
etāni
vai
ṣaṣṭʰasyāhno
rūpāṇi
Sentence: q
chandasām
u
ha
ṣaṣṭʰenāhnāktānāṃ
raso
'tyanedat
Sentence: r
taṃ
prajāpatir
udānān
nārāśaṃsyā
gāyatryā
raibʰyā
triṣṭubʰā
parikṣityā
jagatyā
gātʰayānuṣṭubʰā
_
[ed
.
gayatryā]
Sentence: s
etāni
vai
chandāṃsi
ṣaṣṭʰe
'hani
śastāni
bʰavanty
ayātayāmāni
Sentence: t
chanadasām
eva
tat
sarasatāyā
ayātayāmatāyai
Sentence: u
sarasāni
hāsya
chandāṃsi
ṣaṣṭʰe
'hani
śastāni
bʰavanti
Sentence: v
sarasaiś
chandobʰir
iṣṭaṃ
bʰavati
sarasaiś
chandobʰir
yajñaṃ
tanute
ya
evaṃ
veda
\\ 11 \\
Khanda: 12
Sentence: a
atʰa
yad
dvaipadau
stotriyānurūpau
bʰavata
<imā
nu
kaṃ
bʰuvanā
sīṣadʰāma
[
R̥V
10.157.1,
ŚS
20.63.1,
20.124.4]>
_iti
Sentence: b
dvipād
vai
puruṣaḥ
_
Sentence: c
dvipratiṣṭʰaḥ
puruṣaḥ
Sentence: d
puruṣo
vai
yajñas
Sentence: e
tasmād
dvaipadau
stotriyānurūpau
bʰavataḥ
_
Sentence: f
atʰa
sukīrtiṃ
śaṃsaty
<apendra
prāco
magʰavann
amitrān
[
PS
19.16.8a
,
ŚS
20.125.1a
,
sakalapāṭʰa
at
2.6.4]>
iti
Sentence: g
devayonir
vai
sukīrtiḥ
Sentence: h
sa
ya
evam
etāṃ
devayonyāṃ
sukīrtiṃ
veda
kīrtiṃ
pratiṣṭʰāpayati
bʰūtānāṃ
kīrtimān
svarge
loke
pratitiṣṭʰati
Sentence: i
pratitiṣṭʰati
prajayā
paśubʰir
ya
evaṃ
veda
_
Sentence: j
atʰa
vr̥ṣākapiṃ
śaṃsati
<vi
hi
sotor
asr̥kṣata
[
R̥V
10.86.1,
ŚS
10.126.1]>
_iti
_
Sentence: k
ādityo
vai
vr̥ṣākapis
Sentence: l
tad
yat
kampayamāno
reto
varṣati
tasmād
vr̥ṣākapis
Sentence: m
tad
vr̥ṣākaper
vr̥ṣākapitvam
_
Sentence: n
vr̥ṣākapir
iva
vai
sa
sarveṣu
lokeṣu
bʰāti
ya
evaṃ
veda
Sentence: o
tasya
tr̥tīyeṣu
pādeṣv
ādyantayor
nyūṅkʰaninardān
karoti
_
Sentence: p
annaṃ
vai
nyūṅkʰaḥ
_
[ed
.
nyuṅkʰo
,
corr
.
Patyal]
Sentence: q
balaṃ
ninardaḥ
_
Sentence: r
annādyam
evāsmai
tad
bale
nidadʰāti
_
Sentence: s
atʰa
kuntāpaṃ
śaṃsati
Sentence: t
kuyaṃ
ha
vai
nāma
kutsitaṃ
bʰavati
Sentence: u
tad
yat
tapati
tasmāt
kuntāpās
Sentence: v
tat
kuntāpānāṃ
kuntāpatvam
_
Sentence: w
tapyante
'smai
kuyāniti
taptakuyaḥ
svarge
loke
pratitiṣṭʰati
Sentence: x
pratitiṣṭʰati
prajayā
paśubʰir
ya
evaṃ
veda
Sentence: y
tasya
caturdaśa
pratʰamā
bʰavantīdaṃ
janā
upa
śruteti
Sentence: z
tāḥ
pragrāhaṃ
śaṃsati
yatʰā
vr̥ṣākapim
_
Sentence: aa
vārṣarūpaṃ
hi
Sentence: bb
vr̥ṣākapes
tan
nyāyam
ety
eva
_
Sentence: cc
atʰa
raibʰīḥ
śaṃsati
Sentence: dd
<vacyasva
rebʰa
vacyasva
[
R̥VKh
5.9.1,
ŚS
20.127.4]>
_iti
Sentence: ee
rebʰanto
vai
devāś
carṣayaś
ca
svargaṃ
lokam
āyan
_
Sentence: ff
tatʰaivaitad
yajamānā
rebʰanta
eva
svargaṃ
lokaṃ
yanti
Sentence: gg
tāḥ
pragrāham
ety
eva
_
Sentence: hh
atʰa
pārikṣitāḥ
śaṃsati
rājño
viśvajanīnasyeti
Sentence: ii
saṃvatsaro
vai
parikṣit
Sentence: jj
saṃvatsaro
hīdaṃ
sarvaṃ
parikṣiyatīti
_
Sentence: kk
atʰo
kʰalv
āhur
agnir
vai
parikṣit
_
Sentence: ll
agnir
hīdaṃ
sarvaṃ
parikṣiyatīti
_
Sentence: mm
atʰo
kʰalv
āhur
gātʰā
evaitāḥ
kāravyā
rājñaḥ
parikṣita
iti
sa
nas
tad
yatʰā
kuryāt
_
Sentence: nn
gātʰā
evaitāḥ
śastā
bʰavanti
Sentence: oo
yady
u
vai
gātʰā
agner
eva
gātʰāḥ
saṃvatsarasya
veti
brūyāt
_
Sentence: pp
yady
u
vai
mantro
'gnir
eva
mantraḥ
saṃvatsarasya
veti
brūyāt
Sentence: qq
tāḥ
pragrāham
ety
eva
_
Sentence: rr
atʰa
kāravyāḥ
śaṃsati
_
<indraḥ
kārum
abūbudʰat
[
R̥VKh
5.11.1,
ŚS
20.127.11]>
_iti
Sentence: ss
yad
eva
devāḥ
kalyāṇaṃ
karmākurvaṃs
tat
kāravyābʰir
avāpnuvan
_
Sentence: tt
tatʰaivaitad
yajamānā
yad
eva
devāḥ
kalyāṇaṃ
karma
kurvanti
tat
kāravyābʰir
avāpnuvanti
Sentence: uu
tāḥ
pragrāham
ity
eva
_
Sentence: vv
atʰa
diśāṃ
kl̥ptīḥ
pūrvaṃ
śastvā
<yaḥ
sabʰeyo
vidatʰyaḥ
[
R̥VKh
5.12.1,
ŚS
20.128.1]>
_iti
janakalpā
uttarāḥ
śaṃsati
<yo
'nāktākṣo
anabʰyaktaḥ
[
R̥VKh
5.13.1,
ŚS
20.128.6]>
_iti
_
Sentence: ww
r̥tavo
vai
diśaḥ
prajananas
Sentence: xx
tad
yad
diśāṃ
kl̥ptīḥ
pūrvaṃ
śastvā
<yaḥ
sabʰeyo
vidatʰyaḥ
[
R̥VKh
5.12.1,
ŚS
20.128.1]>
_iti
janakalpā
uttarāḥ
śaṃsaty
r̥tūn
eva
tat
kalpayati
_
Sentence: yy
r̥tuṣu
pratiṣṭʰāpayati
Sentence: zz
pratiṣṭʰantīr
idaṃ
sarvam
anupratitiṣṭʰati
Sentence: aaa
pratitiṣṭʰati
prajayā
paśubʰir
ya
evaṃ
veda
Sentence: bbb
tā
ardʰarcaśaḥ
śaṃsati
Sentence: ccc
pratiṣṭʰityā
eva
_
Sentence: ddd
atʰendragātʰāḥ
śaṃsati
<yad
indrādo
dāśarājñe
[
R̥VKh
5.14.1,
ŚS
20.128.12]>
_iti
_
Sentence: eee
indragātʰābʰir
ha
vai
devā
asurān
āgāyātʰainān
atyāyan
_
Sentence: fff
tatʰaivaitad
yajamānā
indragātʰābʰir
evāpriyaṃ
bʰrātr̥vyam
āgāyātʰainam
atiyanti
Sentence: ggg
tā
ardʰarcaśaḥ
śaṃsati
Sentence: hhh
pratiṣṭʰityā
eva
\\ 12 \\
Khanda: 13
Sentence: a
atʰaitaśapralāpaṃ
śaṃsaty
<etā
aśvā
ā
plavante
[
R̥VKh
5.15.1,
ŚS
20.129.1]>
_iti
_
Sentence: b
aitaśo
ha
munir
yajñasyāyur
dadarśa
Sentence: c
sa
ha
putrān
uvāca
putrakā
yajñasyāyur
abʰidadarśam
_
Sentence: d
tad
abʰilapiṣyāmi
mā
mā
dr̥ptaṃ
manyadʰvam
iti
Sentence: e
tatʰeti
Sentence: f
tad
abʰilalāpa
Sentence: g
tasya
hābʰyagnir
aitaśāyano
jyeṣṭʰaḥ
putro
'bʰidrutya
mukʰam
apijagrāha
bruvan
dr̥pto
naḥ
piteti
Sentence: h
sa
hovāca
dʰik
tvā
jālmāparasya
pāpiṣṭʰāṃ
te
prajāṃ
kariṣyāmīti
yo
me
mukʰaṃ
prāgrahīr
yadi
jālma
mukʰaṃ
na
prāgrahīṣyaḥ
śatāyuṣaṃ
gām
akariṣyaṃ
sahasrāyuṣaṃ
puruṣam
iti
Sentence: i
tasmād
abʰyagnaya
aitaśāyanā
ājāneyāḥ
santaḥ
pāpiṣṭʰā
anyeṣāṃ
balihr̥taḥ
pitāyacchantāḥ
svena
prajāpatinā
svayā
devatayā
Sentence: j
yad
aitaśapralāpas
tat
svargasya
lokasya
rūpam
_
Sentence: k
yad
v
evaitaśapralāpo
'yātayāmā
vā
akṣitir
aitaśapralāpaḥ
_
[ed
.
aitaśaitaśapralāpo]
Sentence: l
ayātayāmā
me
yajño
'sad
akṣitir
me
yajño
'sad
iti
Sentence: m
taṃ
vā
etam
aitaśapralāpaṃ
śaṃsati
padāvagrāham
_
[ed
.
vā
aitaśaitaśapralāpaṃ]
Sentence: n
tāsām
uttamena
padena
praṇauti
yatʰā
nividaḥ
_
[ed
.
prāṇauti
,
corr
.
Patyal]
Sentence: o
atʰa
pravalhikāḥ
pūrvaṃ
śastvā
<vitatau
kiraṇau
dvau
[
R̥VKh
5.16.1,
ŚS
20.133.1]>
_iti
pratirādʰān
uttarān
śaṃsati
<bʰug
ity
abʰigataḥ
[
R̥VKh
5.18.1,
ŚS
20.135.1]>
_iti
[ed
.
pratirādʰānuttarānḥ]
Sentence: p
pravalhikābʰir
ha
vai
devā
asurāṇāṃ
rasān
pravavr̥hus
Sentence: q
tad
yatʰābʰir
ha
vai
devā
asurāṇāṃ
rasān
pravavr̥hus
tasmāt
pravalhikās
Sentence: r
tat
pravalhikānāṃ
pravalhikātvam
_
Sentence: s
tā
vai
pratirādʰaiḥ
pratyarādʰnuvan
_
Sentence: t
tad
yat
pratirādʰaiḥ
pratyarādʰnuvaṃs
tasmāt
pratirādʰās
Sentence: u
tat
pratirādʰānāṃ
pratirādʰatvam
_
Sentence: v
pravalhikābʰir
eva
dviṣatāṃ
bʰrātr̥vyāṇāṃ
rasān
pravalhikās
Sentence: w
tā
vai
pratirādʰaiḥ
pratirādʰnuvanti
Sentence: x
tāḥ
pragrāham
ity
eva
_
Sentence: y
atʰājijñāsenyāḥ
śaṃsati
_
<ihettʰa
prāg
apāg
udag
adʰarāk
[
R̥VKh
5.17.1,
ŚS
20.134.1]>
_iti
_
[ed
.
udāg
,
corrected
p
. 303]
Sentence: z
ājijñāsenyābʰir
ha
vai
devā
asurān
ājñāyātʰainān
atyāyan
_
Sentence: aa
tatʰaivaitad
yajamānā
ājijñāsenyābʰir
evāpriyaṃ
bʰrātr̥vyam
ājñāyātʰainam
atiyanti
Sentence: bb
tā
ardʰarcaśaḥ
śaṃsati
Sentence: cc
pratiṣṭʰityā
eva
_
Sentence: dd
atʰātivādaṃ
śaṃsati
<vīme
devā
akraṃsata
[
R̥VKh
5.19.1,
ŚS
20.135.4]>
_iti
Sentence: ee
śrīr
vā
ativādas
Sentence: ff
tam
ekarcaṃ
śaṃsati
_
Sentence: gg
ekas
tā
vai
śrīs
Sentence: hh
tāṃ
vai
virebʰaṃ
śaṃsati
Sentence: ii
virebʰaiḥ
śriyaṃ
puruṣo
vahatīti
Sentence: jj
tām
ardʰarcaśaḥ
śaṃsati
Sentence: kk
pratiṣṭʰityā
eva
\\ 13 \\
Khanda: 14
Sentence: a
atʰādityāś
cāṅgirasīś
ca
śaṃsaty
<ādityā
ha
jaritar
aṅgirobʰyo
adakṣiṇām
anayan
[
R̥VKh
5.20.1,
ŚS
20.135.6]>
_iti
Sentence: b
tad
devanītʰam
ity
ācakṣate
_
Sentence: c
ādityāś
ca
ha
vā
aṅgirasaś
ca
svarge
loke
'spardʰanta
vayaṃ
pūrve
svar
eṣyāmo
vayaṃ
pūrva
iti
Sentence: d
te
hāṅgirasaḥ
śvaḥsutyāṃ
dadr̥śus
Sentence: e
te
hāgnim
ūcuḥ
parehy
ādityebʰyaḥ
śvaḥsutyāṃ
prabrūhīti
_
Sentence: f
atʰādityā
adyasutyāṃ
dadr̥śus
Sentence: g
te
hāgnim
ūcur
adyasutyāsmākam
_
Sentence: h
teṣāṃ
nas
tvaṃ
hotāsīty
upemas
tvām
iti
Sentence: i
sa
etyāgnir
uvācātʰādityā
adyasutyām
īkṣante
kaṃ
vo
hotāram
avocan
vāhvayante
yuṣmākaṃ
vayam
iti
Sentence: j
te
hāṅgirasaś
cukrudʰur
mā
tvaṃ
gamo
nu
vayam
iti
Sentence: k
neti
hāgnir
uvācānindyā
vai
māhvayante
Sentence: l
kilbiṣaṃ
hi
tad
yo
'nindyasya
havaṃ
naiti
Sentence: m
tasmād
atidrūram
atyalpam
iti
yajamānasya
havam
iyād
eva
Sentence: n
kilbiṣaṃ
hi
tad
yo
'nindyasya
havaṃ
naiti
Sentence: o
tān
hādityān
aṅgiraso
yājayāṃ
cakrus
Sentence: p
tebʰyo
hīmāṃ
pr̥tʰivīṃ
dakṣiṇāṃ
ninyus
Sentence: q
tāṃ
ha
na
pratijagr̥huḥ
Sentence: r
sā
hīyaṃ
nivr̥ttobʰayataḥśīrṣṇī
dakṣiṇāḥ
śucā
viddʰāḥ
śocamānā
vyacarat
kupitā
māṃ
na
pratyagrahīṣur
iti
Sentence: s
tasyā
ete
niradīryanta
ya
ete
pradarā
adʰigamyante
Sentence: t
tasmān
nivr̥ttadakṣiṇāṃ
nopākuryān
naināṃ
pramr̥jet
_
Sentence: u
ned
dakṣiṇāṃ
pramr̥ṇajānīti
Sentence: v
tasmād
ya
evāsya
samānajanmā
bʰrātr̥vyaḥ
syād
vr̥ṇahūyus
tasmā
enāṃ
dadyāt
Sentence: w
tan
na
parācī
dakṣiṇā
vivr̥ṇakti
Sentence: x
dviṣati
bʰrātr̥vye
'ntataḥ
śucaṃ
pratiṣṭʰāpayati
yo
'yau
tapati
Sentence: y
sa
vai
śaṃsaty
<ādityā
ha
jaritar
aṅgirobʰyo
dakṣiṇām
anayaṃs
tāṃ
ha
jaritaḥ
pratyāyan
[
R̥VKh
5.20.1abc
,
ŚS
20.135.6abc]>
_iti
Sentence: z
na
hīmāṃ
pr̥tʰivīṃ
pratyāyan
_
Sentence: aa
<tām
u
ha
jaritaḥ
pratyāyan
[
R̥VKh
5.20.1d
,
ŚS
20.135.6d]>
_iti
prati
hi
te
'mum
āyan
_
Sentence: bb
<tāṃ
ha
jaritar
naḥ
praty
agr̥bʰṇan
[
R̥VKh
5.20.2a
,
ŚS
20.135.7a]>
_iti
Sentence: cc
na
hīmāṃ
pr̥tʰivīṃ
pratyagr̥bʰṇan
_
Sentence: dd
<tām
u
ha
jaritar
naḥ
pratyagr̥bʰṇa
[
R̥VKh
5.20.2b
,
ŚS
20.135.7b]>
_iti
pragr̥hyādityam
agr̥bʰṇan
_
Sentence: ee
<ahānetarasaṃ
na
vicetanāni
[
R̥VKh
5.20.2c
,
ŚS
20.135.7c]>
_ity
eṣa
ha
vā
ahnāṃ
vicetā
yo
'sau
tapati
Sentence: ff
sa
vai
śaṃsati
<yajñānetarasaṃ
na
purogavāsaḥ
[
R̥VKh
5.20.2d
,
ŚS
20.135.7d]>
_iti
_
Sentence: gg
eṣā
ha
vai
yajñasya
purogavī
yad
dakṣiṇā
Sentence: hh
yatʰārhāmaḥ
srastam
atiretadantyeteṣa
eveśvara
unnetā
Sentence: ii
<uta
śveta
āśupatvā
uta
padyābʰir
yaviṣṭʰa
utem
āśu
mānaṃ
piparti
[
R̥VKh
5.20.3,
ŚS
20.135.8]>
_iti
_
Sentence: jj
eṣa
eva
śveta
eṣa
śiśupatyaiṣa
uta
padyābʰir
yaviṣṭʰaḥ
_
Sentence: kk
<utem
āśu
mānaṃ
piparti
[
R̥VKh
5.20.3c
,
ŚS
20.135.8c]>
_iti
_
Sentence: ll
<ādityā
rudrā
vasavas
tenuta
idaṃ
rādʰaḥ
pratigr̥bʰṇīhy
aṅgiraḥ
\
idaṃ
rādʰo
vibʰu
prabʰu
idaṃ
rādʰo
br̥hat
pr̥tʰu
devā
dadatvāsuraṃ
tad
vo
astu
sucetanaṃ
\
yuṣmāṃ
astu
dive
dive
praty
eva
gr̥bʰāyata
[
R̥VKh
5.20.4-5,
ŚS
20.135.9-10]>
_iti
tad
yad
ādityāś
cāṅgirasīś
ca
śaṃsati
svargatāyā
evaitat
_
[ed
.
yasṃāṃ
,
corr
.
Patyal]
Sentence: mm
aharahaḥ
śaṃsati
yatʰā
nividaḥ
_
Sentence: nn
atʰa
bʰūtechadaḥ
śaṃsati
<tvam
indra
śarma
riṇā
[
R̥VKh
5.21.1,
ŚS
20.135.11]>
_iti
Sentence: oo
ime
vai
lokā
bʰūtechadaḥ
_
Sentence: pp
asurān
ha
vai
devā
annaṃ
secire
bʰūtena
jigʰāṃsantas
titīrṣamāṇās
Sentence: qq
tān
ime
devāḥ
sarvebʰyo
bʰūtebʰyo
'chādayan
_
Sentence: rr
tad
yad
etān
ime
devāḥ
sarvebʰyo
'chādayaṃs
tasmād
bʰūtechadas
Sentence: ss
tad
bʰūtechadāṃ
bʰūtechadatvam
_
Sentence: tt
chādayanti
ha
vāparam
ime
lokāḥ
Sentence: uu
sarvebʰyo
bʰūtebʰyo
niragʰnan
_
Sentence: vv
sarvebʰyo
bʰūtebʰyo
chandate
ya
evaṃ
veda
\\ 14 \\
Khanda: 15
Sentence: a
atʰāhanasyāḥ
śaṃsati
<yad
asyā
aṃhubʰedyāḥ
[
R̥VKh
5.22.1,
ŚS
20.136.1]>
_iti
_
Sentence: b
āhanasyād
vā
idaṃ
sarvaṃ
prajātam
Sentence: c
āhanasyād
vā
etad
adʰiprajāyate
_
Sentence: d
asyaiva
sarvasyāptyai
prajātyai
Sentence: e
tā
vai
ṣaṭ
śaṃset
Sentence: f
ṣaḍ
vā
r̥tavaḥ
_
Sentence: g
r̥tavaḥ
pitaraḥ
Sentence: h
pitaraḥ
prajāpatiḥ
Sentence: i
prajāpatir
āhanasyās
Sentence: j
tā
daśa
śaṃsed
iti
śāmbʰavyasya
vacaḥ
_
Sentence: k
daśākṣarā
virāṭ
_
Sentence: l
vairājo
yajñas
Sentence: m
taṃ
garbʰā
upajīvanti
Sentence: n
śrīr
vai
virāṭ
_
Sentence: o
yaśo
'nnādyam
_
Sentence: p
śriyam
eva
tad
virājaṃ
yaśasy
annādye
pratiṣṭʰāpayati
Sentence: q
pratitiṣṭʰantīr
idaṃ
sarvam
anupratitiṣṭʰati
Sentence: r
pratitiṣṭʰati
prajayā
paśubʰir
ya
evaṃ
veda
Sentence: s
tisraḥ
śaṃsed
iti
vātsyas
Sentence: t
trivr̥d
vai
retaḥ
siktaṃ
saṃbʰavaty
āṇḍam
ulvaṃ
jarāyu
Sentence: u
trivr̥tpratyayaṃ
mātā
pitā
yaj
jāyate
tat
tr̥tīyam
Sentence: v
abʰūtodyam
evaitad
yac
caturtʰīṃ
śaṃset
Sentence: w
sarvā
eva
ṣoḍaśa
śaṃsed
iti
haike
Sentence: x
kāmārto
vai
retaḥ
siñcati
[ed
.
kāmārtau
,
corr
.
Patyal]
Sentence: y
retasaḥ
siktāt
prajāḥ
prajāyante
prajānāṃ
prajananāya
Sentence: z
prajāvān
prajanayiṣṇur
bʰavati
prajātyai
prajāyate
prajayā
paśubʰir
ya
evaṃ
veda
\\ 15 \\
Khanda: 16
Sentence: a
atʰa
dādʰikrīṃ
śaṃsati
<dadʰikrāvṇo
akāriṣam
[
R̥V
4.39.6,
R̥VKh
5.22.13,
ŚS
20.137.3]>
iti
Sentence: b
tata
uttarāḥ
pāvamānīḥ
śaṃsati
<sutāso
madʰumattamāḥ
[
R̥V
9.101.4,
ŚS
20.137.4]>
_ity
annaṃ
vai
dadʰikrī
[ed
.
uttārāḥ
,
corr
.
Patyal]
Sentence: c
pavitraṃ
pāvamānyas
Sentence: d
tad
u
haike
pāvamānībʰir
eva
pūrvaṃ
śastvā
tata
uttarā
dādʰikrīṃ
śaṃsantīyaṃ
vāg
annādyā
yaḥ
pavata
iti
vadantas
Sentence: e
tad
u
tatʰā
na
kūryād
upanaśyati
ha
vāg
aśanāyatī
Sentence: f
sa
dādʰikrīm
eva
pūrvaṃ
śastvā
tata
uttarāḥ
pāvamānīḥ
śaṃsati
Sentence: g
tad
yad
dādʰikrīṃ
śaṃsatīyaṃ
vāg
āhanasyāṃ
vācam
avādīt
Sentence: h
tad
devapavitreṇaiva
vācaṃ
punīte
[ed
.
deva
pavitreṇa
,
corr
.
Patyal]
Sentence: i
sā
vā
anuṣṭub
bʰavati
Sentence: j
vāg
vā
anuṣṭup
Sentence: k
tat
svenaiva
chandasā
vācaṃ
punīte
Sentence: l
tām
ardʰarcaśaḥ
śaṃsati
Sentence: m
pratiṣṭʰityā
eva
_
Sentence: n
atʰa
pāvamānīḥ
śaṃsati
Sentence: o
pavitraṃ
vai
pāvamānyaḥ
_
Sentence: p
iyaṃ
vāg
āhanasyāṃ
vācam
avādīt
Sentence: q
tat
pāvamānībʰir
eva
vācaṃ
punīte
Sentence: r
tāḥ
sarvā
anuṣṭubʰo
bʰavanti
Sentence: s
vāg
vā
anuṣṭup
Sentence: t
tat
svenaiva
chandasā
vācaṃ
punīte
Sentence: u
tā
ardʰarcaśaḥ
śaṃsati
Sentence: v
pratiṣṭʰityā
eva
_
Sentence: w
<ava
drapso
aṃśumatīm
atiṣṭʰat
[
R̥V
8.96.13,
ŚS
20.137.7]>
_ity
etaṃ
tr̥cam
aindrābārhaspatyaṃ
sūktaṃ
śaṃsati
_
Sentence: x
atʰa
haitad
utsr̥ṣṭam
_
Sentence: y
tad
yad
etaṃ
tr̥cam
aindrābārhaspatyam
antyaṃ
tr̥cam
aindrājāgataṃ
śaṃsati
savanadʰāraṇam
idaṃ
gulmaha
iti
vadantas
Sentence: z
tad
u
tatʰā
na
kuryāt
Sentence: aa
triṣṭubāyatanā
vā
iyaṃ
vāg
eṣāṃ
hotrakāṇāṃ
yad
aindrābārhaspatyā
tr̥tīyasavane
Sentence: bb
tad
yad
etaṃ
tr̥cam
aindrābārhaspatyam
antyaṃ
tr̥cam
aindrājāgataṃ
śaṃsati
sva
evainaṃ
tad
āyatane
prīṇāti
svayor
devatayoḥ
Sentence: cc
kāmaṃ
nityam
eva
paridadʰyāt
Sentence: dd
kāmaṃ
tr̥casyottamayā
Sentence: ee
tad
āhuḥ
saṃśaṃset
ṣaṣṭʰe
'hani
na
saṃśaṃset
Sentence: ff
katʰam
anyeṣv
ahaḥsu
saṃśaṃsati
Sentence: gg
katʰam
atra
na
saṃśaṃsatīti
_
Sentence: hh
atʰo
kʰalv
āhur
naiva
saṃśaṃset
Sentence: ii
svargau
vai
lokaḥ
ṣaṣṭʰam
ahaḥ
_
Sentence: jj
asamāyī
vai
svargo
lokaḥ
Sentence: kk
kaś
cid
vai
svarge
loke
śamayatīti
Sentence: ll
tasmān
na
saṃśaṃsati
Sentence: mm
yad
eva
na
saṃśaṃsati
tat
svargasya
lokasya
rūpam
_
Sentence: nn
yad
v
evaināḥ
saṃśaṃsati
yan
nābʰānediṣṭʰo
vālakʰilyo
vr̥ṣākapir
evayāmarud
etāni
vā
atroktʰāni
bʰavanti
tasmān
na
saṃśaṃsati
_
Sentence: oo
aindro
vr̥ṣākapiḥ
Sentence: pp
sarvāṇi
chandāṃsy
aitaśapralāpaḥ
_
Sentence: qq
upāpto
yad
aindrābārhaspatyā
tr̥tīyasavane
tad
yad
etaṃ
tr̥cam
aindrābārhaspatyaṃ
sūktaṃ
śaṃsaty
aindrābārhaspatyā
paridʰānīyā
viśo
adevīr
abʰyācarantīr
iti
_
Sentence: rr
aparajanā
ha
vai
viśo
devīr
na
hy
asyāparajanaṃ
bʰayaṃ
bʰavati
Sentence: ss
śāntāḥ
prajāḥ
kl̥ptāḥ
sahante
yatraivaṃvidaṃ
śaṃsati
yatraivaṃvidaṃ
śaṃsatīti
brāhmaṇam
\\ 16 \\
Sentence: col
ity
atʰarvavede
gopatʰabrāhmaṇottarabʰāge
ṣaṣṭʰaḥ
prapāṭʰakaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Gopatha-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.1.2023. No parts of this document may be republished in any form without prior permission by the copyright holder.