TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 11
Prapathaka: 4
Khanda: 1
Sentence: a
oṃ
<kayā
naś
citra
ā
bʰuvat
[
R̥V
4.31.1,
ŚS
20.124.1]>
<kayā
tvaṃ
na
ūtyā
[
R̥V
8.93.19]>
_iti
maitrāvaruṇasya
stotriyānurūpau
Sentence: b
<kas
tam
indra
tvāvasum
[
R̥V
7.32.14]>
iti
bārhataḥ
pragātʰas
Sentence: c
tasyopariṣṭād
brāhmaṇam
_
Sentence: d
<sadyo
ha
jāto
vr̥ṣabʰaḥ
kanīnaḥ
[
R̥V
3.48.1]>
_ity
uktʰamukʰam
Sentence: e
<evā
tvām
indra
vajrinn
atra
[
R̥V
4.19.1]>
_iti
paryāsaḥ
_
Sentence: f
<uśannu
ṣu
ṇaḥ
sumanā
upāke
[
R̥V
4.20.4]>
_iti
yajati
_
Sentence: g
etām
eva
tad
devatāṃ
yatʰābʰāgaṃ
prīṇāti
Sentence: h
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: i
praty
evābʰimr̥śante
[ed
.
seems
to
give
evābʰimr̥śanta]
Sentence: j
nāpyāyayanti
Sentence: k
na
hy
anārāśaṃsāḥ
sīdanti
\\ 1 \\
Khanda: 2
Sentence: a
<taṃ
vo
dasmam
r̥tīṣahaṃ
[
R̥V
8.88.1,
ŚS
20.9.1]>
<tat
tvā
yāmi
suvīryam
[
R̥V
8.3.9,
ŚS
20.9.4]>
iti
brāhmaṇācchaṃsina
stotriyānurūpau
_
Sentence: b
<ud
u
tye
madʰumattamā
giraḥ
[
R̥V
8.3.15,
ŚS
20.59.1]>
_iti
bārhataḥ
pragātʰaḥ
Sentence: c
paśavo
vai
pragātʰaḥ
Sentence: d
paśavaḥ
svaraḥ
Sentence: e
paśūnām
āptyai
_
Sentence: f
ato
madʰyaṃ
vai
sarveṣāṃ
chandasāṃ
br̥hatī
Sentence: g
madʰyaṃ
mādʰyaṃdinaṃ
savanānām
_
Sentence: h
tan
madʰyenaiva
madʰyaṃ
samardʰayati
_
Sentence: i
<indraḥ
pūrbʰid
ātirad
dāsam
arkaiḥ
[
R̥V
3.34.1,
ŚS
20.11.1]>
_ity
uktʰamukʰam
Sentence: j
<ud
u
brahmāṇy
airata
śravasyā
[
R̥V
7.23.1,
ŚS
20.12.1]>
_iti
paryāsaḥ
_
Sentence: k
<eved
indraṃ
vr̥ṣaṇaṃ
vajrabāhum
[
R̥V
7.23.6a
,
ŚS
20.12.6a]>
iti
paridadʰāti
Sentence: l
<vasiṣṭʰāso
abʰy
arcanty
arkaiḥ
[
R̥V
7.26.6b
,
ŚS
20.12.6b]>
_iti
_
Sentence: m
annaṃ
vā
arkaḥ
_
Sentence: n
annādyam
evāsmai
tat
paridadʰāti
Sentence: o
<sa
na
stuto
vīravad
dʰātu
gomat
[
R̥V
7.26.6c
,
ŚS
20.12.6c]>
_iti
Sentence: p
annaṃ
vā
arkaḥ
_iti
Sentence: q
prajāṃ
caivāsmai
tat
paśūṃś
cāśāste
Sentence: r
<yūyaṃ
pāta
svastibʰiḥ
sadā
naḥ
[
R̥V
7.26.6d
,
ŚS
20.12.6d]>
_iti
svastimatī
rūpasamr̥ddʰā
Sentence: s
etad
vai
yajñasya
samr̥ddʰaṃ
yad
rūpasamr̥ddʰaṃ
yat
karma
kriyamāṇam
r̥gyajurvābʰivadati
Sentence: t
svasti
tasya
yajñasya
pāram
aśnute
ya
evaṃ
veda
yaś
caivaṃvidvān
brāhmaṇācchaṃsy
etayā
paridadʰāti
_
Sentence: u
<r̥jīṣī
vajrī
vr̥ṣabʰas
turāṣāṭ
[
R̥V
5.40.4,
ŚS
20.12.7]>
_iti
yajati
_
[ed
.
r̥jiṣī
,
corrected
p
. 302]
Sentence: v
etām
eva
tad
devatāṃ
yatʰābʰāgaṃ
prīṇāti
Sentence: w
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: x
praty
evābʰimr̥śante
Sentence: y
nāpyāyayanti
Sentence: z
na
hy
anārāśaṃsāḥ
sīdanti
\\ 2 \\
Khanda: 3
Sentence: a
<tarobʰir
vo
vidadvasum
[
R̥V
8.66.1]>
_
<taraṇir
it
siṣāsati
[
R̥V
7.32.20]>
_ity
acchāvākasya
stotriyānurūpau
_
Sentence: b
<ud
in
nv
asya
ricyate
[
R̥V
7.32.12,
ŚS
20.59.3]>
_iti
bārhataḥ
pragātʰas
Sentence: c
tasyoktaṃ
brāhmaṇam
_
Sentence: d
<bʰūya
id
vāvr̥dʰe
vīryāya
[
R̥V
6.30.1]>
_ity
uktʰamukʰam
Sentence: e
<imām
ū
ṣu
prabʰr̥tiṃ
sātaye
dʰāḥ
[
R̥V
3.36.1]>
_iti
paryāsas
Sentence: f
tasya
daśamīm
uddʰarati
Sentence: g
gʰorasya
vā
āṅgirasasyaitad
ārṣaṃ
ned
yajñaṃ
nirdahec
chasyamānam
_
Sentence: h
<pibā
vardʰasva
tava
gʰā
sutāsaḥ
[
R̥V
3.36.3]>
_iti
yajati
_
Sentence: i
etām
eva
tad
devatāṃ
yatʰābʰāgaṃ
prīṇāti
Sentence: j
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: k
praty
evābʰimr̥śante
Sentence: l
nāpyāyayanti
Sentence: m
na
hy
anārāśaṃsāḥ
sīdanti
\\ 3 \\
Khanda: 4
Sentence: a
atʰādʰvaryo
śaṃsāvom
iti
stotriyāyānurūpāya
pragātʰāyoktʰamukʰāya
paridʰānīyāyā
iti
pañca
kr̥tva
āhvayante
Sentence: b
pañcapadā
paṅktiḥ
Sentence: c
pāṅkto
yajñaḥ
Sentence: d
sarva
aindrāṇi
traiṣṭubʰāni
śaṃsanti
_
Sentence: e
aindraṃ
hi
traiṣṭubʰaṃ
mādʰyaṃdinaṃ
savanam
_
Sentence: f
sarve
samavatībʰiḥ
paridadʰati
Sentence: g
tad
yat
samavatībʰiḥ
paridadʰaty
anto
vai
paryāso
'nta
udarkaḥ
_
Sentence: h
antenaivāntaṃ
paridadʰati
Sentence: i
sarve
madvatībʰir
yajanti
Sentence: j
tad
yan
madvatībʰir
yajanti
sarve
sutavatībʰiḥ
pītavatībʰir
abʰirūpābʰir
yajanti
Sentence: k
yad
yajñe
'bʰirūpaṃ
tat
samr̥ddʰam
_
Sentence: l
sarve
'nuvaṣaṭkurvanti
Sentence: m
sviṣṭakr̥tvānuvaṣaṭkāraḥ
_
Sentence: n
net
svikr̥ta
antarayāmeti
_
Sentence: o
antarikṣaloko
mādʰyaṃdinaṃ
savanam
_
Sentence: p
tasya
pañca
diśaḥ
Sentence: q
pañcoktʰāni
mādʰyaṃdinasya
savanasya
Sentence: r
sa
etaiḥ
pañcabʰir
uktʰair
etāḥ
pañca
diśa
āpnoty
etāḥ
pañca
diśa
āpnoti
\\ 4 \\
Khanda: 5
Sentence: a
atʰa
yadaupāsanaṃ
tr̥tīyasavana
upāsyante
pitr̥̄n
eva
tena
prīṇāti
_
Sentence: b
upāṃśu
pātnīvatasyāgnīdʰro
yajati
Sentence: c
reto
vai
pātnīvataḥ
_
Sentence: d
upāṃśv
iva
vai
retaḥ
sicyate
Sentence: e
tan
nānuvaṣaṭkaroti
ned
retaḥ
siktaṃ
saṃstʰāpayānīti
_
Sentence: f
asaṃstʰitam
iva
vai
retaḥ
siktaṃ
samr̥ddʰam
_
Sentence: g
saṃstʰā
vā
eṣā
yad
anuvaṣaṭkāras
Sentence: h
tasmān
nānuvaṣaṭkaroti
Sentence: i
neṣṭur
upastʰe
dʰiṣṇyānte
vāsīno
bʰakṣayati
Sentence: j
patnībʰājanaṃ
vai
neṣṭā
_
Sentence: k
agnīt
patnīṣu
reto
dʰatte
Sentence: l
retasaḥ
siktāḥ
prajāḥ
prajāyante
Sentence: m
prajānāṃ
prajananāya
Sentence: n
prajāvān
prajanayiṣṇur
bʰavati
Sentence: o
prajātyai
Sentence: p
prajāyate
prajayā
paśubʰir
ya
evaṃ
veda
\\ 5 \\
Khanda: 6
Sentence: a
atʰa
śākalāñ
juhvati
Sentence: b
tad
yatʰāhir
jīrṇāyās
tvaco
nirmucyeteṣīkā
vā
muñjād
evaṃ
haivaite
sarvasmāt
pāpmanaḥ
saṃpramucyante
ye
śākalāñ
juhvati
Sentence: c
droṇakalaśe
dʰānā
bʰavanti
Sentence: d
tāsāṃ
hastair
ādadʰati
Sentence: e
paśavo
vai
dʰānās
Sentence: f
tā
āhavanīyasya
bʰasmānte
nivapanti
Sentence: g
yonir
vai
paśūnām
āhapanīyaḥ
Sentence: h
sva
evaināṃs
tad
goṣṭʰe
nirapakrame
nidadʰati
_
Sentence: i
atʰa
savyāvr̥to
'psu
somān
āpyāyayanti
Sentence: j
tān
hāntarvedyāṃ
sādayanti
Sentence: k
tad
dʰi
somasyāyatanam
_
Sentence: l
cātvālād
apareṇādʰvaryuś
camasān
adbʰiḥ
pūrayitvodīcaḥ
prāṇidʰāya
haritāni
tr̥ṇāni
vyavadadʰāti
Sentence: m
yadā
vā
āpaś
cauṣadʰayaś
ca
saṃgacchante
'tʰa
kr̥tsnaḥ
somaḥ
saṃpadyate
Sentence: n
tā
vaiṣṇavy
arcā
ninayanti
Sentence: o
yajño
vai
viṣṇuḥ
_
Sentence: p
yajña
evainam
antataḥ
pratiṣṭʰāpayati
_
Sentence: q
atʰa
yadbʰakṣaḥ
pratinidʰiṃ
kurvanti
mānuṣenaivainaṃ
tad
bʰakṣeṇa
daivaṃ
bʰakṣam
antardadʰati
\\ 6 \\
Khanda: 7
Sentence: a
pūtir
vā
eṣo
'muṣmiṃl
loke
'dʰvaryuṃ
ca
yajamānaṃ
cābʰivahati
Sentence: b
tad
yad
enaṃ
dadʰnānabʰihutyāvabʰr̥tʰam
upahareyur
yatʰā
kuṇapaṃ
vāty
evam
evainaṃ
tat
karoti
_
Sentence: c
atʰa
yad
enaṃ
dadʰnābʰihutyāvabʰr̥tʰam
upaharanti
sarvam
evainaṃ
sayoniṃ
saṃtanute
Sentence: d
samr̥ddʰiṃ
saṃbʰaranti
_
Sentence: e
<abʰūd
devaḥ
savitā
vandyo
nu
naḥ
[
R̥V
4.54.1]>
_iti
juhoti
Sentence: f
sarvam
evainaṃ
saparvāṇaṃ
saṃbʰarati
[ed
.
avainaṃ]
Sentence: g
tisr̥bʰis
Sentence: h
trivr̥d
dʰi
yajñaḥ
_
Sentence: i
drapsavatībʰir
abʰijuhoti
Sentence: j
sarvam
evainaṃ
sarvāṅgaṃ
saṃbʰarati
Sentence: k
saumībʰir
abʰijuhoti
Sentence: l
sarvam
evainaṃ
sātmānaṃ
saṃbʰarati
Sentence: m
pañcabʰir
abʰijuhoti
Sentence: n
pāṅkto
yajñaḥ
_
Sentence: o
yajñam
evāvarunddʰe
Sentence: p
pāṅktaḥ
puruṣaḥ
Sentence: q
puruṣam
evāpnoti
Sentence: r
pāṅktāḥ
paśavaḥ
Sentence: s
paśuṣv
eva
pratitiṣṭʰati
Sentence: t
pratitiṣṭʰati
prajayā
paśubʰirya
evaṃ
veda
\\ 7 \\
Khanda: 8
Sentence: a
agnir
vāva
yama
iyaṃ
yamī
Sentence: b
kusīdaṃ
vā
etad
yamasya
yajamāna
ādatte
yad
oṣadʰībʰir
vediṃ
str̥ṇāti
Sentence: c
tāṃ
yad
anupoṣya
prayāyād
yātayerann
enam
amuṣmiṃl
loke
Sentence: d
yame
yat
kusīdam
<apamityam
apratīttam
[
PS
16.49.10,
ŚS
6.117.1,
VaitS
24.15]>
iti
vedim
upoṣati
_
Sentence: e
ihaiva
sanyamaṃ
kusīdaṃ
niravadāyānr̥ṇo
bʰūtvā
svargaṃ
lokam
eti
Sentence: f
<viśvalopa
viśvadāvasya
tvāsañ
juhomi
[
TS
3.3.8.2,
VaitS
24.16]>
_ity
āha
hotādvā
Sentence: g
yajamānasyāparābʰāvāya
Sentence: h
yad
u
miśram
iva
caranty
añjalinā
saktūn
pradāvye
juhuyāt
_
Sentence: i
eṣa
ha
vā
agnir
vaiśvānaro
yat
pradāvyaḥ
Sentence: j
svasyām
evainaṃ
tad
yonyāṃ
sādayati
\\ 8 \\
Khanda: 9
Sentence: a
ahnāṃ
vidʰānyām
ekāṣṭakāyām
apūpaṃ
catuḥśarāvaṃ
paktvā
prātaretena
kakṣam
upoṣet
_
Sentence: b
yadi
dahati
puṇyasamaṃ
bʰavati
Sentence: c
yati
na
dahati
pāpasamaṃ
bʰavati
_
Sentence: d
etena
ha
sma
vā
aṅgirasaḥ
purā
vijñānena
dīrgʰasatttram
upayanti
Sentence: e
yo
ha
vā
upadraṣṭāram
upaśrotāram
anukʰyātāram
eva
vidvān
yajate
sam
amuṣmiṃl
loka
iṣṭāpūrtena
gacchate
_
Sentence: f
agnir
vā
upadraṣṭā
Sentence: g
vāyur
vā
upaśrotā
_
Sentence: h
ādityo
vā
anukʰyātā
Sentence: i
tān
ya
evaṃvidvān
yajate
sam
amuṣmiṃl
loka
iṣṭāpūrtena
gacchate
_
Sentence: j
<ayaṃ
no
nabʰasas
patiḥ
[
PS
19.16.17,
ŚS
6.79.1,
cf
.
TS
3.3.8.5]>
_ity
āha
_
Sentence: k
agnir
vai
nabʰasas
patiḥ
_
Sentence: l
agnim
eva
tad
āhaitaṃ
no
gopāyeti
Sentence: m
<sa
tvaṃ
no
nabʰasas
patiḥ
[cf
.
TS
3.3.8.6]>
_ity
āha
Sentence: n
vāyur
vai
nabʰasas
patiḥ
_
Sentence: o
vāyum
eva
tad
āhaitaṃ
no
gopāyeti
Sentence: p
<deva
saṃspʰāna
[
TS
3.3.8.6]>
_ity
āha
_
Sentence: q
ādityo
vai
devaḥ
saṃspʰānaḥ
_
Sentence: r
ādityam
eva
tad
āhaitaṃ
no
gopāyeti
_
Sentence: s
<ayaṃ
te
yoniḥ
[
PS
3.34.1,
ŚS
3.20.1]>
_ity
araṇyor
agniṃ
samāropayet
Sentence: t
tad
āhur
yad
araṇyoḥ
samārūḍʰo
naśyed
ud
asyāgniḥ
sīdet
Sentence: u
punarādʰeyaḥ
syād
iti
Sentence: v
yā
te
agne
yajñiyā
tanūs
tayā
me
hy
āroha
tayā
me
hy
āviśa
_
Sentence: w
ayaṃ
te
yonir
ity
ātmann
agnīn
samāropayet
_
Sentence: x
eṣa
ha
vā
agner
yoniḥ
Sentence: y
svasyām
evainaṃ
tad
yonyāṃ
sādayati
\\ 9 \\
Khanda: 10
Sentence: a
yo
ha
vā
agniṣṭomaṃ
sāhnaṃ
vedāgniṣṭomasya
sāhnasya
sāyujyaṃ
salokatām
aśnute
ya
evaṃ
veda
Sentence: b
yo
ha
vā
eṣa
tapaty
eṣo
'gniṣṭoma
eṣa
sāhnas
Sentence: c
taṃ
sahaivāhnā
saṃstʰāpayeyuḥ
Sentence: d
sāhno
vai
nāmaiṣaḥ
_
Sentence: e
tenāsaṃtvaramāṇāś
careyuḥ
_
Sentence: f
yad
dʰa
vā
idaṃ
pūrvayoḥ
savanayor
asaṃtvaramāṇāś
caranti
tasmād
dʰedaṃ
prācyo
grāmatā
bahulāviṣṭāḥ
_
Sentence: g
atʰa
yad
dʰedaṃ
tr̥tīyasavane
saṃtvaramāṇāś
caranti
tasmād
dʰedaṃ
pratyañci
dīrgʰāraṇyāni
bʰavanti
Sentence: h
yatʰaiva
prātaḥsavana
evaṃ
mādʰyaṃdine
savana
evaṃ
tr̥tīyasavane
_
Sentence: i
evam
u
ha
yajamāno
'pramāyuko
bʰavati
Sentence: j
tenāsaṃtvaramāṇāś
careyuḥ
_
Sentence: k
yadā
vā
eṣa
prātar
udety
atʰa
mandratamaṃ
tapati
Sentence: l
tasmān
mandratamayā
vācā
prātaḥsavane
śaṃset
_
Sentence: m
atʰa
yadābʰyety
atʰa
balīyas
tapati
Sentence: n
tasmād
balīyasyā
vācā
mādʰyaṃdine
savane
śaṃset
_
Sentence: o
atʰo
yadābʰitarām
ety
atʰo
baliṣṭʰatamaṃ
tapati
Sentence: p
tasmād
baliṣṭʰatamayā
vācā
tr̥tīyasavane
śaṃset
_
Sentence: q
evaṃ
śaṃsed
yadi
vāca
īśīta
Sentence: r
vāg
gʰi
śastram
_
Sentence: s
yayā
tu
vacottariṇyottariṇyotsaheta
samāpanāya
tayā
pratipadyeta
_
Sentence: t
etat
suśastataram
iva
bʰavati
Sentence: u
sa
vā
eṣa
na
kadā
canāstam
ayati
nodayati
Sentence: v
tad
yad
enaṃ
paścād
astam
ayatīti
manyante
'hna
eva
tad
antaṃ
gatvātʰātmānaṃ
viparyasyate
_
Sentence: w
ahar
evādʰastāt
kr̥ṇute
rātrīṃ
parastāt
Sentence: x
sa
vā
eṣa
na
kadā
canāstam
ayati
nodayati
Sentence: y
tad
yad
enaṃ
purastād
udayatīti
manyate
rātrer
eva
tad
antaṃ
gatvātʰātmānaṃ
viparyasyate
Sentence: z
rātrim
evādʰastāt
kr̥ṇute
'haḥ
parastāt
Sentence: aa
sa
vā
eṣa
na
kadā
canāstam
ayati
nodayati
Sentence: bb
na
ha
vai
kadā
cana
nimrucati
_
Sentence: cc
etasya
ha
sāyujyaṃ
salokatām
aśnute
ya
evaṃ
veda
\\ 10 \\
Khanda: 11
Sentence: a
atʰāta
ekāhasyaiva
tr̥tīyasavanam
_
Sentence: b
devāsurā
vā
eṣu
lokeṣu
samayatanta
Sentence: c
te
devā
asurān
abʰyajayam
_
Sentence: d
te
jitā
ahorātrayoḥ
saṃdʰiṃ
samabʰyavāguḥ
Sentence: e
sa
hendra
uvāceme
vā
asurā
ahorātrayoḥ
saṃdʰiṃ
samabʰyavāguḥ
Sentence: f
kaś
cāhaṃ
cemān
asurān
abʰyuttʰāsyāmahā
iti
_
Sentence: g
ahaṃ
cety
agnir
abravīt
_
Sentence: h
ahaṃ
ceti
varuṇaḥ
_
Sentence: i
ahaṃ
ceti
br̥haspatiḥ
_
Sentence: j
ahaṃ
ceti
viṣṇus
Sentence: k
tān
abʰyuttʰāyāhorātrayoḥ
saṃdʰer
nirjagʰnuḥ
_
Sentence: l
yad
abʰyuttʰāyāhorātrayoḥ
saṃdʰer
nirjagʰnus
tasmād
uttʰā
Sentence: m
abʰyuttʰāya
ha
vai
dviṣantaṃ
bʰrātr̥vyaṃ
nirhanti
ya
evaṃ
veda
Sentence: n
so
'gnir
aśvo
bʰūtvā
pratʰamaḥ
prajigāya
Sentence: o
yad
agnir
aśvo
bʰūtvā
pratʰamaḥ
prajigāaya
tasmād
āgneyībʰir
uktʰāni
praṇayanti
Sentence: p
yad
agnir
aśvo
bʰūtvā
pratʰamaḥ
prajigāya
tasmāt
sākam
aśvam
_
Sentence: q
yat
pañca
devatā
abʰyuttastʰus
tasmāt
pañca
devatā
uktʰe
śasyante
Sentence: r
yā
vāk
so
'gniḥ
_
Sentence: s
yaḥ
prāṇaḥ
sa
varuṇaḥ
_
Sentence: t
yan
manaḥ
sa
indraḥ
_
Sentence: u
yac
cakṣuḥ
sa
br̥haspatiḥ
_
Sentence: v
yac
chrotraṃ
sa
viṣṇuḥ
_
Sentence: w
ete
ha
vā
etān
pañcabʰiḥ
prāṇaiḥ
samīryodastʰāpayan
_
[ed
.
samīryudastʰāpayan
,
corr
.
Patyal]
Sentence: x
tasmād
u
evaitāḥ
pañca
devatā
uktʰe
śasyante
\\ 11 \\
Khanda: 12
Sentence: a
prajāpatir
hy
etebʰyaḥ
pañcabʰyaḥ
prāṇebʰyo
'nyān
devān
sasr̥je
Sentence: b
yad
u
cedaṃ
kiṃ
ca
pāṅktam
_
Sentence: c
tat
sr̥ṣṭvā
vyājvalayat
Sentence: d
te
hocur
devā
mlāno
'yaṃ
pitā
mayobʰūḥ
[ed
.
pitāmayo
'bʰūḥ
,
corr
.
Patyal]
Sentence: e
punar
imaṃ
samīryottʰāpayāmeti
Sentence: f
sa
ha
sattvam
ākʰyāyābʰyupatiṣṭʰate
Sentence: g
yadi
ha
vā
api
nirṇiktasyaiva
kulasya
saṃdʰyukṣeṇa
yajate
sattvaṃ
haivākʰyāyābʰyupatiṣṭate
Sentence: h
yo
vai
prajāpatiḥ
sa
yajñaḥ
Sentence: i
sa
etair
eva
pañcabʰiḥ
prāṇaiḥ
samīryottʰāpitaḥ
_
Sentence: j
ye
ha
vā
enaṃ
pañcabʰiḥ
prāṇaiḥ
samīryottʰāpayan
_
Sentence: k
tā
u
evaitāḥ
pañca
devatā
uktʰe
śasyante
\\ 12 \\
Khanda: 13
Sentence: a
tad
āhur
yad
dvayor
devatayo
stuvata
indrāgnyor
ity
atʰa
kasmād
bʰūyiṣṭʰā
devatā
uktʰe
śasyanta
iti
_
[ed
.
bʰūyiṣṭʰo
,
corr
.
Patyal]
Sentence: b
anto
vā
āgnimārutam
antar
uktʰāny
anta
āśvinam
_
Sentence: c
kanīyasīṣu
devatāsu
stuvate
tiṣṭʰeti
_
Sentence: d
atʰa
kasmād
bʰūyiṣṭʰo
devatā
uktʰe
śasyanta
iti
Sentence: e
dve
dve
uktʰamukʰe
bʰavatas
tad
yad
dve
dve
\\ 13 \\
Khanda: 14
Sentence: a
atʰa
yad
aindrāvāruṇaṃ
maitrāvarusyoktʰaṃ
bʰavaty
aindrābārhaspatyaṃ
brāhmaṇācchaṃsina
uktʰaṃ
bʰavaty
aindrāvaiṣṇāvam
acchāvākasyoktʰaṃ
bʰavati
dve
saṃśasyaṃsta
aindraṃ
ca
vāruṇaṃ
caikam
aindrāvāruṇaṃ
bʰavati
Sentence: b
dve
saṃśasyaṃsta
aindraṃ
ca
bārhaspatyaṃ
caikam
aindrābārhaspatyaṃ
bʰavati
Sentence: c
dve
saṃśasyaṃsta
aindraṃ
ca
vaiṣṇavaṃ
caikam
aindrāvaiṣṇavaṃ
bʰavati
Sentence: d
dve
dve
uktʰamukʰe
bʰavatas
Sentence: e
tad
yad
dve
dve
\\ 14 \\
Khanda: 15
Sentence: a
atʰa
yad
aindrāvaruṇaṃ
maitrāvaruṇasyoktʰaṃ
bʰavati
_
<indrāvaruṇā
sutapāv
imaṃ
sutaṃ
somaṃ
pibataṃ
madyaṃ
dʰr̥tavratau
[
ŚS
7.58.1,
R̥V
6.68.10]>
_ity
r̥cābʰyanūktam
_
Sentence: b
madvad
dʰi
tr̥tīyasavanam
Sentence: c
<ehy
ū
ṣu
bravāṇi
te
[
R̥V
6.16.16]>
_
<āgnir
agāmi
bʰārataḥ
[
R̥V
6.16.19]>
_iti
maitrāvaruṇasya
stotriyānurūpau
Sentence: d
<carṣaṇīdʰr̥taṃ
magʰavānam
uktʰyam
[
R̥V
3.51.1]>
ity
uktʰamukʰam
_
Sentence: e
tasyopariṣṭād
brāhmaṇam
Sentence: f
<astabʰnād
dyām
asuro
viśvavedāḥ
[
R̥V
8.42.1]>
_iti
vāruṇaṃ
sāṃśaṃsikam
[ed
.
astabʰnādyām
,
corrected
p
. 302]
Sentence: g
ahaṃ
ceti
varuṇo
'bravīt
_
Sentence: h
devatayoḥ
saṃśaṃsāyān
atiśaṃsāya
_
Sentence: i
<indrāvaruṇā
yuvam
adʰvarāya
naḥ
[
R̥V
7.82.1]>
_iti
paryāsa
aindrāvaruṇe
Sentence: j
aindrāvaruṇam
asyaitan
nityam
uktʰam
_
Sentence: k
tad
etat
svasminn
āyatane
svasyāṃ
pratiṣṭʰāyāṃ
pratiṣṭʰāpayati
Sentence: l
dvandvaṃ
vā
etā
devatā
bʰūtvā
vyajayanta
Sentence: m
vijityā
eva
_
Sentence: n
atʰo
dvandvasyaiva
mitʰunasya
prajātyai
Sentence: o
saikapādinī
bʰavati
_
Sentence: p
ekapādinyā
hotā
paridadʰāti
Sentence: q
yatra
hotur
hotrakāṇāṃ
yuñjanti
tat
samr̥ddʰam
_
Sentence: r
tad
vai
kʰalv
<ā
vāṃ
rājānāv
adʰvare
vavr̥tyām
[
R̥V
7.84.1]>
iti
_
[ed
.
āvāṃ
,
corrected
p
. 303]
Sentence: s
evam
eva
kevalaparyāsaṃ
kuryāt
kevalasūktam
_
Sentence: t
kevalasūktam
evottarayor
bʰavati
_
Sentence: u
<indrāvaruṇā
madʰumattamasya
[
PS
20.7.6,
ŚS
7.58.2,
R̥V
6.68.11]>
_iti
yajati
_
Sentence: v
ete
eva
tad
devate
yatʰābʰāgaṃ
prīṇāti
Sentence: w
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: x
praty
evābʰimr̥śante
Sentence: y
nāpyāyayanti
na
hy
anārāśaṃsāḥ
sīdanti
\\ 15 \\
Khanda: 16
Sentence: a
atʰa
yad
aindrābārhaspatyaṃ
brāhmaṇācchaṃsina
uktʰaṃ
bʰavati
_
<indraś
ca
somaṃ
pibataṃ
br̥haspate
'smin
yajñe
mandasānā
vr̥ṣaṇvasū
[
R̥V
4.50.10]>
ity
r̥cābʰyanūktam
_
Sentence: b
madvad
dʰi
tr̥tīyasavanam
_
Sentence: c
<vayam
u
tvām
apūrvya
[
R̥V
8.21.1,
ŚS
20.14.1/
20.62.1]>
<yo
na
idamidaṃ
purā
[
R̥V
8.21.9,
ŚS
20.14.3/
20.62.3,
VaitS
25.3]>
_iti
brāhmaṇācchaṃsina
stotriyānurūpau
Sentence: d
<pra
maṃhiṣṭʰāya
br̥hate
br̥hadraye
[
R̥V
1.57.1,
ŚS
20.15.1]>
_ity
uktʰamukʰam
Sentence: e
aindrājāgatam
_
Sentence: f
jāgatāḥ
paśavaḥ
Sentence: g
paśūnām
āptyai
Sentence: h
jāgatam
u
vai
tr̥tīyasavanam
_
Sentence: i
tr̥tīyasavanasya
rūpam
Sentence: j
<udapruto
na
vayo
rakṣamāṇāḥ
[
R̥V
10.68.1,
ŚS
20.16.1]>
_iti
bārhaspatyaṃ
sāṃśaṃsikam
Sentence: k
ahaṃ
ceti
br̥haspatir
abravīt
_
Sentence: l
devatayoḥ
saṃśaṃsāyanatiśaṃsāya
_
Sentence: m
<acchā
ma
indraṃ
matayaḥ
svarvidaḥ
[
R̥V
10.43.1,
ŚS
20.17.1]>
_iti
paryāsa
aindrābārhaspatyaḥ
_
Sentence: n
aindrābārhaspatyam
asyaitan
nityam
uktʰam
_
Sentence: o
tad
etat
svasminn
āyatane
svasyāṃ
pratiṣṭʰāyāṃ
pratiṣṭʰāpayati
Sentence: p
dvandvaṃ
vā
etā
devatā
bʰūtvā
vyajayanta
Sentence: q
vijityā
eva
_
Sentence: r
atʰo
dvandvasyaiva
mitʰunasya
prajātyai
Sentence: s
<br̥haspatir
naḥ
pari
pātu
paścāt
[
R̥V
10.42/
43/
44.11a
,
PS
15.11.1/
16.8.11a
,
ŚS
7.51.1/
20.17.11/
20.89.11/
20.94.11a]>
_ity
aindrābārhaspatyā
paridadʰāti
_
Sentence: t
indrābr̥haspatyor
eva
yajñaṃ
pratiṣṭʰāpayati
_
Sentence: u
<utottarasmād
adʰarād
agʰāyor
indraḥ
purastād
uta
madʰyato
naḥ
sakʰā
sakʰibʰyo
varivaḥ
kr̥ṇotu
[
R̥V
10.42/
43/
44.11bcd
,
PS
15.11.1/
16.8.11bcd
,
ŚS
7.51.1/
20.17.11/
20.89.11/
20.94.11bcd]>
_iti
Sentence: v
sarvābʰya
eva
digbʰya
āśiṣam
āśāste
nārtvī
Sentence: w
yaṃ
kāmaṃ
kāmayate
so
'smai
kāmaḥ
samr̥dʰyate
ya
evaṃ
veda
yaś
caivaṃvidvān
brāhmaṇācchaṃsy
etayā
paridadʰāti
[ed
.
etasyā
,
corr
.
Patyal
;
ed
.
brāhmaṇācchaṃy]
Sentence: x
<br̥haspate
yuvam
indraś
ca
vasvaḥ
[
R̥V
7.97.10]>
_iti
yajati
_
Sentence: y
ete
eva
tad
devate
yatʰābʰāgaṃ
prīṇāti
Sentence: z
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: aa
praty
evābʰimr̥śante
Sentence: bb
nāpyāyayanti
Sentence: cc
na
hy
anārāśaṃsāḥ
sīdanti
\\ 16 \\
Khanda: 17
Sentence: a
atʰa
yad
aindrāvaiṣṇavam
acchāvākasyoktʰaṃ
bʰavati
_
<indrāviṣṇū
madapatī
madānām
ā
somaṃ
yātaṃ
draviṇo
dadʰānā
[
R̥V
6.69.3]>
_ity
r̥cābʰyanūktam
_
[ed
.
acchāvākasyoktaṃ]
Sentence: b
madvad
dʰi
tr̥tīyasavanam
Sentence: c
<adʰā
hīndra
girvaṇaḥ
[
R̥V
8.98.7]>
_
<iyaṃ
ta
indra
girvaṇaḥ
[
R̥V
8.13.4]>
_ity
acchāvākasya
stotriyānurūpau
_
Sentence: d
<r̥tur
janitrī
tasyā
apas
pari
[
R̥V
2.13.1]>
_ity
uktʰamukʰam
_
Sentence: e
tasyoktaṃ
brāhmaṇam
_
Sentence: f
<nū
marto
dayate
saniṣyan
[
R̥V
7.100.1]>
_iti
vaiṣṇavaṃ
sāṃśaṃsikam
[ed
.
sāṃśaṃsikaṃm]
Sentence: g
ahaṃ
ceti
viṣṇur
abravīt
_
Sentence: h
devatayoḥ
saṃśaṃsāyānatiśaṃsāya
Sentence: i
<saṃ
vāṃ
karmaṇā
sam
iṣā
hinomi
[
R̥V
6.69.1]>
_iti
paryāsa
aindrāvaiṣṇavaḥ
_
Sentence: j
aindrāvaiṣṇavam
asyaitan
nityam
uktʰam
_
[ed
.
ukʰaṃ]
Sentence: k
tad
etat
svasminn
āyatane
svasyāṃ
pratiṣṭʰāyāṃ
pratiṣṭʰāpayati
Sentence: l
dvandvaṃ
vā
etā
devatā
bʰūtvā
vyajayanta
Sentence: m
vijityā
eva
_
Sentence: n
atʰo
dvandvasyaiva
mitʰunasya
prajātyai
_
Sentence: o
<ubʰā
jigyatʰur
na
parā
jayetʰe
[
R̥V
6.69.8,
PS
20.16.3,
ŚS
7.44.1]>
ity
aindrāvaiṣṇavyarcā
paridadʰāti
_
Sentence: p
indrāviṣṇor
eva
yajñaṃ
pratiṣṭʰāpayati
_
Sentence: q
<indrāviṣṇū
pibataṃ
madʰvo
asya
[
R̥V
6.69.7]>
_iti
yajati
_
Sentence: r
ete
eva
tad
devate
yatʰābʰāgaṃ
prīṇāti
Sentence: s
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: t
praty
evābʰimr̥śante
Sentence: u
nāpyāyayanti
Sentence: v
na
hy
anārāśaṃsāḥ
sīdanti
\\ 17 \\
Khanda: 18
Sentence: a
atʰādʰvaryo
śaṃśaṃsāvom
iti
stotriyāyānurūpāyoktʰamukʰāya
paridʰānīyāyā
iti
catuścaturāhvayante
Sentence: b
catasro
vai
diśaḥ
_
Sentence: c
dikṣu
tat
pratitiṣṭʰante
_
Sentence: d
atʰo
catuṣpādaḥ
paśavaḥ
Sentence: e
paśūnām
āptyai
_
Sentence: f
atʰo
catuṣparvāṇo
hi
tr̥tīyasavane
hotrakās
Sentence: g
tasmāc
catuḥ
Sentence: h
sarve
traiṣṭubʰaṃ
jāgatāni
śaṃsanti
Sentence: i
jāgataṃ
hi
tr̥tīyasavanam
Sentence: j
atʰa
haitat
traiṣṭubʰāni
_
Sentence: k
apratibʰūtam
iva
hi
prātaḥsavane
marutvatīye
tr̥tīyasavane
ca
hotrakāṇāṃ
śastram
_
Sentence: l
dʰītarasaṃ
vā
etat
savanaṃ
yat
tr̥tīyasavanam
Sentence: m
atʰa
haitad
adʰītarasaṃ
śukriyaṃ
chando
yat
triṣṭub
ayātayāma
Sentence: n
savanasyaiva
tat
sarasatāyai
Sentence: o
sarve
samavatībʰiḥ
paridadʰati
Sentence: p
tad
yat
samavatībʰiḥ
paridadʰaty
anto
vai
paryāso
'nta
udarko
'ntaḥ
sajāyā
u
ha
vā
avaināya
_
Sentence: q
antenaivāntaṃ
paridadʰati
Sentence: r
sarve
madvatībʰir
yajanti
Sentence: s
tad
yan
madvatībʰiryajanti
sarve
sutavatībʰiḥ
pītavatībʰir
abʰirūpābʰir
yajanti
Sentence: t
yad
yajñe
'bʰirūpaṃ
tat
samr̥ddʰam
_
Sentence: u
sarve
'nuvaṣaṭkurvanti
Sentence: v
sviṣṭakr̥tvānuvaṣaṭkāraḥ
_
Sentence: w
net
sviṣṭakr̥ta
antarayāmeti
_
Sentence: x
asau
vai
lokas
tr̥tīyasavanam
_
Sentence: y
tasya
pañca
diśaḥ
Sentence: z
pañcoktʰāni
tr̥tīyasavanasya
Sentence: aa
sa
etaiḥ
pañcabʰir
uktʰair
etāḥ
pañca
diśa
āpnoti
Sentence: bb
tad
yad
eṣāṃ
lokānāṃ
rūpaṃ
yā
mātrā
tena
rūpeṇa
tayā
mātrayemāṃl
lokān
r̥dʰnotīmāṃl
lokān
r̥dʰnotīti
\\ 18 \\
Khanda: 19
Sentence: a
tad
āhuḥ
kiṃ
ṣoḍaśinaḥ
ṣoḍaśitvam
_
Sentence: b
ṣoḍaśa
stotrāṇi
ṣoḍaśa
śastrāṇi
ṣoḍaśabʰir
akṣarair
ādatte
Sentence: c
dve
vā
akṣare
atiricyete
ṣoḍaśino
'nuṣṭubʰam
abʰisaṃpannasya
Sentence: d
vāco
vā
etau
stanau
Sentence: e
satyānr̥te
vāva
te
Sentence: f
avaty
enaṃ
satyaṃ
nainam
anr̥taṃ
hinasti
ya
evaṃ
veda
ya
evaṃ
veda
\\ 19 \\
[ed
.
veda
ya
evaṃ
vei]
Sentence: col
ity
atʰarvavede
gopatʰabrāhmaṇottarabʰāge
caturtʰaḥ
prapāṭʰakaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Gopatha-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.1.2023. No parts of this document may be republished in any form without prior permission by the copyright holder.