TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 11
Previous part

Prapathaka: 4 
Khanda: 1 
Sentence: a    oṃ <kayā naś citra ā bʰuvat [Link to rvR̥V 4.31.1, Link to avsŚS 20.124.1]> <kayā tvaṃ na ūtyā [Link to rvR̥V 8.93.19]>_iti maitrāvaruṇasya stotriyānurūpau
Sentence: b    
<kas tam indra tvāvasum [Link to rvR̥V 7.32.14]> iti bārhataḥ pragātʰas
Sentence: c    
tasyopariṣṭād brāhmaṇam_
Sentence: d    
<sadyo ha jāto vr̥ṣabʰaḥ kanīnaḥ [Link to rvR̥V 3.48.1]>_ity uktʰamukʰam
Sentence: e    
<evā tvām indra vajrinn atra [Link to rvR̥V 4.19.1]>_iti paryāsaḥ_
Sentence: f    
<uśannu ṣu ṇaḥ sumanā upāke [Link to rvR̥V 4.20.4]>_iti yajati_
Sentence: g    
etām eva tad devatāṃ yatʰābʰāgaṃ prīṇāti
Sentence: h    
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: i    
praty evābʰimr̥śante [ed. seems to give evābʰimr̥śanta]
Sentence: j    
nāpyāyayanti
Sentence: k    
na hy anārāśaṃsāḥ sīdanti \\ 1 \\

Khanda: 2 
Sentence: a    
<taṃ vo dasmam r̥tīṣahaṃ [Link to rvR̥V 8.88.1, Link to avsŚS 20.9.1]> <tat tvā yāmi suvīryam [Link to rvR̥V 8.3.9, Link to avsŚS 20.9.4]> iti brāhmaṇācchaṃsina stotriyānurūpau_
Sentence: b    
<ud u tye madʰumattamā giraḥ [Link to rvR̥V 8.3.15, Link to avsŚS 20.59.1]>_iti bārhataḥ pragātʰaḥ
Sentence: c    
paśavo vai pragātʰaḥ
Sentence: d    
paśavaḥ svaraḥ
Sentence: e    
paśūnām āptyai_
Sentence: f    
ato madʰyaṃ vai sarveṣāṃ chandasāṃ br̥hatī
Sentence: g    
madʰyaṃ mādʰyaṃdinaṃ savanānām_
Sentence: h    
tan madʰyenaiva madʰyaṃ samardʰayati_
Sentence: i    
<indraḥ pūrbʰid ātirad dāsam arkaiḥ [Link to rvR̥V 3.34.1, Link to avsŚS 20.11.1]>_ity uktʰamukʰam
Sentence: j    
<ud u brahmāṇy airata śravasyā [Link to rvR̥V 7.23.1, Link to avsŚS 20.12.1]>_iti paryāsaḥ_
Sentence: k    
<eved indraṃ vr̥ṣaṇaṃ vajrabāhum [Link to rvR̥V 7.23.6a, Link to avsŚS 20.12.6a]> iti paridadʰāti
Sentence: l    
<vasiṣṭʰāso abʰy arcanty arkaiḥ [Link to rvR̥V 7.26.6b, Link to avsŚS 20.12.6b]>_iti_
Sentence: m    
annaṃ arkaḥ_
Sentence: n    
annādyam evāsmai tat paridadʰāti
Sentence: o    
<sa na stuto vīravad dʰātu gomat [Link to rvR̥V 7.26.6c, Link to avsŚS 20.12.6c]>_iti
Sentence: p    
annaṃ arkaḥ_iti
Sentence: q    
prajāṃ caivāsmai tat paśūṃś cāśāste
Sentence: r    
<yūyaṃ pāta svastibʰiḥ sadā naḥ [Link to rvR̥V 7.26.6d, Link to avsŚS 20.12.6d]>_iti svastimatī rūpasamr̥ddʰā
Sentence: s    
etad vai yajñasya samr̥ddʰaṃ yad rūpasamr̥ddʰaṃ yat karma kriyamāṇam r̥gyajurvābʰivadati
Sentence: t    
svasti tasya yajñasya pāram aśnute ya evaṃ veda yaś caivaṃvidvān brāhmaṇācchaṃsy etayā paridadʰāti_
Sentence: u    
<r̥jīṣī vajrī vr̥ṣabʰas turāṣāṭ [Link to rvR̥V 5.40.4, Link to avsŚS 20.12.7]>_iti yajati_ [ed. r̥jiṣī, corrected p. 302]
Sentence: v    
etām eva tad devatāṃ yatʰābʰāgaṃ prīṇāti
Sentence: w    
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: x    
praty evābʰimr̥śante
Sentence: y    
nāpyāyayanti
Sentence: z    
na hy anārāśaṃsāḥ sīdanti \\ 2 \\

Khanda: 3 
Sentence: a    
<tarobʰir vo vidadvasum [Link to rvR̥V 8.66.1]>_<taraṇir it siṣāsati [Link to rvR̥V 7.32.20]>_ity acchāvākasya stotriyānurūpau_
Sentence: b    
<ud in nv asya ricyate [Link to rvR̥V 7.32.12, Link to avsŚS 20.59.3]>_iti bārhataḥ pragātʰas
Sentence: c    
tasyoktaṃ brāhmaṇam_
Sentence: d    
<bʰūya id vāvr̥dʰe vīryāya [Link to rvR̥V 6.30.1]>_ity uktʰamukʰam
Sentence: e    
<imām ū ṣu prabʰr̥tiṃ sātaye dʰāḥ [Link to rvR̥V 3.36.1]>_iti paryāsas
Sentence: f    
tasya daśamīm uddʰarati
Sentence: g    
gʰorasya āṅgirasasyaitad ārṣaṃ ned yajñaṃ nirdahec chasyamānam_
Sentence: h    
<pibā vardʰasva tava gʰā sutāsaḥ [Link to rvR̥V 3.36.3]>_iti yajati_
Sentence: i    
etām eva tad devatāṃ yatʰābʰāgaṃ prīṇāti
Sentence: j    
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: k    
praty evābʰimr̥śante
Sentence: l    
nāpyāyayanti
Sentence: m    
na hy anārāśaṃsāḥ sīdanti \\ 3 \\

Khanda: 4 
Sentence: a    
atʰādʰvaryo śaṃsāvom iti stotriyāyānurūpāya pragātʰāyoktʰamukʰāya paridʰānīyāyā iti pañca kr̥tva āhvayante
Sentence: b    
pañcapadā paṅktiḥ
Sentence: c    
pāṅkto yajñaḥ
Sentence: d    
sarva aindrāṇi traiṣṭubʰāni śaṃsanti_
Sentence: e    
aindraṃ hi traiṣṭubʰaṃ mādʰyaṃdinaṃ savanam_
Sentence: f    
sarve samavatībʰiḥ paridadʰati
Sentence: g    
tad yat samavatībʰiḥ paridadʰaty anto vai paryāso 'nta udarkaḥ_
Sentence: h    
antenaivāntaṃ paridadʰati
Sentence: i    
sarve madvatībʰir yajanti
Sentence: j    
tad yan madvatībʰir yajanti sarve sutavatībʰiḥ pītavatībʰir abʰirūpābʰir yajanti
Sentence: k    
yad yajñe 'bʰirūpaṃ tat samr̥ddʰam_
Sentence: l    
sarve 'nuvaṣaṭkurvanti
Sentence: m    
sviṣṭakr̥tvānuvaṣaṭkāraḥ_
Sentence: n    
net svikr̥ta antarayāmeti_
Sentence: o    
antarikṣaloko mādʰyaṃdinaṃ savanam_
Sentence: p    
tasya pañca diśaḥ
Sentence: q    
pañcoktʰāni mādʰyaṃdinasya savanasya
Sentence: r    
sa etaiḥ pañcabʰir uktʰair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti \\ 4 \\

Khanda: 5 
Sentence: a    
atʰa yadaupāsanaṃ tr̥tīyasavana upāsyante pitr̥̄n eva tena prīṇāti_
Sentence: b    
upāṃśu pātnīvatasyāgnīdʰro yajati
Sentence: c    
reto vai pātnīvataḥ_
Sentence: d    
upāṃśv iva vai retaḥ sicyate
Sentence: e    
tan nānuvaṣaṭkaroti ned retaḥ siktaṃ saṃstʰāpayānīti_
Sentence: f    
asaṃstʰitam iva vai retaḥ siktaṃ samr̥ddʰam_
Sentence: g    
saṃstʰā eṣā yad anuvaṣaṭkāras
Sentence: h    
tasmān nānuvaṣaṭkaroti
Sentence: i    
neṣṭur upastʰe dʰiṣṇyānte vāsīno bʰakṣayati
Sentence: j    
patnībʰājanaṃ vai neṣṭā_
Sentence: k    
agnīt patnīṣu reto dʰatte
Sentence: l    
retasaḥ siktāḥ prajāḥ prajāyante
Sentence: m    
prajānāṃ prajananāya
Sentence: n    
prajāvān prajanayiṣṇur bʰavati
Sentence: o    
prajātyai
Sentence: p    
prajāyate prajayā paśubʰir ya evaṃ veda \\ 5 \\

Khanda: 6 
Sentence: a    
atʰa śākalāñ juhvati
Sentence: b    
tad yatʰāhir jīrṇāyās tvaco nirmucyeteṣīkā muñjād evaṃ haivaite sarvasmāt pāpmanaḥ saṃpramucyante ye śākalāñ juhvati
Sentence: c    
droṇakalaśe dʰānā bʰavanti
Sentence: d    
tāsāṃ hastair ādadʰati
Sentence: e    
paśavo vai dʰānās
Sentence: f    
āhavanīyasya bʰasmānte nivapanti
Sentence: g    
yonir vai paśūnām āhapanīyaḥ
Sentence: h    
sva evaināṃs tad goṣṭʰe nirapakrame nidadʰati_
Sentence: i    
atʰa savyāvr̥to 'psu somān āpyāyayanti
Sentence: j    
tān hāntarvedyāṃ sādayanti
Sentence: k    
tad dʰi somasyāyatanam_
Sentence: l    
cātvālād apareṇādʰvaryuś camasān adbʰiḥ pūrayitvodīcaḥ prāṇidʰāya haritāni tr̥ṇāni vyavadadʰāti
Sentence: m    
yadā āpaś cauṣadʰayaś ca saṃgacchante 'tʰa kr̥tsnaḥ somaḥ saṃpadyate
Sentence: n    
vaiṣṇavy arcā ninayanti
Sentence: o    
yajño vai viṣṇuḥ_
Sentence: p    
yajña evainam antataḥ pratiṣṭʰāpayati_
Sentence: q    
atʰa yadbʰakṣaḥ pratinidʰiṃ kurvanti mānuṣenaivainaṃ tad bʰakṣeṇa daivaṃ bʰakṣam antardadʰati \\ 6 \\

Khanda: 7 
Sentence: a    
pūtir eṣo 'muṣmiṃl loke 'dʰvaryuṃ ca yajamānaṃ cābʰivahati
Sentence: b    
tad yad enaṃ dadʰnānabʰihutyāvabʰr̥tʰam upahareyur yatʰā kuṇapaṃ vāty evam evainaṃ tat karoti_
Sentence: c    
atʰa yad enaṃ dadʰnābʰihutyāvabʰr̥tʰam upaharanti sarvam evainaṃ sayoniṃ saṃtanute
Sentence: d    
samr̥ddʰiṃ saṃbʰaranti_
Sentence: e    
<abʰūd devaḥ savitā vandyo nu naḥ [Link to rvR̥V 4.54.1]>_iti juhoti
Sentence: f    
sarvam evainaṃ saparvāṇaṃ saṃbʰarati [ed. avainaṃ]
Sentence: g    
tisr̥bʰis
Sentence: h    
trivr̥d dʰi yajñaḥ_
Sentence: i    
drapsavatībʰir abʰijuhoti
Sentence: j    
sarvam evainaṃ sarvāṅgaṃ saṃbʰarati
Sentence: k    
saumībʰir abʰijuhoti
Sentence: l    
sarvam evainaṃ sātmānaṃ saṃbʰarati
Sentence: m    
pañcabʰir abʰijuhoti
Sentence: n    
pāṅkto yajñaḥ_
Sentence: o    
yajñam evāvarunddʰe
Sentence: p    
pāṅktaḥ puruṣaḥ
Sentence: q    
puruṣam evāpnoti
Sentence: r    
pāṅktāḥ paśavaḥ
Sentence: s    
paśuṣv eva pratitiṣṭʰati
Sentence: t    
pratitiṣṭʰati prajayā paśubʰirya evaṃ veda \\ 7 \\

Khanda: 8 
Sentence: a    
agnir vāva yama iyaṃ yamī
Sentence: b    
kusīdaṃ etad yamasya yajamāna ādatte yad oṣadʰībʰir vediṃ str̥ṇāti
Sentence: c    
tāṃ yad anupoṣya prayāyād yātayerann enam amuṣmiṃl loke
Sentence: d    
yame yat kusīdam <apamityam apratīttam [Link to avpPS 16.49.10, Link to avsŚS 6.117.1, Link to vaitsVaitS 24.15]> iti vedim upoṣati_
Sentence: e    
ihaiva sanyamaṃ kusīdaṃ niravadāyānr̥ṇo bʰūtvā svargaṃ lokam eti
Sentence: f    
<viśvalopa viśvadāvasya tvāsañ juhomi [Link to tsTS 3.3.8.2, Link to vaitsVaitS 24.16]>_ity āha hotādvā
Sentence: g    
yajamānasyāparābʰāvāya
Sentence: h    
yad u miśram iva caranty añjalinā saktūn pradāvye juhuyāt_
Sentence: i    
eṣa ha agnir vaiśvānaro yat pradāvyaḥ
Sentence: j    
svasyām evainaṃ tad yonyāṃ sādayati \\ 8 \\

Khanda: 9 
Sentence: a    
ahnāṃ vidʰānyām ekāṣṭakāyām apūpaṃ catuḥśarāvaṃ paktvā prātaretena kakṣam upoṣet_
Sentence: b    
yadi dahati puṇyasamaṃ bʰavati
Sentence: c    
yati na dahati pāpasamaṃ bʰavati_
Sentence: d    
etena ha sma aṅgirasaḥ purā vijñānena dīrgʰasatttram upayanti
Sentence: e    
yo ha upadraṣṭāram upaśrotāram anukʰyātāram eva vidvān yajate sam amuṣmiṃl loka iṣṭāpūrtena gacchate_
Sentence: f    
agnir upadraṣṭā
Sentence: g    
vāyur upaśrotā_
Sentence: h    
ādityo anukʰyātā
Sentence: i    
tān ya evaṃvidvān yajate sam amuṣmiṃl loka iṣṭāpūrtena gacchate_
Sentence: j    
<ayaṃ no nabʰasas patiḥ [Link to avpPS 19.16.17, Link to avsŚS 6.79.1, cf. Link to tsTS 3.3.8.5]>_ity āha_
Sentence: k    
agnir vai nabʰasas patiḥ_
Sentence: l    
agnim eva tad āhaitaṃ no gopāyeti
Sentence: m    
<sa tvaṃ no nabʰasas patiḥ [cf. Link to tsTS 3.3.8.6]>_ity āha
Sentence: n    
vāyur vai nabʰasas patiḥ_
Sentence: o    
vāyum eva tad āhaitaṃ no gopāyeti
Sentence: p    
<deva saṃspʰāna [Link to tsTS 3.3.8.6]>_ity āha_
Sentence: q    
ādityo vai devaḥ saṃspʰānaḥ_
Sentence: r    
ādityam eva tad āhaitaṃ no gopāyeti_
Sentence: s    
<ayaṃ te yoniḥ [Link to avpPS 3.34.1, Link to avsŚS 3.20.1]>_ity araṇyor agniṃ samāropayet
Sentence: t    
tad āhur yad araṇyoḥ samārūḍʰo naśyed ud asyāgniḥ sīdet
Sentence: u    
punarādʰeyaḥ syād iti
Sentence: v    
te agne yajñiyā tanūs tayā me hy āroha tayā me hy āviśa_
Sentence: w    
ayaṃ te yonir ity ātmann agnīn samāropayet_
Sentence: x    
eṣa ha agner yoniḥ
Sentence: y    
svasyām evainaṃ tad yonyāṃ sādayati \\ 9 \\

Khanda: 10 
Sentence: a    
yo ha agniṣṭomaṃ sāhnaṃ vedāgniṣṭomasya sāhnasya sāyujyaṃ salokatām aśnute ya evaṃ veda
Sentence: b    
yo ha eṣa tapaty eṣo 'gniṣṭoma eṣa sāhnas
Sentence: c    
taṃ sahaivāhnā saṃstʰāpayeyuḥ
Sentence: d    
sāhno vai nāmaiṣaḥ_
Sentence: e    
tenāsaṃtvaramāṇāś careyuḥ_
Sentence: f    
yad dʰa idaṃ pūrvayoḥ savanayor asaṃtvaramāṇāś caranti tasmād dʰedaṃ prācyo grāmatā bahulāviṣṭāḥ_
Sentence: g    
atʰa yad dʰedaṃ tr̥tīyasavane saṃtvaramāṇāś caranti tasmād dʰedaṃ pratyañci dīrgʰāraṇyāni bʰavanti
Sentence: h    
yatʰaiva prātaḥsavana evaṃ mādʰyaṃdine savana evaṃ tr̥tīyasavane_
Sentence: i    
evam u ha yajamāno 'pramāyuko bʰavati
Sentence: j    
tenāsaṃtvaramāṇāś careyuḥ_
Sentence: k    
yadā eṣa prātar udety atʰa mandratamaṃ tapati
Sentence: l    
tasmān mandratamayā vācā prātaḥsavane śaṃset_
Sentence: m    
atʰa yadābʰyety atʰa balīyas tapati
Sentence: n    
tasmād balīyasyā vācā mādʰyaṃdine savane śaṃset_
Sentence: o    
atʰo yadābʰitarām ety atʰo baliṣṭʰatamaṃ tapati
Sentence: p    
tasmād baliṣṭʰatamayā vācā tr̥tīyasavane śaṃset_
Sentence: q    
evaṃ śaṃsed yadi vāca īśīta
Sentence: r    
vāg gʰi śastram_
Sentence: s    
yayā tu vacottariṇyottariṇyotsaheta samāpanāya tayā pratipadyeta_
Sentence: t    
etat suśastataram iva bʰavati
Sentence: u    
sa eṣa na kadā canāstam ayati nodayati
Sentence: v    
tad yad enaṃ paścād astam ayatīti manyante 'hna eva tad antaṃ gatvātʰātmānaṃ viparyasyate_
Sentence: w    
ahar evādʰastāt kr̥ṇute rātrīṃ parastāt
Sentence: x    
sa eṣa na kadā canāstam ayati nodayati
Sentence: y    
tad yad enaṃ purastād udayatīti manyate rātrer eva tad antaṃ gatvātʰātmānaṃ viparyasyate
Sentence: z    
rātrim evādʰastāt kr̥ṇute 'haḥ parastāt
Sentence: aa    
sa eṣa na kadā canāstam ayati nodayati
Sentence: bb    
na ha vai kadā cana nimrucati_
Sentence: cc    
etasya ha sāyujyaṃ salokatām aśnute ya evaṃ veda \\ 10 \\

Khanda: 11 
Sentence: a    
atʰāta ekāhasyaiva tr̥tīyasavanam_
Sentence: b    
devāsurā eṣu lokeṣu samayatanta
Sentence: c    
te devā asurān abʰyajayam_
Sentence: d    
te jitā ahorātrayoḥ saṃdʰiṃ samabʰyavāguḥ
Sentence: e    
sa hendra uvāceme asurā ahorātrayoḥ saṃdʰiṃ samabʰyavāguḥ
Sentence: f    
kaś cāhaṃ cemān asurān abʰyuttʰāsyāmahā iti_
Sentence: g    
ahaṃ cety agnir abravīt_
Sentence: h    
ahaṃ ceti varuṇaḥ_
Sentence: i    
ahaṃ ceti br̥haspatiḥ_
Sentence: j    
ahaṃ ceti viṣṇus
Sentence: k    
tān abʰyuttʰāyāhorātrayoḥ saṃdʰer nirjagʰnuḥ_
Sentence: l    
yad abʰyuttʰāyāhorātrayoḥ saṃdʰer nirjagʰnus tasmād uttʰā
Sentence: m    
abʰyuttʰāya ha vai dviṣantaṃ bʰrātr̥vyaṃ nirhanti ya evaṃ veda
Sentence: n    
so 'gnir aśvo bʰūtvā pratʰamaḥ prajigāya
Sentence: o    
yad agnir aśvo bʰūtvā pratʰamaḥ prajigāaya tasmād āgneyībʰir uktʰāni praṇayanti
Sentence: p    
yad agnir aśvo bʰūtvā pratʰamaḥ prajigāya tasmāt sākam aśvam_
Sentence: q    
yat pañca devatā abʰyuttastʰus tasmāt pañca devatā uktʰe śasyante
Sentence: r    
vāk so 'gniḥ_
Sentence: s    
yaḥ prāṇaḥ sa varuṇaḥ_
Sentence: t    
yan manaḥ sa indraḥ_
Sentence: u    
yac cakṣuḥ sa br̥haspatiḥ_
Sentence: v    
yac chrotraṃ sa viṣṇuḥ_
Sentence: w    
ete ha etān pañcabʰiḥ prāṇaiḥ samīryodastʰāpayan_ [ed. samīryudastʰāpayan, corr. Patyal]
Sentence: x    
tasmād u evaitāḥ pañca devatā uktʰe śasyante \\ 11 \\

Khanda: 12 
Sentence: a    
prajāpatir hy etebʰyaḥ pañcabʰyaḥ prāṇebʰyo 'nyān devān sasr̥je
Sentence: b    
yad u cedaṃ kiṃ ca pāṅktam_
Sentence: c    
tat sr̥ṣṭvā vyājvalayat
Sentence: d    
te hocur devā mlāno 'yaṃ pitā mayobʰūḥ [ed. pitāmayo 'bʰūḥ, corr. Patyal]
Sentence: e    
punar imaṃ samīryottʰāpayāmeti
Sentence: f    
sa ha sattvam ākʰyāyābʰyupatiṣṭʰate
Sentence: g    
yadi ha api nirṇiktasyaiva kulasya saṃdʰyukṣeṇa yajate sattvaṃ haivākʰyāyābʰyupatiṣṭate
Sentence: h    
yo vai prajāpatiḥ sa yajñaḥ
Sentence: i    
sa etair eva pañcabʰiḥ prāṇaiḥ samīryottʰāpitaḥ_
Sentence: j    
ye ha enaṃ pañcabʰiḥ prāṇaiḥ samīryottʰāpayan_
Sentence: k    
u evaitāḥ pañca devatā uktʰe śasyante \\ 12 \\

Khanda: 13 
Sentence: a    
tad āhur yad dvayor devatayo stuvata indrāgnyor ity atʰa kasmād bʰūyiṣṭʰā devatā uktʰe śasyanta iti_ [ed. bʰūyiṣṭʰo, corr. Patyal]
Sentence: b    
anto āgnimārutam antar uktʰāny anta āśvinam_
Sentence: c    
kanīyasīṣu devatāsu stuvate tiṣṭʰeti_
Sentence: d    
atʰa kasmād bʰūyiṣṭʰo devatā uktʰe śasyanta iti
Sentence: e    
dve dve uktʰamukʰe bʰavatas tad yad dve dve \\ 13 \\

Khanda: 14 
Sentence: a    
atʰa yad aindrāvāruṇaṃ maitrāvarusyoktʰaṃ bʰavaty aindrābārhaspatyaṃ brāhmaṇācchaṃsina uktʰaṃ bʰavaty aindrāvaiṣṇāvam acchāvākasyoktʰaṃ bʰavati dve saṃśasyaṃsta aindraṃ ca vāruṇaṃ caikam aindrāvāruṇaṃ bʰavati
Sentence: b    
dve saṃśasyaṃsta aindraṃ ca bārhaspatyaṃ caikam aindrābārhaspatyaṃ bʰavati
Sentence: c    
dve saṃśasyaṃsta aindraṃ ca vaiṣṇavaṃ caikam aindrāvaiṣṇavaṃ bʰavati
Sentence: d    
dve dve uktʰamukʰe bʰavatas
Sentence: e    
tad yad dve dve \\ 14 \\

Khanda: 15 
Sentence: a    
atʰa yad aindrāvaruṇaṃ maitrāvaruṇasyoktʰaṃ bʰavati_<indrāvaruṇā sutapāv imaṃ sutaṃ somaṃ pibataṃ madyaṃ dʰr̥tavratau [Link to avsŚS 7.58.1, Link to rvR̥V 6.68.10]>_ity r̥cābʰyanūktam_
Sentence: b    
madvad dʰi tr̥tīyasavanam
Sentence: c    
<ehy ū ṣu bravāṇi te [Link to rvR̥V 6.16.16]>_<āgnir agāmi bʰārataḥ [Link to rvR̥V 6.16.19]>_iti maitrāvaruṇasya stotriyānurūpau
Sentence: d    
<carṣaṇīdʰr̥taṃ magʰavānam uktʰyam [Link to rvR̥V 3.51.1]> ity uktʰamukʰam_
Sentence: e    
tasyopariṣṭād brāhmaṇam
Sentence: f    
<astabʰnād dyām asuro viśvavedāḥ [Link to rvR̥V 8.42.1]>_iti vāruṇaṃ sāṃśaṃsikam [ed. astabʰnādyām, corrected p. 302]
Sentence: g    
ahaṃ ceti varuṇo 'bravīt_
Sentence: h    
devatayoḥ saṃśaṃsāyān atiśaṃsāya_
Sentence: i    
<indrāvaruṇā yuvam adʰvarāya naḥ [Link to rvR̥V 7.82.1]>_iti paryāsa aindrāvaruṇe
Sentence: j    
aindrāvaruṇam asyaitan nityam uktʰam_
Sentence: k    
tad etat svasminn āyatane svasyāṃ pratiṣṭʰāyāṃ pratiṣṭʰāpayati
Sentence: l    
dvandvaṃ etā devatā bʰūtvā vyajayanta
Sentence: m    
vijityā eva_
Sentence: n    
atʰo dvandvasyaiva mitʰunasya prajātyai
Sentence: o    
saikapādinī bʰavati_
Sentence: p    
ekapādinyā hotā paridadʰāti
Sentence: q    
yatra hotur hotrakāṇāṃ yuñjanti tat samr̥ddʰam_
Sentence: r    
tad vai kʰalv vāṃ rājānāv adʰvare vavr̥tyām [Link to rvR̥V 7.84.1]> iti_ [ed. āvāṃ, corrected p. 303]
Sentence: s    
evam eva kevalaparyāsaṃ kuryāt kevalasūktam_
Sentence: t    
kevalasūktam evottarayor bʰavati_
Sentence: u    
<indrāvaruṇā madʰumattamasya [Link to avpPS 20.7.6, Link to avsŚS 7.58.2, Link to rvR̥V 6.68.11]>_iti yajati_
Sentence: v    
ete eva tad devate yatʰābʰāgaṃ prīṇāti
Sentence: w    
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: x    
praty evābʰimr̥śante
Sentence: y    
nāpyāyayanti na hy anārāśaṃsāḥ sīdanti \\ 15 \\

Khanda: 16 
Sentence: a    
atʰa yad aindrābārhaspatyaṃ brāhmaṇācchaṃsina uktʰaṃ bʰavati_<indraś ca somaṃ pibataṃ br̥haspate 'smin yajñe mandasānā vr̥ṣaṇvasū [Link to rvR̥V 4.50.10]> ity r̥cābʰyanūktam_
Sentence: b    
madvad dʰi tr̥tīyasavanam_
Sentence: c    
<vayam u tvām apūrvya [Link to rvR̥V 8.21.1, Link to avsŚS 20.14.1/Link to avs20.62.1]> <yo na idamidaṃ purā [Link to rvR̥V 8.21.9, Link to avsŚS 20.14.3/Link to avs20.62.3, Link to vaitsVaitS 25.3]>_iti brāhmaṇācchaṃsina stotriyānurūpau
Sentence: d    
<pra maṃhiṣṭʰāya br̥hate br̥hadraye [Link to rvR̥V 1.57.1, Link to avsŚS 20.15.1]>_ity uktʰamukʰam
Sentence: e    
aindrājāgatam_
Sentence: f    
jāgatāḥ paśavaḥ
Sentence: g    
paśūnām āptyai
Sentence: h    
jāgatam u vai tr̥tīyasavanam_
Sentence: i    
tr̥tīyasavanasya rūpam
Sentence: j    
<udapruto na vayo rakṣamāṇāḥ [Link to rvR̥V 10.68.1, Link to avsŚS 20.16.1]>_iti bārhaspatyaṃ sāṃśaṃsikam
Sentence: k    
ahaṃ ceti br̥haspatir abravīt_
Sentence: l    
devatayoḥ saṃśaṃsāyanatiśaṃsāya_
Sentence: m    
<acchā ma indraṃ matayaḥ svarvidaḥ [Link to rvR̥V 10.43.1, Link to avsŚS 20.17.1]>_iti paryāsa aindrābārhaspatyaḥ_
Sentence: n    
aindrābārhaspatyam asyaitan nityam uktʰam_
Sentence: o    
tad etat svasminn āyatane svasyāṃ pratiṣṭʰāyāṃ pratiṣṭʰāpayati
Sentence: p    
dvandvaṃ etā devatā bʰūtvā vyajayanta
Sentence: q    
vijityā eva_
Sentence: r    
atʰo dvandvasyaiva mitʰunasya prajātyai
Sentence: s    
<br̥haspatir naḥ pari pātu paścāt [Link to rvR̥V 10.42/Link to rv43/Link to rv44.11a, Link to avpPS 15.11.1/Link to avp16.8.11a, Link to avsŚS 7.51.1/Link to avs20.17.11/Link to avs20.89.11/Link to avs20.94.11a]>_ity aindrābārhaspatyā paridadʰāti_
Sentence: t    
indrābr̥haspatyor eva yajñaṃ pratiṣṭʰāpayati_
Sentence: u    
<utottarasmād adʰarād agʰāyor indraḥ purastād uta madʰyato naḥ sakʰā sakʰibʰyo varivaḥ kr̥ṇotu [Link to rvR̥V 10.42/Link to rv43/Link to rv44.11bcd, Link to avpPS 15.11.1/Link to avp16.8.11bcd, Link to avsŚS 7.51.1/Link to avs20.17.11/Link to avs20.89.11/Link to avs20.94.11bcd]>_iti
Sentence: v    
sarvābʰya eva digbʰya āśiṣam āśāste nārtvī
Sentence: w    
yaṃ kāmaṃ kāmayate so 'smai kāmaḥ samr̥dʰyate ya evaṃ veda yaś caivaṃvidvān brāhmaṇācchaṃsy etayā paridadʰāti [ed. etasyā, corr. Patyal; ed. brāhmaṇācchaṃy]
Sentence: x    
<br̥haspate yuvam indraś ca vasvaḥ [Link to rvR̥V 7.97.10]>_iti yajati_
Sentence: y    
ete eva tad devate yatʰābʰāgaṃ prīṇāti
Sentence: z    
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: aa    
praty evābʰimr̥śante
Sentence: bb    
nāpyāyayanti
Sentence: cc    
na hy anārāśaṃsāḥ sīdanti \\ 16 \\

Khanda: 17 
Sentence: a    
atʰa yad aindrāvaiṣṇavam acchāvākasyoktʰaṃ bʰavati_<indrāviṣṇū madapatī madānām ā somaṃ yātaṃ draviṇo dadʰānā [Link to rvR̥V 6.69.3]>_ity r̥cābʰyanūktam_ [ed. acchāvākasyoktaṃ]
Sentence: b    
madvad dʰi tr̥tīyasavanam
Sentence: c    
<adʰā hīndra girvaṇaḥ [Link to rvR̥V 8.98.7]>_<iyaṃ ta indra girvaṇaḥ [Link to rvR̥V 8.13.4]>_ity acchāvākasya stotriyānurūpau_
Sentence: d    
<r̥tur janitrī tasyā apas pari [Link to rvR̥V 2.13.1]>_ity uktʰamukʰam_
Sentence: e    
tasyoktaṃ brāhmaṇam_
Sentence: f    
<nū marto dayate saniṣyan [Link to rvR̥V 7.100.1]>_iti vaiṣṇavaṃ sāṃśaṃsikam [ed. sāṃśaṃsikaṃm]
Sentence: g    
ahaṃ ceti viṣṇur abravīt_
Sentence: h    
devatayoḥ saṃśaṃsāyānatiśaṃsāya
Sentence: i    
<saṃ vāṃ karmaṇā sam iṣā hinomi [Link to rvR̥V 6.69.1]>_iti paryāsa aindrāvaiṣṇavaḥ_
Sentence: j    
aindrāvaiṣṇavam asyaitan nityam uktʰam_ [ed. ukʰaṃ]
Sentence: k    
tad etat svasminn āyatane svasyāṃ pratiṣṭʰāyāṃ pratiṣṭʰāpayati
Sentence: l    
dvandvaṃ etā devatā bʰūtvā vyajayanta
Sentence: m    
vijityā eva_
Sentence: n    
atʰo dvandvasyaiva mitʰunasya prajātyai_
Sentence: o    
<ubʰā jigyatʰur na parā jayetʰe [Link to rvR̥V 6.69.8, Link to avpPS 20.16.3, Link to avsŚS 7.44.1]> ity aindrāvaiṣṇavyarcā paridadʰāti_
Sentence: p    
indrāviṣṇor eva yajñaṃ pratiṣṭʰāpayati_
Sentence: q    
<indrāviṣṇū pibataṃ madʰvo asya [Link to rvR̥V 6.69.7]>_iti yajati_
Sentence: r    
ete eva tad devate yatʰābʰāgaṃ prīṇāti
Sentence: s    
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: t    
praty evābʰimr̥śante
Sentence: u    
nāpyāyayanti
Sentence: v    
na hy anārāśaṃsāḥ sīdanti \\ 17 \\

Khanda: 18 
Sentence: a    
atʰādʰvaryo śaṃśaṃsāvom iti stotriyāyānurūpāyoktʰamukʰāya paridʰānīyāyā iti catuścaturāhvayante
Sentence: b    
catasro vai diśaḥ_
Sentence: c    
dikṣu tat pratitiṣṭʰante_
Sentence: d    
atʰo catuṣpādaḥ paśavaḥ
Sentence: e    
paśūnām āptyai_
Sentence: f    
atʰo catuṣparvāṇo hi tr̥tīyasavane hotrakās
Sentence: g    
tasmāc catuḥ
Sentence: h    
sarve traiṣṭubʰaṃ jāgatāni śaṃsanti
Sentence: i    
jāgataṃ hi tr̥tīyasavanam
Sentence: j    
atʰa haitat traiṣṭubʰāni_
Sentence: k    
apratibʰūtam iva hi prātaḥsavane marutvatīye tr̥tīyasavane ca hotrakāṇāṃ śastram_
Sentence: l    
dʰītarasaṃ etat savanaṃ yat tr̥tīyasavanam
Sentence: m    
atʰa haitad adʰītarasaṃ śukriyaṃ chando yat triṣṭub ayātayāma
Sentence: n    
savanasyaiva tat sarasatāyai
Sentence: o    
sarve samavatībʰiḥ paridadʰati
Sentence: p    
tad yat samavatībʰiḥ paridadʰaty anto vai paryāso 'nta udarko 'ntaḥ sajāyā u ha avaināya_
Sentence: q    
antenaivāntaṃ paridadʰati
Sentence: r    
sarve madvatībʰir yajanti
Sentence: s    
tad yan madvatībʰiryajanti sarve sutavatībʰiḥ pītavatībʰir abʰirūpābʰir yajanti
Sentence: t    
yad yajñe 'bʰirūpaṃ tat samr̥ddʰam_
Sentence: u    
sarve 'nuvaṣaṭkurvanti
Sentence: v    
sviṣṭakr̥tvānuvaṣaṭkāraḥ_
Sentence: w    
net sviṣṭakr̥ta antarayāmeti_
Sentence: x    
asau vai lokas tr̥tīyasavanam_
Sentence: y    
tasya pañca diśaḥ
Sentence: z    
pañcoktʰāni tr̥tīyasavanasya
Sentence: aa    
sa etaiḥ pañcabʰir uktʰair etāḥ pañca diśa āpnoti
Sentence: bb    
tad yad eṣāṃ lokānāṃ rūpaṃ mātrā tena rūpeṇa tayā mātrayemāṃl lokān r̥dʰnotīmāṃl lokān r̥dʰnotīti \\ 18 \\

Khanda: 19 
Sentence: a    
tad āhuḥ kiṃ ṣoḍaśinaḥ ṣoḍaśitvam_
Sentence: b    
ṣoḍaśa stotrāṇi ṣoḍaśa śastrāṇi ṣoḍaśabʰir akṣarair ādatte
Sentence: c    
dve akṣare atiricyete ṣoḍaśino 'nuṣṭubʰam abʰisaṃpannasya
Sentence: d    
vāco etau stanau
Sentence: e    
satyānr̥te vāva te
Sentence: f    
avaty enaṃ satyaṃ nainam anr̥taṃ hinasti ya evaṃ veda ya evaṃ veda \\ 19 \\ [ed. veda ya evaṃ vei]

Sentence: col    
ity atʰarvavede gopatʰabrāhmaṇottarabʰāge caturtʰaḥ prapāṭʰakaḥ \\


Next part



This text is part of the TITUS edition of Atharva-Veda: Gopatha-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.1.2023. No parts of this document may be republished in any form without prior permission by the copyright holder.