TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 10
Prapathaka: 3
Khanda: 1
Sentence: a
oṃ
devapātraṃ
vai
vaṣaṭkāraḥ
_
Sentence: b
yad
vaṣaṭkaroti
devapātreṇaiva
tad
devatās
tarpayati
_
Sentence: c
atʰo
yad
ābʰitr̥ṣyantīr
abʰisaṃstʰaṃ
tarpayaty
evam
eva
tad
devatās
tarpayati
yad
anuvaṣaṭkaroti
Sentence: d
tad
yatʰaivādo
'śvān
vā
gā
vā
punarabʰyākāraṃ
tarpayaty
evam
eva
tad
devatās
tarpayati
yad
anuvaṣaṭkaroti
_
Sentence: e
imān
evāgnīn
upāsata
ity
āhur
dʰiṣṇyān
Sentence: f
atʰa
kasmāt
pūrvasminn
evāgnau
juhvati
pūrvasmin
vaṣaṭkaroti
Sentence: g
yad
eva
somasyāgne
vīhīty
anuvaṣaṭkaroti
tenaiva
vaṣaṭkaroti
dʰiṣṇyān
prīṇāti
_
Sentence: h
atʰa
saṃstʰitān
somān
bʰakṣayantīty
āhur
yeṣāṃ
nānuvaṣaṭkaroti
Sentence: i
tad
āhuḥ
ko
nu
somasya
sviṣṭakr̥dbʰāga
iti
Sentence: j
yad
eva
somasyāgne
vīhīty
anuvaṣaṭkaroti
tenaiva
saṃstʰitān
somān
bʰakṣayantīty
āhuḥ
Sentence: k
sa
u
eṣa
somasya
sviṣṭakr̥dbʰāgo
yad
anuvaṣaṭkaroti
\\ 1 \\
Khanda: 2
Sentence: a
vajro
vai
vaṣaṭkāraḥ
Sentence: b
sa
yaṃ
dviṣyāt
taṃ
manasā
dʰyāyan
vaṣaṭkuryāt
Sentence: c
tasmiṃs
tad
vajram
āstʰāpayati
Sentence: d
ṣaḍ
iti
vaṣaṭkaroti
Sentence: e
ṣaḍ
vā
r̥tavaḥ
_
Sentence: f
r̥tūnām
āptyai
Sentence: g
vauṣaḍ
iti
vaṣaṭkaroti
_
Sentence: h
asau
vāva
vāv
r̥tavaḥ
ṣaṭ
_
Sentence: i
etam
eva
tad
r̥tuṣv
ādadʰāti
_
Sentence: j
r̥tuṣu
pratiṣṭʰāpayati
Sentence: k
tad
u
ha
smāha
vaida
etāni
vā
etena
ṣaṭ
pratiṣṭʰāpayati
Sentence: l
dyaur
antarikṣe
pratiṣṭʰitā
_
Sentence: m
antarikṣaṃ
pr̥tʰivyām
_
Sentence: n
pr̥tʰivy
apsu
_
Sentence: o
āpaḥ
satye
Sentence: p
satyaṃ
brahmaṇi
Sentence: q
brahma
tapasīti
_
Sentence: r
etā
eva
tad
devatāḥ
pratiṣṭʰānyāḥ
pratitiṣṭʰantīr
idaṃ
sarvam
anu
pratitiṣṭʰati
[ed
.
pratistʰānyāḥ
,
corr
.
Patyal]
Sentence: s
pratitiṣṭʰati
prajayā
paśubʰir
ya
evaṃ
veda
\\ 2 \\
Khanda: 3
Sentence: a
trayo
vai
vaṣaṭkārāḥ
_
Sentence: b
vajro
dʰāmacchad
riktaḥ
Sentence: c
sa
yad
evoccair
balaṃ
vaṣaṭkaroti
sa
vajras
Sentence: d
taṃ
taṃ
praharati
dviṣate
bʰrātr̥vyāya
vadʰaṃ
yo
'sya
str̥tyas
tasmai
starītave
Sentence: e
tasmāt
sa
bʰrātr̥vyavatā
vaṣaṭkr̥tyaḥ
_
Sentence: f
atʰa
yaḥ
samaḥ
saṃtato
nirhāṇacchatsva
dʰāmacchat
Sentence: g
taṃ
taṃ
prajāś
ca
paśavaś
cānūpatiṣṭʰante
Sentence: h
tasmāt
sa
prajākāmena
paśukāmena
vaṣaṭkr̥tyaḥ
_
Sentence: i
atʰa
yenaiva
ṣaḍ
aparādʰnoti
sa
riktaḥ
_
Sentence: j
riṇakty
ātmānaṃ
riṇakti
yajamānam
_
Sentence: k
pāpīyān
vaṣaṭkartā
bʰavati
pāpīyān
yasmai
vaṣaṭkaroti
Sentence: l
tasmāt
tasyāśāṃ
neyāt
Sentence: m
kiṃ
svit
sa
yajamānasya
pāpabʰadram
ādriyeteti
ha
smāha
yo
'sya
vaṣaṭkartā
bʰavati
_
Sentence: n
atraivainaṃ
yatʰā
kāmayeta
tatʰā
kuryāt
_
Sentence: o
yaṃ
kāmayeta
yatʰaivānījāno
'bʰūt
tatʰaivejānaḥ
syād
iti
yatʰaivāsyarcaṃ
brūyāt
tatʰaivāsya
vaṣaṭkuryāt
Sentence: p
samānam
evainaṃ
tat
karoti
Sentence: q
yaṃ
kāmayeta
pāpīyān
syād
ity
uccaistarām
asyarcaṃ
brūyān
nīcaistarāṃ
vaṣaṭkuryāt
Sentence: r
pāpīyāṃsam
evainaṃ
tat
karoti
Sentence: s
yaṃ
kāmayeta
śreyān
syād
iti
nīcaistarām
asyarcaṃ
brūyād
uccaistarāṃ
vaṣaṭkuryāt
_
Sentence: t
śreyāṃsam
evainaṃ
tat
karoti
Sentence: u
śriya
evainaṃ
tac
chriyam
ādadʰāti
\\ 3 \\
Khanda: 4
Sentence: a
yasyai
devatāyai
havir
gr̥hītaṃ
syāt
tāṃ
manasā
dʰyāyan
vaṣaṭkuryāt
[ed
.
davatāyai]
Sentence: b
sākṣād
eva
tad
devatāṃ
prīṇāti
Sentence: c
pratyakṣād
devatāṃ
parigr̥hṇāti
Sentence: d
saṃtatam
r̥cā
vaṣaṭkr̥tyam
_
Sentence: e
saṃtatyai
Sentence: f
saṃdʰīyate
prajayā
paśubʰir
ya
evaṃ
veda
\\ 4 \\
Khanda: 5
Sentence: a
vajro
vai
vaṣaṭkāraḥ
Sentence: b
sa
u
eṣa
prahr̥to
'śānto
dīdāya
tasya
ha
na
sarva
eva
śāntiṃ
veda
no
pratiṣṭʰām
_
Sentence: c
tasmād
dʰāpy
etarhi
bʰūyān
iva
mr̥tyus
Sentence: d
tasya
haiṣaiva
śāntir
eṣā
pratiṣṭʰā
yad
vāg
iti
Sentence: e
vaṣaṭkr̥tya
vāg
ity
anumantrayate
Sentence: f
vaṣaṭkāra
mā
māṃ
pramr̥kṣo
māhaṃ
tvāṃ
pramr̥kṣaṃ
br̥hatā
mana
upahvaye
vyānena
śarīraṃ
pratiṣṭʰāsi
pratiṣṭʰāṃ
gaccha
pratiṣṭʰāṃ
mā
gamayed
iti
[ed
.
pratiṣṭʰīsi
,
corrected
p
. 302]
Sentence: g
tad
u
smāha
dīrgʰam
evaitait
sadaprabʰv
ojaḥ
saha
oja
ity
anumantrayeta
_
Sentence: h
ojaś
ca
ha
vai
sahaś
ca
vaṣaṭkārasya
priyatame
tanvau
Sentence: i
priyābʰyām
eva
tat
tanūbʰyāṃ
samardʰayati
Sentence: j
priyayā
tanvā
samr̥dʰyate
ya
evaṃ
veda
\\ 5 \\
Khanda: 6
Sentence: a
vāk
ca
vai
prāṇāpānau
ca
vaṣaṭkāras
Sentence: b
te
vaṣaṭkr̥te
vaṣaṭkr̥te
vyutkrāmanti
Sentence: c
tān
anumantrayate
vāg
ojaḥ
saha
ojo
mayi
prāṇāpānāv
iti
Sentence: d
vācaṃ
caiva
tat
prāṇāpānau
ca
hotātmani
pratiṣṭʰāpayati
Sentence: e
sarvam
āyur
eti
Sentence: f
na
purā
jarasaḥ
pramīyate
ya
evaṃ
veda
Sentence: g
<śaṃ
no
bʰava
hr̥da
ā
pīta
indo
piteva
soma
sūnave
suśevaḥ
\
sakʰeva
sakʰya
uruśaṃsa
dʰīraḥ
pra
ṇa
āyur
jīvase
soma
tārīḥ
[
R̥V
8.48.4,
VaitS
19.18]>
_ity
ātmānaṃ
pratyabʰimr̥śati
_
Sentence: h
īśvaro
vā
eṣo
'pratyabʰimr̥ṣṭo
yajamānasyāyuḥ
pratyavahartum
anarhan
mā
bʰakṣayed
iti
Sentence: i
tad
yad
etena
pratyabʰimr̥śaty
āyur
evāsmai
tat
pratirate
_
Sentence: j
āpyāyasva
saṃ
te
payāṃsīti
dvābʰyāṃ
camasān
āpyāyayanty
abʰirūpābʰyām
_
Sentence: k
yad
yajñe
'bʰirūpaṃ
tat
samr̥ddʰam
\\ 6 \\
Khanda: 7
Sentence: a
prāṇā
vā
r̥tuyājās
Sentence: b
tad
yad
r̥tuyājaiś
caranti
prāṇān
eva
tad
yajamāne
dadʰati
Sentence: c
ṣaḍ
r̥tuneti
yajanti
Sentence: d
prāṇam
eva
tad
yajamāne
dadʰati
Sentence: e
catvāra
r̥tubʰir
iti
yajanti
_
Sentence: f
apānam
eva
tad
yajamāne
dadʰati
Sentence: g
dvir
r̥tunety
upariṣṭāt
_
Sentence: h
vyānam
eva
tad
yajamāne
dadʰati
Sentence: i
sa
cāsu
saṃbʰr̥tas
tredʰā
vihr̥taḥ
prāṇo
'pāno
vyāna
iti
[ed
.
'pāṇo]
Sentence: j
tato
'nyatra
guṇitas
Sentence: k
tatʰā
ha
yajamānaḥ
sarvam
āyur
ety
asmiṃl
loka
ārdʰnoti
_
Sentence: l
āpnoty
amr̥tatvam
akṣitaṃ
svarge
loke
Sentence: m
te
vā
ete
prāṇā
eva
yad
r̥tuyājās
Sentence: n
tasmād
anavānaṃ
tato
yajanti
[ed
.
anavānanto
,
corr
.
Patyal]
Sentence: o
prāṇānāṃ
santatyai
Sentence: p
santantā
iva
hīme
prāṇāḥ
_
Sentence: q
atʰo
r̥tavo
vā
r̥tuyājāḥ
Sentence: r
saṃstʰānuvaṣaṭkāraḥ
_
[ed
.
anuvaṣaṭkuāro]
Sentence: s
yo
'trānuvaṣaṭkuryād
asaṃstʰitān
r̥tūn
saṃstʰāpayet
_
Sentence: t
yas
taṃ
tatra
brūyād
asaṃstʰitān
r̥tūn
samatiṣṭʰipad
duḥṣamaṃ
bʰaviṣyatīti
śaśvat
tatʰā
syāt
\\ 7 \\
Khanda: 8
Sentence: a
tad
āhur
yad
dʰotā
yakṣad
dʰotā
yakṣad
iti
maitrāvaruṇo
hotre
preṣyaty
atʰa
kasmād
ahotr̥bʰyaḥ
sadbʰyo
hotrāśaṃsibʰyo
hotā
yakṣad
dʰotā
yakṣad
iti
preṣyatīti
Sentence: b
vāg
vai
hotā
vāk
sarva
r̥tvijaḥ
_
Sentence: c
vāg
yakṣad
vāg
yakṣad
iti
_
Sentence: d
atʰo
sarve
vā
ete
sapta
hotāro
'pi
vā
r̥cābʰyuditaṃ
sapta
hotāra
r̥tutʰā
yajantīti
_
Sentence: e
atʰa
ya
upariṣṭād
dvādaśarcajāmitāyai
Sentence: f
te
vai
dvādaśa
bʰavanti
Sentence: g
dvādaśa
vai
māsāḥ
saṃvatsaraḥ
[ed
.
dvadaśa
,
corr
.
Patyal]
Sentence: h
saṃvatsaraḥ
prajāpatiḥ
Sentence: i
prajāpatir
yajñaḥ
Sentence: j
sa
yo
'tra
bʰakṣayed
yas
taṃ
tatra
brūyād
aśānto
bʰakṣo
'nanuvaṣaṭkr̥ta
ātmānam
antaragān
na
jīviṣyatīti
tatʰā
ha
syāt
_
[ed
.
'nānuvaṣaṭkr̥ta
,
corr
.
Patyal]
Sentence: k
yo
vai
bʰakṣayet
prāṇo
bʰakṣaḥ
prāṇa
ātmānam
antaragād
iti
tatʰaiva
bʰavati
Sentence: l
limped
ivaivāvajigʰred
atra
ca
dvidevatyeṣu
ceti
Sentence: m
tad
u
tatra
śāsanaṃ
vedayante
_
Sentence: n
atʰa
yad
abʰū
vyabʰicarato
nānyonyam
anuprapadyete
adʰvaryū
tasmād
r̥tur
r̥tuṃ
nānuprapadyate
\\ 8 \\
Khanda: 9
Sentence: a
prajāpatir
vai
yat
prajā
asr̥jata
tā
vai
tāntā
asr̥jata
Sentence: b
tā
hiṃkāreṇaivābʰyajigʰrat
[ed
.
hiṃkārena
,
corr
.
Patyal]
Sentence: c
tāḥ
prajā
aśvam
āraṃs
tad
badʰyate
vā
etad
yajño
yad
dʰavīṃṣi
pacyante
yat
somaḥ
sūyate
yat
paśur
ālabʰyate
Sentence: d
hiṃkāreṇa
vā
etat
prajāpatir
hatam
abʰijigʰrati
yajñasyāhatatāyai
yajñasyāptyai
yajñasya
vīryavattāyā
iti
Sentence: e
tasmād
u
hiṃkriyate
Sentence: f
tasmād
u
ya
eva
pitā
putrāṇāṃ
sūrkṣati
sa
śreṣṭʰo
bʰavati
Sentence: g
prajāpatir
hi
tam
abʰijigʰrati
Sentence: h
yac
chakunir
āṇḍam
adʰyāste
yan
na
sūyate
tad
dʰi
sāpi
hiṃkr̥ṇoti
_
Sentence: i
atʰo
kʰalv
āhur
maharṣir
vā
etad
yajñasyāgre
geyam
apaśyat
Sentence: j
tad
etad
yajñasyāgre
geyaṃ
yad
dʰiṃkāras
Sentence: k
taṃ
devāś
ca
r̥ṣayaś
cābruvan
vasiṣṭʰo
'yam
astu
yo
no
yajñasyāgre
geyam
adrāg
iti
Sentence: l
tad
etad
yajñasyāgre
geyaṃ
yad
dʰiṃkāras
Sentence: m
tato
vai
sa
devānāṃ
śreṣṭʰo
'bʰavat
_
Sentence: n
yena
vai
śreṣṭʰas
tena
vasiṣṭʰas
Sentence: o
tasmād
yasmin
vāsiṣṭʰo
brāhmaṇaḥ
syāt
taṃ
dakṣiṇāyā
nāntarīyāt
[ed
.
syāṃt]
Sentence: p
tatʰā
hāsya
prīto
hiṃkāro
bʰavati
_
Sentence: q
atʰa
devāś
ca
ha
vā
r̥ṣayaś
ca
yad
r̥ksāme
apaśyaṃs
te
ha
smaite
apaśyan
_
Sentence: r
te
yatraite
apaśyaṃs
tata
evainaṃ
sarvaṃ
doham
aduhan
_
Sentence: s
te
vā
ete
dugdʰe
yātayāme
ye
r̥ksāme
Sentence: t
te
hiṃkāreṇaivāpyāyete
Sentence: u
hiṃkāreṇa
vā
r̥ksāme
āpīne
yajamānāya
dohaṃ
duhāte
Sentence: v
tasmād
u
hiṃkr̥tyādʰvaryavaḥ
somam
abʰiṣuṇvanti
Sentence: w
hiṃkr̥tyodgātāraḥ
sāmnā
stuvanti
Sentence: x
hiṃkr̥tyoktʰaśa
r̥cārtvijyaṃ
kurvanti
Sentence: y
hiṃkr̥tyātʰarvāṇo
brahmatvaṃ
kurvanti
Sentence: z
tasmād
u
hiṃkriyate
Sentence: aa
prajāpatir
hi
tam
abʰijigʰrati
_
Sentence: bb
atʰo
kʰalv
āhur
eko
vai
prajāpater
vrataṃ
bibʰarti
gaur
eva
Sentence: cc
tad
ubʰaye
paśava
upajīvanti
ye
ca
grāmyā
ye
cāraṇyā
iti
\\ 9 \\
Khanda: 10
Sentence: a
devaviśaḥ
kalpayitavyā
ity
āhuḥ
_
Sentence: b
chandaś
chandasi
pratiṣṭʰāpyam
iti
Sentence: c
śaṃsāvom
ity
āhvayate
prātaḥsavane
tryakṣareṇa
Sentence: d
śaṃsāvo
daivety
adʰvaryuḥ
pratigr̥ṇāti
pañcākṣareṇa
Sentence: e
tad
aṣṭākṣaraṃ
saṃpadyate
_
Sentence: f
aṣṭākṣarā
vai
gāyatrī
Sentence: g
gāyatrīm
evaitat
purastāt
prātaḥsavane
'cīkl̥patām
Sentence: h
uktʰaṃ
vācīty
āha
śastvā
caturakṣaram
Sentence: i
omuktʰaśā
ity
adʰvaryuḥ
pratigr̥ṇāti
caturakṣaram
_
Sentence: j
tad
aṣṭākṣaraṃ
saṃpadyate
_
Sentence: k
aṣṭākṣarā
vai
gāyatrī
Sentence: l
gāyatrīm
evaitad
ubʰayataḥ
prātaḥsavane
'cīkl̥patām
Sentence: m
adʰvaryo
śaṃsāvom
ity
āhvayate
mādʰyaṃdine
ṣaḍakṣareṇa
Sentence: n
śaṃsāvo
daivety
adʰvaryuḥ
pratigr̥ṇāti
pañcākṣareṇa
Sentence: o
tad
ekādaśākṣaraṃ
saṃpadyate
_
Sentence: p
ekādaśākṣarā
vai
triṣṭup
triṣṭubʰam
evaitat
purastān
mādʰyaṃdine
'cīkl̥patām
Sentence: q
uktʰaṃ
vācīndrāyety
āha
śastvā
ṣaḍakṣaram
Sentence: r
omuktʰaśā
yajety
adʰvaryuḥ
pratigr̥ṇāti
pañcākṣaram
_
Sentence: s
tad
ekādaśākṣaraṃ
saṃpadyate
_
Sentence: t
ekādaśākṣarā
vai
triṣṭup
triṣṭubʰam
evaitad
ubʰayato
mādʰyaṃdine
'cīkl̥patām
Sentence: u
adʰvaryo
śaṃśaṃsāvom
ity
āhvayate
tr̥tīyasavane
saptākṣareṇa
Sentence: v
śaṃsavo
daivety
adʰvaryuḥ
pratigr̥ṇāti
pañcākṣaram
_
Sentence: w
tad
dvādaśākṣaraṃ
saṃpadyate
Sentence: x
dvādaśākṣarā
vai
jagatī
Sentence: y
jagatīm
evaitat
purastāt
tr̥tīyasavane
'cīkl̥patām
Sentence: z
uktʰaṃ
vācīndrāya
devebʰya
ity
āha
śastvā
navākṣaram
Sentence: aa
omuktʰaśā
ity
adʰvaryuḥ
pratigr̥ṇāti
tryakṣaram
_
Sentence: bb
tad
dvādaśākṣaraṃ
saṃpadyate
Sentence: cc
dvādaśākṣarā
vai
jagatī
Sentence: dd
jagatīm
evaitad
ubʰayatas
tr̥tīyasavane
'cīkl̥patām
iti
_
Sentence: ee
etad
vai
tac
chandaś
chandasi
pratiṣṭʰāpayati
Sentence: ff
kalpayaty
eva
devaviśo
ya
evaṃ
veda
Sentence: gg
tad
apy
eṣābʰyanūktā
yad
gāyatre
adʰi
gāyatram
āhitam
iti
\\ 10 \\
Khanda: 11
Sentence: a
atʰaitan
nānā
chandāṃsy
antareṇa
gartā
iva
_
Sentence: b
atʰaite
stʰaviṣṭʰe
baliṣṭʰe
nāntare
devate
Sentence: c
tābʰyāṃ
pratipadyate
Sentence: d
tad
gartaskandaṃ
rohasya
rūpaṃ
svargyam
_
Sentence: e
tad
anavānaṃ
saṃkrāmet
_
Sentence: f
amr̥taṃ
vai
praṇavaḥ
_
Sentence: g
amr̥tenaiva
tan
mr̥tyuṃ
tarati
Sentence: h
tad
yatʰā
matyena
vā
vaṃśena
vā
gartaṃ
saṃkrāmed
evaṃ
tat
praṇavenopasaṃtanoti
Sentence: i
brahma
ha
vai
praṇavaḥ
_
Sentence: j
brahmaṇaivāsmai
tad
brahmopasaṃtanoti
Sentence: k
śuddʰaḥ
praṇavaḥ
syāt
prajākāmānām
_
Sentence: l
makārāntaḥ
pratiṣṭʰākāmānām
_
Sentence: m
makārāntaḥ
praṇavaḥ
syād
iti
haika
āhuḥ
Sentence: n
śuddʰa
iti
tv
eva
stʰitaḥ
_
Sentence: o
mīmāṃsitaḥ
praṇavaḥ
_
Sentence: p
atʰāta
iha
śuddʰa
iha
pūrṇa
iti
Sentence: q
śuddʰaḥ
praṇavaḥ
syāt
_
Sentence: r
śastrānuvacanayor
madʰya
iti
ha
smāha
kauṣītakis
Sentence: s
tatʰā
saṃhitaṃ
bʰavati
Sentence: t
makārānto
'vasānārtʰe
Sentence: u
pratiṣṭʰā
vā
avasānam
_
Sentence: v
pratiṣṭʰityā
eva
_
Sentence: w
atʰobʰayoḥ
kāmayor
āptyai
_
Sentence: x
etau
vai
chandaḥpravāhāv
avaraṃ
chandaḥ
paraṃ
chando
'tipravahatas
Sentence: y
tasyāyur
na
hinasti
Sentence: z
chandasāṃ
chando
'tiproḍʰaṃ
syāt
tatraiva
yaṃ
dviṣyāt
taṃ
manasā
praiva
vidʰyet
_
Sentence: aa
chandasāṃ
kr̥ntatre
dravati
vā
saṃ
vā
śīryata
iti
Sentence: bb
triḥ
pratʰamāṃ
trir
uttamām
anvāha
yajñasyaiva
tad
barhiso
nahyati
Sentence: cc
stʰemne
balāyāvisraṃsāya
Sentence: dd
yady
api
chandaḥ
prātaḥsavane
yujyetārdʰarcaśa
eva
tasya
śaṃsyaṃ
gāyatryā
rūpeṇa
_
Sentence: ee
atʰo
prātaḥsavanarūpeṇeti
Sentence: ff
na
triṣṭubjagatyāv
etasmin
stʰāne
'rdʰarcaśasye
yat
kiṃ
cic
chandaḥ
prātaḥsavane
yujyetāṃ
paccha
evainayoḥ
śasyam
iti
sā
stʰitiḥ
\\ 11 \\
Khanda: 12
Sentence: a
atʰāta
ekāhasya
prātaḥsavanam
_
Sentence: b
prajāpatiṃ
ha
vai
yajñaṃ
tanvānaṃ
bahiṣpavamāna
eva
mr̥tyur
mr̥tyupāśena
pratyupākrāmata
Sentence: c
sa
āgneyyā
gāyatryājyaṃ
pratyapadyata
Sentence: d
mr̥tyur
vāva
taṃ
paśyan
prajāpatiṃ
paryakrāmat
Sentence: e
taṃ
sāmājyeṣṭʰasīdat
Sentence: f
sa
vāyavyā
pra
"ugaṃ
pratyapadyata
Sentence: g
mr̥tyur
vāva
taṃ
paśyan
prajāpatiṃ
paryakrāmat
Sentence: h
taṃ
mādʰyaṃdine
pavamāne
'sīdat
Sentence: i
sa
aindryā
triṣṭubʰā
marutvatīyaṃ
pratyapadyata
Sentence: j
mr̥tyur
vāva
taṃ
paśyan
prajāpatiṃ
paryakrāmat
Sentence: k
sa
tenaiva
draviṇe
pūrvo
niṣkevalyasya
stotriyam
āsīdat
Sentence: l
tam
astr̥ṇot
Sentence: m
tasmād
u
ya
eva
pūrvam
āsīdati
sa
tat
str̥ṇute
vidvān
Sentence: n
mr̥tyur
anavakāśam
apādravad
aśaṃsad
itaro
niṣkevalyam
_
Sentence: o
tasmād
ekam
evoktʰaṃ
hotā
marutvatīyena
pratipadyate
niṣkevalyam
eva
_
Sentence: p
atra
hi
prajāpatiṃ
mr̥tyur
vyajahāt
\\ 12 \\
Khanda: 13
Sentence: a
mitrāvaruṇāv
abravīd
yuvaṃ
na
imaṃ
yajñasyāṅgam
anusamāharataṃ
maitrāvaruṇīyām
_
Sentence: b
tatʰety
abrūtām
_
Sentence: c
tau
sayujau
sabalau
bʰūtvā
prāsahā
mr̥tyumatyaitām
_
Sentence: d
tau
hy
asyaitad
yajñasyāṅgam
anusamāharatāṃ
maitrāvaruṇīyām
_
Sentence: e
tasmān
maitrāvaruṇaḥ
prātaḥsavane
maitrāvaruṇāni
śaṃsati
Sentence: f
tau
hy
asyaitad
yajñasyāṅgam
anusamāharatām
_
Sentence: g
yad
v
eva
maitrāvaruṇāni
śaṃsati
<prati
vāṃ
sūra
udite
vidʰema
namobʰir
mitrāvaruṇota
havyaiḥ
[
R̥V
7.63.5]>
_
<uta
vām
uṣaso
budʰi
sākaṃ
sūryasya
raśmibʰiḥ
[
R̥V
1.137.2]>
_ity
r̥cābʰyanūktam
Sentence: h
<ā
no
mitrāvaruṇā
[
R̥V
3.62.16]>
_
<ā
no
gantaṃ
riśādasā
[
R̥V
5.71.1]>
_iti
maitrāvaruṇasya
stotriyānurūpau
Sentence: i
<pra
vo
mitrāya
gāyata
[
R̥V
5.68.1]>
_ity
uktʰamukʰam
_
Sentence: j
<pra
mitrayor
varuṇayoḥ
[
R̥V
7.66.1]>
_iti
paryāsaḥ
_
Sentence: k
<ā
yātaṃ
mitrāvaruṇā
[
R̥V
7.66.19]>
_iti
yajati
_
Sentence: l
ete
eva
tad
devate
yatʰābʰāgaṃ
prīṇāti
Sentence: m
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: n
praty
evābʰimr̥śante
Sentence: o
nāpyāyayanti
Sentence: p
na
hy
anārāśaṃsāḥ
sīdanti
\\ 13 \\
Khanda: 14
Sentence: a
indram
abravīt
tvaṃ
na
imaṃ
yajñasyāṅgam
anusamāhara
brāhmaṇācchaṃsīyām
_
Sentence: b
kena
saheti
Sentence: c
sūryeneti
Sentence: d
tatʰety
abrūtām
_
Sentence: e
tau
sayujau
sabalau
bʰūtvā
prāsahā
mr̥tyumatyaitām
_
Sentence: f
tau
hy
asyaitad
yajñasyāṅgam
anusamāharatāṃ
brāhmaṇācchaṃsīyām
_
Sentence: g
tasmād
brāhmaṇācchaṃsī
prātaḥsavana
aindrāṇi
sūryanyaṅgāni
śaṃsati
Sentence: h
tau
hy
asyaitad
yajñasyāṅgam
anusamāharatām
_
Sentence: i
yad
v
evaindrāṇi
sūryanyaṅgāni
śaṃsati
_
<indra
piba
pratikāmaṃ
sutasya
prātaḥsāvas
tava
hi
pūrvapītiḥ
[
R̥V
10.112.1]>
_ity
r̥cābʰyanūktam
Sentence: j
<ā
yāhi
suṣumā
hi
te
[
R̥V
8.17.1,
VaitS
21.1]>
_
<ā
no
yāhi
sutāvataḥ
[
R̥V
8.17.4,
VaitS
21.1]>
_iti
brāhmaṇācchaṃsina
stotriyānurūpau
_
Sentence: k
<ayam
u
tvā
vicarṣaṇe
[
R̥V
8.17.7,
VaitS
21.2]>
_ity
uktʰamukʰam
Sentence: l
<ud
gʰed
abʰiśrutāmagʰam
[
R̥V
8.93.1,
VaitS
21.2]>
iti
paryāsaḥ
_
Sentence: m
<indra
kratuvidam
[
R̥V
3.40.2]>
iti
yajati
_
Sentence: n
ete
eva
tad
devate
yatʰābʰāgaṃ
prīṇāti
Sentence: o
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: p
praty
evābʰimr̥śante
Sentence: q
nāpyāyayanti
Sentence: r
na
hy
anārāśaṃsāḥ
sīdanti
\\ 14 \\
Khanda: 15
Sentence: a
indrāgnī
abravīd
yuvaṃ
na
imaṃ
yajñasyāṅgam
anusamāharatam
acchāvākīyām
_
Sentence: b
tatʰety
abrūtām
_
Sentence: c
tau
sayujau
sabalau
bʰūtvā
prāsahā
mr̥tyumatyaitām
_
Sentence: d
tau
hy
asyaitad
yajñasyāṅgam
anusamāharatām
acchāvākīyām
_
Sentence: e
tasmād
acchāvākaḥ
prātaḥsavana
aindrāgnāni
śaṃsati
Sentence: f
tau
hy
asyaitad
yajñasyāṅgam
anusamāharatām
_
Sentence: g
yad
v
evaindrāgnāni
śaṃsati
<prātaryāvabʰir
ā
gataṃ
devebʰir
jenyāvasū
indrāgnī
somapītaye
[
R̥V
8.38.7]>
_ity
r̥cābʰyanūktam
Sentence: h
<indrāgnī
ā
gatam
[
R̥V
3.12.1]>
_
<tośā
vr̥trahaṇā
huve
[
R̥V
3.12.4]>
_ity
acchāvākasya
stotriyānurūpau
_
[ed
.
toṣā
,
corrected
p
. 302]
Sentence: i
<indrāgnī
apasas
pari
[
R̥V
3.12.7]>
_ity
uktʰamukʰam
Sentence: j
<ihendrāgnī
upahvaye
[
R̥V
1.21.1]>
_iti
paryāsaḥ
_
Sentence: k
<indrāgnī
ā
gatam>
iti
yajati
_
Sentence: l
ete
eva
tad
devate
yatʰābʰāgaṃ
prīṇāti
Sentence: m
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: n
praty
evābʰimr̥śante
Sentence: o
nāpyāyayanti
Sentence: p
na
hy
anārāśaṃsāḥ
sīdanti
\\ 15 \\
Khanda: 16
Sentence: a
atʰa
śaṃsāvom
iti
stotriyāyānurūpāyoktʰamukʰāya
paridʰānīyāyā
iti
catuścatur
āhvayante
Sentence: b
catasro
vai
diśaḥ
_
[ed
.
casasro]
Sentence: c
dikṣu
tat
pratitiṣṭʰanti
_
Sentence: d
atʰo
catuṣpādaḥ
paśavaḥ
Sentence: e
paśūnām
āptyai
_
Sentence: f
atʰo
catuṣparvāṇo
hi
prātaḥsavane
hotrakās
Sentence: g
tasmāc
catuḥ
sarve
gāyatrāṇi
śaṃsanti
Sentence: h
gāyatraṃ
hi
prātaḥsavanam
_
Sentence: i
sarve
samavatībʰiḥ
paridadʰati
Sentence: j
tad
yat
samavatībʰiḥ
paridadʰati
Sentence: k
anto
vai
paryāsaḥ
_
Sentence: l
anta
udarkaḥ
_
Sentence: m
antenaivāntaṃ
paridadʰati
Sentence: n
sarve
madvatībʰir
yajanti
Sentence: o
tad
yan
madvatībʰir
yajanti
sarve
sutavatībʰiḥ
pītavatībʰir
abʰirūpābʰir
yajanti
Sentence: p
yad
yajñe
'bʰirūpaṃ
tat
samr̥ddʰam
_
Sentence: q
sarve
'nuvaṣaṭkurvanti
Sentence: r
sviṣṭakr̥tvānuvaṣaṭkāraḥ
_
Sentence: s
net
sviṣṭakr̥tam
antarayāmeti
_
Sentence: t
ayaṃ
vai
lokaḥ
prātaḥsavanam
_
Sentence: u
tasya
pañca
diśaḥ
pañcoktʰāni
prātaḥsavanasya
Sentence: v
sa
etaiḥ
pañcabʰir
uktʰair
etāḥ
pañca
diśa
āpnoty
etāḥ
pañca
diśa
āpnoti
\\ 16 \\
Khanda: 17
Sentence: a
gʰnanti
vā
etat
somaṃ
yad
abʰiṣuṇvanti
Sentence: b
yajñaṃ
vā
etad
dʰanti
yad
dakṣiṇā
nīyante
Sentence: c
yajñaṃ
vā
etad
dakṣayanti
Sentence: d
tad
dakṣiṇānāṃ
dakṣiṇātvam
_
Sentence: e
svargo
vai
loko
mādʰyaṃdinaṃ
savanam
_
Sentence: f
yan
mādʰyaṃdine
savane
dakṣiṇā
nīyante
svargasya
lokasya
samaṣṭyai
Sentence: g
bahu
deyam
_
Sentence: h
setuṃ
vā
etad
yajamānaḥ
saṃskurute
Sentence: i
svargasya
lokasyākrāntyai
prajākrāntyai
Sentence: j
dvābʰyāṃ
gārhapatye
juhoti
_
Sentence: k
adʰvaryur
asyākrāntenākrāmayati
_
Sentence: l
āgneyyāgnīdʰrīye
_
Sentence: m
antarikṣaṃ
tena
Sentence: n
yan
mādʰyaṃdine
savane
dakṣiṇā
nīyante
svarga
etena
loke
Sentence: o
hiraṇyaṃ
haste
bʰavati
_
Sentence: p
atʰa
nayati
Sentence: q
satyaṃ
vai
hiraṇyam
_
Sentence: r
satyenaivainaṃ
tan
nayati
_
Sentence: s
agreṇa
gārhapatyaṃ
jagʰanena
sado
'ntarāgnīdʰrīyaṃ
ca
sadaś
ca
Sentence: t
tā
udīcīr
antarāgnīdʰrīyaṃ
ca
sadaś
ca
cātvālaṃ
cotsr̥janti
_
Sentence: u
etena
ha
sma
vā
aṅgirasaḥ
svargaṃ
lokam
āyan
_
Sentence: v
tā
vā
etāḥ
pantʰānam
abʰivahanti
\\ 17 \\
Khanda: 18
Sentence: a
agnīdʰe
'gre
dadāti
Sentence: b
yajñamukʰaṃ
vā
agnīt
_
Sentence: c
yajñamukʰenaiva
tad
yajñamukʰaṃ
samardʰayati
Sentence: d
brahmaṇe
dadāti
Sentence: e
prājāpatyo
vai
brahmā
Sentence: f
prajāpatim
eva
tayā
prīṇāti
_
Sentence: g
r̥tvigbʰyo
dadāti
Sentence: h
hotrā
eva
tayā
prīṇāti
Sentence: i
sadasyebʰyo
dadāti
Sentence: j
somapītʰaṃ
tayā
niṣkrīṇīte
Sentence: k
na
hi
tasmā
arhati
somapītʰaṃ
tayā
niṣkrīṇīyāt
_
Sentence: l
yāṃ
śruśruvuṣa
ārṣeyāya
dadāti
devaloke
tayārdʰnoti
Sentence: m
yām
aśruśruvuṣe
'nārṣeyāya
dadāti
manuṣyaloke
tayārdʰnoti
Sentence: n
yām
aprasr̥ptāya
dadāti
vanaspatas
tayā
pratʰante
Sentence: o
yāṃ
yācamānāya
dadāti
bʰrātr̥vyaṃ
tayā
jinvīte
Sentence: p
yāṃ
bʰīṣā
kṣatraṃ
tayā
brahmātīyāt
_
Sentence: q
yāṃ
pratinudante
sā
vyāgʰrī
dakṣiṇā
Sentence: r
yas
tāṃ
punaḥ
pratigr̥hṇīyād
vyāgʰry
enaṃ
bʰūtvā
pravlīnīyāt
_
Sentence: s
anyayā
saha
pratigr̥hṇīyāt
_
Sentence: t
atʰa
hainaṃ
na
pravlīnāti
\\ 18 \\
Khanda: 19
Sentence: a
yad
gāṃ
dadāti
vaiśvadevī
vai
gauḥ
_
Sentence: b
viśveṣām
eva
tad
devānāṃ
tena
priyaṃ
dʰāmopaiti
Sentence: c
yad
ajaṃ
dadāty
āgneyo
vā
ajaḥ
_
Sentence: d
agner
eva
tena
priyaṃ
dʰāmopaiti
Sentence: e
yad
aviṃ
dadāty
āvyaṃ
tenāvajayati
Sentence: f
yat
kr̥tānnaṃ
dadāti
māṃsaṃ
tena
niṣkrīṇīte
Sentence: g
yad
ano
vā
ratʰo
vā
dadāti
śarīraṃ
tena
Sentence: h
yad
vāso
dadāti
brr̥haspatiṃ
tena
Sentence: i
yad
dʰiraṇyaṃ
dadāty
āyus
tena
varṣīyaḥ
kurute
Sentence: j
yad
aśvaṃ
dadāti
sauryo
vā
aśvaḥ
Sentence: k
sūryasyaiva
tena
priyaṃ
dʰāmopaiti
_
Sentence: l
antataḥ
pratihartre
deyam
_
Sentence: m
raudrau
vai
pratihartā
Sentence: n
rudram
eva
tan
niravajayati
Sentence: o
yan
madʰyataḥ
pratihartre
dadyān
madʰyato
rudram
anvavayajet
Sentence: p
svarbʰānur
vā
āsuraḥ
sūryaṃ
tamasāvidʰyat
Sentence: q
tad
atrir
apanunoda
Sentence: r
tad
atrir
anvapaśyat
_
Sentence: s
yad
ātreyāya
hiraṇyaṃ
dadāti
tama
eva
tenāpahate
_
Sentence: t
atʰo
jyotir
upariṣṭād
dʰārayati
Sentence: u
svargasya
lokasya
samaṣṭyai
\\ 19 \\
Khanda: 20
Sentence: a
atʰāta
ekāhasyaiva
mādʰyaṃdinam
Sentence: b
r̥k
ca
vā
idam
agne
sāma
cāstāṃ
Sentence: c
saiva
nāmarg
āsīt
_
Sentence: d
amo
nāma
sāma
Sentence: e
sā
vā
r̥ksāmopāvadan
mitʰunaṃ
saṃbʰavāva
prajātyā
iti
Sentence: f
nety
abravīt
sāma
Sentence: g
jyāyān
vā
ato
mama
mahimeti
Sentence: h
te
dve
bʰūtvopāvadatām
_
Sentence: i
te
na
prati
cana
samavadata
Sentence: j
tās
tisro
bʰūtvopāvadan
Sentence: k
yat
tisro
bʰūtvopāvadaṃs
tat
tisr̥bʰiḥ
samabʰavat
_
Sentence: l
yat
tisr̥bʰiḥ
samabʰavat
tasmāt
tisr̥bʰiḥ
stuvanti
Sentence: m
tisr̥bʰir
udgāyanti
Sentence: n
tisr̥bʰir
hi
sāma
saṃmitaṃ
bʰavati
Sentence: o
tasmād
ekasya
bahvyo
jāyā
bʰavanti
Sentence: p
na
haikasyā
bahavaḥ
saha
patayaḥ
_
Sentence: q
yad
vai
tat
sā
cāmaś
ca
samavadatāṃ
tat
sāmābʰavat
Sentence: r
tat
sāmnaḥ
sāmatvam
_
Sentence: s
sāman
bʰavati
Sentence: t
śreṣṭʰatāṃ
gacchati
Sentence: u
yo
vai
bʰavati
sa
sāman
bʰavati
_
Sentence: v
asāmanya
iti
ha
nindante
Sentence: w
te
vai
pañcānyad
bʰūtvā
pañcānyad
bʰūtvākalpetām
āhāvaś
ca
hiṃkāraś
ca
prastāvaś
ca
pratʰamā
carg
udgītʰaś
ca
madʰyamā
ca
pratīhāraś
cottamā
ca
nidʰanaṃ
ca
vaṣaṭkāraś
ca
te
yat
pañcānyad
bʰūtvā
pañcānyad
bʰūtvākalpetāṃ
tasmād
āhuḥ
pāṅkto
yajñaḥ
Sentence: x
pāṅktāḥ
paśava
iti
Sentence: y
yad
u
virājaṃ
daśinīm
abʰisaṃpadyetāṃ
tasmād
āhur
virāji
yajño
daśinyāṃ
pratiṣṭʰita
iti
Sentence: z
yad
u
br̥hatyā
pratipadyate
bārhato
vā
eṣa
ya
eṣa
tapati
Sentence: aa
tad
enaṃ
svena
rūpeṇa
samardʰayati
[ed
.
rupeṇa]
Sentence: bb
dve
tisraḥ
karoti
punarādāyam
_
Sentence: cc
prajātyai
rūpam
_
Sentence: dd
dvāv
ivāgre
bʰavatas
Sentence: ee
tata
upaprajāyete
\\ 20 \\
Khanda: 21
Sentence: a
ātmā
vai
stotriyaḥ
Sentence: b
prajā
anurūpaḥ
Sentence: c
patnī
dʰāyyā
Sentence: d
paśavaḥ
pragātʰaḥ
_
Sentence: e
gr̥hāḥ
sūktam
_
Sentence: f
yad
antarātmaṃs
tan
nivit
Sentence: g
pratiṣṭʰā
paridʰānīyānnaṃ
yājyā
Sentence: h
so
'smiṃś
ca
loke
bʰavaty
amuṣmiṃś
ca
prajayā
ca
paśubʰiś
ca
gr̥heṣu
bʰavati
ya
evaṃ
veda
\\ 21 \\
Khanda: 22
Sentence: a
stotriyaṃ
śaṃsati
_
Sentence: b
ātmā
vai
stotriyaḥ
Sentence: c
sa
madʰyamayā
vācā
śaṃstavyaḥ
_
Sentence: d
ātmānam
evāsya
tat
kalpayaty
anurūpaṃ
śaṃsati
Sentence: e
prajā
vā
anurūpaḥ
_
Sentence: f
tasmāt
pratirūpam
anurūpaṃ
kurvanti
Sentence: g
pratirūpo
haivāsya
prajāyām
ājāyate
nāpratirūpaḥ
_
Sentence: h
tasmāt
pratirūpam
anurūpaṃ
kurvanti
Sentence: i
sa
uccaistarām
iva
śaṃstavyaḥ
Sentence: j
prajām
evāsya
tac
chreyasīṃ
karoti
Sentence: k
dʰāyyāṃ
śaṃsati
Sentence: l
patnī
vai
dʰāyyā
Sentence: m
sā
nīcaistarām
iva
śaṃstavyā
_
Sentence: n
aprativādinī
haivāsya
gr̥heṣu
patnī
bʰavati
yatraivaṃvidvān
nīcaistarāṃ
dʰāyyāṃ
śaṃsati
Sentence: o
pragātʰaṃ
śaṃsati
Sentence: p
paśavo
vai
pragātʰaḥ
Sentence: q
saḥ
svaravatyā
vācā
śaṃstavyaḥ
Sentence: r
paśavo
vai
pragātʰaḥ
Sentence: s
paśavaḥ
svaraḥ
Sentence: t
paśūnām
āptyai
Sentence: u
sūktaṃ
śaṃsati
Sentence: v
gr̥hā
vai
sūktam
_
Sentence: w
prativītam
_
Sentence: x
tat
prativītatamayā
vācā
śaṃstavyam
_
Sentence: y
sa
yady
api
ha
dūrāt
paśūṃl
labʰate
gr̥hān
evainān
ājigamiṣati
Sentence: z
gr̥hā
hi
paśūnāṃ
pratiṣṭʰā
Sentence: aa
nividaṃ
śaṃsati
Sentence: bb
yad
antarātmaṃs
tan
nivit
Sentence: cc
tad
evāsya
tat
kalpayati
Sentence: dd
paridʰānīyāṃ
śaṃsati
Sentence: ee
pratiṣṭʰā
vai
paridʰānīyā
Sentence: ff
pratiṣṭʰāyām
evainaṃ
tataḥ
pratiṣṭʰāpayati
Sentence: gg
yājyayā
yajati
_
Sentence: hh
annaṃ
vai
yājyā
_
Sentence: ii
annādyam
evāsya
tat
kalpayati
Sentence: jj
mūlaṃ
vā
etad
yajñasya
yad
dʰāyyāś
ca
yājyāś
ca
Sentence: kk
tad
yad
anyā
anyā
dʰāyyāś
ca
yājyāś
ca
kuryur
unmūlam
eva
tad
yajñaṃ
kuryus
tasmāt
tāḥ
samānya
eva
syuḥ
\\ 22 \\
Khanda: 23
Sentence: a
tad
āhuḥ
kiṃdevatyo
yajña
iti
_
Sentence: b
aindra
iti
brūyāt
_
Sentence: c
aindre
vāva
yajñe
sati
yatʰābʰāgam
anyā
devatā
anvāyaṃs
tāḥ
prātaḥsavane
marutvatīye
tr̥tīyasavane
ca
_
Sentence: d
atʰa
haitat
kevalam
evendrasya
yad
ūrdʰvaṃ
marutvatīyāt
Sentence: e
tasmāt
sarve
niṣkevalyāni
śaṃsanti
Sentence: f
yad
eva
niṣkevalyāni
tat
svargasya
lokasya
rūpam
_
Sentence: g
yad
v
eva
niṣkevalyāny
ekaṃ
ha
vā
agre
savanam
āsīt
prātaḥsavanam
eva
_
Sentence: h
atʰa
haitaṃ
prajāpatir
indrāya
jyeṣṭʰāya
putrāyaitat
savanaṃ
niramimīta
yan
mādʰyaṃdinaṃ
savanam
_
Sentence: i
tasmān
mādʰyaṃdine
savane
sarve
niṣkevalyāni
śaṃsanti
Sentence: j
yad
eva
niṣkevalyāni
tat
svargasya
lokasya
rūpam
_
Sentence: k
yad
v
eva
niṣkevalyāni
yā
ha
vai
devatāḥ
prātaḥsavane
hotā
śaṃsati
tāḥ
śastvā
hotrāśaṃsino
'nuśaṃsanti
maitrāvaruṇaṃ
tr̥caṃ
pra'uge
hotā
śaṃsati
Sentence: l
tad
ubʰayaṃ
maitrāvaruṇaṃ
maitrāvaruṇo
'nuśaṃsati
_
Sentence: m
aindraṃ
tr̥caṃ
pra'uge
hotā
śaṃsati
Sentence: n
tad
ubʰayam
aindram
Sentence: o
aindraṃ
brāhmaṇācchaṃsy
anuśaṃsati
_
Sentence: p
aindrāgnaṃ
tr̥caṃ
pra'uge
hotā
śaṃsati
Sentence: q
tad
ubʰayam
aindrāgnāgnam
acchāvāko
'nuśaṃsati
_
Sentence: r
atʰa
haitat
kevalam
evendrasya
yad
ūrdʰvaṃ
marutvatīyāt
Sentence: s
tasmāt
sarve
niṣkevalyāni
śaṃsanti
Sentence: t
yad
eva
niṣkevalyāni
tat
svargasya
lokasya
rūpam
_
Sentence: u
yad
v
eva
niṣkevalyāni
<yaded
adevīr
asahiṣṭa
māyā
atʰābʰavat
kevalaḥ
somo
asya
[
R̥V
7.98.5,
ŚS
20.87.5]>
_ity
r̥cābʰyanūktam
_
Sentence: v
devān
ha
yajñaṃ
tanvānān
asurarakṣāṃsy
ajigʰāṃsan
_
Sentence: w
te
'bruvan
vāmadevaṃ
tvaṃ
na
imaṃ
yajñaṃ
dakṣiṇato
gopāyeti
Sentence: x
madʰyato
vasiṣṭʰam
Sentence: y
uttarato
bʰaradvājam
_
Sentence: z
sarvān
anu
viśvāmitram
_
Sentence: aa
tasmān
maitrāvaruṇo
vāmadevān
na
pracyavate
vasiṣṭʰād
brāhmaṇācchaṃsī
bʰaradvājāa
acchāvākaḥ
sarve
viśvāmitrāt
_
Sentence: bb
eta
evāsmai
tadr̥ṣayo
'harahar
namagā
apramattā
yajñaṃ
rakṣanti
ya
evaṃ
veda
ya
evaṃ
veda
\\ 23 \\
Sentence: col
ity
atʰarvavede
gopatʰabrāhmaṇottarabʰāge
tr̥tīyaḥ
prapāṭʰakaḥ
\\
This text is part of the
TITUS
edition of
Atharva-Veda: Gopatha-Brahmana
.
Copyright
TITUS Project
, Frankfurt a/M, 30.1.2023. No parts of this document may be republished in any form without prior permission by the copyright holder.