TITUS
Atharva-Veda: Gopatha-Brahmana
Part No. 10
Previous part

Prapathaka: 3 
Khanda: 1 
Sentence: a    oṃ devapātraṃ vai vaṣaṭkāraḥ_
Sentence: b    
yad vaṣaṭkaroti devapātreṇaiva tad devatās tarpayati_
Sentence: c    
atʰo yad ābʰitr̥ṣyantīr abʰisaṃstʰaṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti
Sentence: d    
tad yatʰaivādo 'śvān punarabʰyākāraṃ tarpayaty evam eva tad devatās tarpayati yad anuvaṣaṭkaroti_
Sentence: e    
imān evāgnīn upāsata ity āhur dʰiṣṇyān
Sentence: f    
atʰa kasmāt pūrvasminn evāgnau juhvati pūrvasmin vaṣaṭkaroti
Sentence: g    
yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva vaṣaṭkaroti dʰiṣṇyān prīṇāti_
Sentence: h    
atʰa saṃstʰitān somān bʰakṣayantīty āhur yeṣāṃ nānuvaṣaṭkaroti
Sentence: i    
tad āhuḥ ko nu somasya sviṣṭakr̥dbʰāga iti
Sentence: j    
yad eva somasyāgne vīhīty anuvaṣaṭkaroti tenaiva saṃstʰitān somān bʰakṣayantīty āhuḥ
Sentence: k    
sa u eṣa somasya sviṣṭakr̥dbʰāgo yad anuvaṣaṭkaroti \\ 1 \\

Khanda: 2 
Sentence: a    
vajro vai vaṣaṭkāraḥ
Sentence: b    
sa yaṃ dviṣyāt taṃ manasā dʰyāyan vaṣaṭkuryāt
Sentence: c    
tasmiṃs tad vajram āstʰāpayati
Sentence: d    
ṣaḍ iti vaṣaṭkaroti
Sentence: e    
ṣaḍ r̥tavaḥ_
Sentence: f    
r̥tūnām āptyai
Sentence: g    
vauṣaḍ iti vaṣaṭkaroti_
Sentence: h    
asau vāva vāv r̥tavaḥ ṣaṭ_
Sentence: i    
etam eva tad r̥tuṣv ādadʰāti_
Sentence: j    
r̥tuṣu pratiṣṭʰāpayati
Sentence: k    
tad u ha smāha vaida etāni etena ṣaṭ pratiṣṭʰāpayati
Sentence: l    
dyaur antarikṣe pratiṣṭʰitā_
Sentence: m    
antarikṣaṃ pr̥tʰivyām_
Sentence: n    
pr̥tʰivy apsu_
Sentence: o    
āpaḥ satye
Sentence: p    
satyaṃ brahmaṇi
Sentence: q    
brahma tapasīti_
Sentence: r    
etā eva tad devatāḥ pratiṣṭʰānyāḥ pratitiṣṭʰantīr idaṃ sarvam anu pratitiṣṭʰati [ed. pratistʰānyāḥ, corr. Patyal]
Sentence: s    
pratitiṣṭʰati prajayā paśubʰir ya evaṃ veda \\ 2 \\

Khanda: 3 
Sentence: a    
trayo vai vaṣaṭkārāḥ_
Sentence: b    
vajro dʰāmacchad riktaḥ
Sentence: c    
sa yad evoccair balaṃ vaṣaṭkaroti sa vajras
Sentence: d    
taṃ taṃ praharati dviṣate bʰrātr̥vyāya vadʰaṃ yo 'sya str̥tyas tasmai starītave
Sentence: e    
tasmāt sa bʰrātr̥vyavatā vaṣaṭkr̥tyaḥ_
Sentence: f    
atʰa yaḥ samaḥ saṃtato nirhāṇacchatsva dʰāmacchat
Sentence: g    
taṃ taṃ prajāś ca paśavaś cānūpatiṣṭʰante
Sentence: h    
tasmāt sa prajākāmena paśukāmena vaṣaṭkr̥tyaḥ_
Sentence: i    
atʰa yenaiva ṣaḍ aparādʰnoti sa riktaḥ_
Sentence: j    
riṇakty ātmānaṃ riṇakti yajamānam_
Sentence: k    
pāpīyān vaṣaṭkartā bʰavati pāpīyān yasmai vaṣaṭkaroti
Sentence: l    
tasmāt tasyāśāṃ neyāt
Sentence: m    
kiṃ svit sa yajamānasya pāpabʰadram ādriyeteti ha smāha yo 'sya vaṣaṭkartā bʰavati_
Sentence: n    
atraivainaṃ yatʰā kāmayeta tatʰā kuryāt_
Sentence: o    
yaṃ kāmayeta yatʰaivānījāno 'bʰūt tatʰaivejānaḥ syād iti yatʰaivāsyarcaṃ brūyāt tatʰaivāsya vaṣaṭkuryāt
Sentence: p    
samānam evainaṃ tat karoti
Sentence: q    
yaṃ kāmayeta pāpīyān syād ity uccaistarām asyarcaṃ brūyān nīcaistarāṃ vaṣaṭkuryāt
Sentence: r    
pāpīyāṃsam evainaṃ tat karoti
Sentence: s    
yaṃ kāmayeta śreyān syād iti nīcaistarām asyarcaṃ brūyād uccaistarāṃ vaṣaṭkuryāt_
Sentence: t    
śreyāṃsam evainaṃ tat karoti
Sentence: u    
śriya evainaṃ tac chriyam ādadʰāti \\ 3 \\

Khanda: 4 
Sentence: a    
yasyai devatāyai havir gr̥hītaṃ syāt tāṃ manasā dʰyāyan vaṣaṭkuryāt [ed. davatāyai]
Sentence: b    
sākṣād eva tad devatāṃ prīṇāti
Sentence: c    
pratyakṣād devatāṃ parigr̥hṇāti
Sentence: d    
saṃtatam r̥cā vaṣaṭkr̥tyam_
Sentence: e    
saṃtatyai
Sentence: f    
saṃdʰīyate prajayā paśubʰir ya evaṃ veda \\ 4 \\

Khanda: 5 
Sentence: a    
vajro vai vaṣaṭkāraḥ
Sentence: b    
sa u eṣa prahr̥to 'śānto dīdāya tasya ha na sarva eva śāntiṃ veda no pratiṣṭʰām_
Sentence: c    
tasmād dʰāpy etarhi bʰūyān iva mr̥tyus
Sentence: d    
tasya haiṣaiva śāntir eṣā pratiṣṭʰā yad vāg iti
Sentence: e    
vaṣaṭkr̥tya vāg ity anumantrayate
Sentence: f    
vaṣaṭkāra māṃ pramr̥kṣo māhaṃ tvāṃ pramr̥kṣaṃ br̥hatā mana upahvaye vyānena śarīraṃ pratiṣṭʰāsi pratiṣṭʰāṃ gaccha pratiṣṭʰāṃ gamayed iti [ed. pratiṣṭʰīsi, corrected p. 302]
Sentence: g    
tad u smāha dīrgʰam evaitait sadaprabʰv ojaḥ saha oja ity anumantrayeta_
Sentence: h    
ojaś ca ha vai sahaś ca vaṣaṭkārasya priyatame tanvau
Sentence: i    
priyābʰyām eva tat tanūbʰyāṃ samardʰayati
Sentence: j    
priyayā tanvā samr̥dʰyate ya evaṃ veda \\ 5 \\

Khanda: 6 
Sentence: a    
vāk ca vai prāṇāpānau ca vaṣaṭkāras
Sentence: b    
te vaṣaṭkr̥te vaṣaṭkr̥te vyutkrāmanti
Sentence: c    
tān anumantrayate vāg ojaḥ saha ojo mayi prāṇāpānāv iti
Sentence: d    
vācaṃ caiva tat prāṇāpānau ca hotātmani pratiṣṭʰāpayati
Sentence: e    
sarvam āyur eti
Sentence: f    
na purā jarasaḥ pramīyate ya evaṃ veda
Sentence: g    
<śaṃ no bʰava hr̥da ā pīta indo piteva soma sūnave suśevaḥ \ sakʰeva sakʰya uruśaṃsa dʰīraḥ pra ṇa āyur jīvase soma tārīḥ [Link to rvR̥V 8.48.4, Link to vaitsVaitS 19.18]>_ity ātmānaṃ pratyabʰimr̥śati_
Sentence: h    
īśvaro eṣo 'pratyabʰimr̥ṣṭo yajamānasyāyuḥ pratyavahartum anarhan bʰakṣayed iti
Sentence: i    
tad yad etena pratyabʰimr̥śaty āyur evāsmai tat pratirate_
Sentence: j    
āpyāyasva saṃ te payāṃsīti dvābʰyāṃ camasān āpyāyayanty abʰirūpābʰyām_
Sentence: k    
yad yajñe 'bʰirūpaṃ tat samr̥ddʰam \\ 6 \\

Khanda: 7 
Sentence: a    
prāṇā r̥tuyājās
Sentence: b    
tad yad r̥tuyājaiś caranti prāṇān eva tad yajamāne dadʰati
Sentence: c    
ṣaḍ r̥tuneti yajanti
Sentence: d    
prāṇam eva tad yajamāne dadʰati
Sentence: e    
catvāra r̥tubʰir iti yajanti_
Sentence: f    
apānam eva tad yajamāne dadʰati
Sentence: g    
dvir r̥tunety upariṣṭāt_
Sentence: h    
vyānam eva tad yajamāne dadʰati
Sentence: i    
sa cāsu saṃbʰr̥tas tredʰā vihr̥taḥ prāṇo 'pāno vyāna iti [ed. 'pāṇo]
Sentence: j    
tato 'nyatra guṇitas
Sentence: k    
tatʰā ha yajamānaḥ sarvam āyur ety asmiṃl loka ārdʰnoti_
Sentence: l    
āpnoty amr̥tatvam akṣitaṃ svarge loke
Sentence: m    
te ete prāṇā eva yad r̥tuyājās
Sentence: n    
tasmād anavānaṃ tato yajanti [ed. anavānanto, corr. Patyal]
Sentence: o    
prāṇānāṃ santatyai
Sentence: p    
santantā iva hīme prāṇāḥ_
Sentence: q    
atʰo r̥tavo r̥tuyājāḥ
Sentence: r    
saṃstʰānuvaṣaṭkāraḥ_ [ed. anuvaṣaṭkuāro]
Sentence: s    
yo 'trānuvaṣaṭkuryād asaṃstʰitān r̥tūn saṃstʰāpayet_
Sentence: t    
yas taṃ tatra brūyād asaṃstʰitān r̥tūn samatiṣṭʰipad duḥṣamaṃ bʰaviṣyatīti śaśvat tatʰā syāt \\ 7 \\

Khanda: 8 
Sentence: a    
tad āhur yad dʰotā yakṣad dʰotā yakṣad iti maitrāvaruṇo hotre preṣyaty atʰa kasmād ahotr̥bʰyaḥ sadbʰyo hotrāśaṃsibʰyo hotā yakṣad dʰotā yakṣad iti preṣyatīti
Sentence: b    
vāg vai hotā vāk sarva r̥tvijaḥ_
Sentence: c    
vāg yakṣad vāg yakṣad iti_
Sentence: d    
atʰo sarve ete sapta hotāro 'pi r̥cābʰyuditaṃ sapta hotāra r̥tutʰā yajantīti_
Sentence: e    
atʰa ya upariṣṭād dvādaśarcajāmitāyai
Sentence: f    
te vai dvādaśa bʰavanti
Sentence: g    
dvādaśa vai māsāḥ saṃvatsaraḥ [ed. dvadaśa, corr. Patyal]
Sentence: h    
saṃvatsaraḥ prajāpatiḥ
Sentence: i    
prajāpatir yajñaḥ
Sentence: j    
sa yo 'tra bʰakṣayed yas taṃ tatra brūyād aśānto bʰakṣo 'nanuvaṣaṭkr̥ta ātmānam antaragān na jīviṣyatīti tatʰā ha syāt_ [ed. 'nānuvaṣaṭkr̥ta, corr. Patyal]
Sentence: k    
yo vai bʰakṣayet prāṇo bʰakṣaḥ prāṇa ātmānam antaragād iti tatʰaiva bʰavati
Sentence: l    
limped ivaivāvajigʰred atra ca dvidevatyeṣu ceti
Sentence: m    
tad u tatra śāsanaṃ vedayante_
Sentence: n    
atʰa yad abʰū vyabʰicarato nānyonyam anuprapadyete adʰvaryū tasmād r̥tur r̥tuṃ nānuprapadyate \\ 8 \\

Khanda: 9 
Sentence: a    
prajāpatir vai yat prajā asr̥jata vai tāntā asr̥jata
Sentence: b    
hiṃkāreṇaivābʰyajigʰrat [ed. hiṃkārena, corr. Patyal]
Sentence: c    
tāḥ prajā aśvam āraṃs tad badʰyate etad yajño yad dʰavīṃṣi pacyante yat somaḥ sūyate yat paśur ālabʰyate
Sentence: d    
hiṃkāreṇa etat prajāpatir hatam abʰijigʰrati yajñasyāhatatāyai yajñasyāptyai yajñasya vīryavattāyā iti
Sentence: e    
tasmād u hiṃkriyate
Sentence: f    
tasmād u ya eva pitā putrāṇāṃ sūrkṣati sa śreṣṭʰo bʰavati
Sentence: g    
prajāpatir hi tam abʰijigʰrati
Sentence: h    
yac chakunir āṇḍam adʰyāste yan na sūyate tad dʰi sāpi hiṃkr̥ṇoti_
Sentence: i    
atʰo kʰalv āhur maharṣir etad yajñasyāgre geyam apaśyat
Sentence: j    
tad etad yajñasyāgre geyaṃ yad dʰiṃkāras
Sentence: k    
taṃ devāś ca r̥ṣayaś cābruvan vasiṣṭʰo 'yam astu yo no yajñasyāgre geyam adrāg iti
Sentence: l    
tad etad yajñasyāgre geyaṃ yad dʰiṃkāras
Sentence: m    
tato vai sa devānāṃ śreṣṭʰo 'bʰavat_
Sentence: n    
yena vai śreṣṭʰas tena vasiṣṭʰas
Sentence: o    
tasmād yasmin vāsiṣṭʰo brāhmaṇaḥ syāt taṃ dakṣiṇāyā nāntarīyāt [ed. syāṃt]
Sentence: p    
tatʰā hāsya prīto hiṃkāro bʰavati_
Sentence: q    
atʰa devāś ca ha r̥ṣayaś ca yad r̥ksāme apaśyaṃs te ha smaite apaśyan_
Sentence: r    
te yatraite apaśyaṃs tata evainaṃ sarvaṃ doham aduhan_
Sentence: s    
te ete dugdʰe yātayāme ye r̥ksāme
Sentence: t    
te hiṃkāreṇaivāpyāyete
Sentence: u    
hiṃkāreṇa r̥ksāme āpīne yajamānāya dohaṃ duhāte
Sentence: v    
tasmād u hiṃkr̥tyādʰvaryavaḥ somam abʰiṣuṇvanti
Sentence: w    
hiṃkr̥tyodgātāraḥ sāmnā stuvanti
Sentence: x    
hiṃkr̥tyoktʰaśa r̥cārtvijyaṃ kurvanti
Sentence: y    
hiṃkr̥tyātʰarvāṇo brahmatvaṃ kurvanti
Sentence: z    
tasmād u hiṃkriyate
Sentence: aa    
prajāpatir hi tam abʰijigʰrati_
Sentence: bb    
atʰo kʰalv āhur eko vai prajāpater vrataṃ bibʰarti gaur eva
Sentence: cc    
tad ubʰaye paśava upajīvanti ye ca grāmyā ye cāraṇyā iti \\ 9 \\

Khanda: 10 
Sentence: a    
devaviśaḥ kalpayitavyā ity āhuḥ_
Sentence: b    
chandaś chandasi pratiṣṭʰāpyam iti
Sentence: c    
śaṃsāvom ity āhvayate prātaḥsavane tryakṣareṇa
Sentence: d    
śaṃsāvo daivety adʰvaryuḥ pratigr̥ṇāti pañcākṣareṇa
Sentence: e    
tad aṣṭākṣaraṃ saṃpadyate_
Sentence: f    
aṣṭākṣarā vai gāyatrī
Sentence: g    
gāyatrīm evaitat purastāt prātaḥsavane 'cīkl̥patām
Sentence: h    
uktʰaṃ vācīty āha śastvā caturakṣaram
Sentence: i    
omuktʰaśā ity adʰvaryuḥ pratigr̥ṇāti caturakṣaram_
Sentence: j    
tad aṣṭākṣaraṃ saṃpadyate_
Sentence: k    
aṣṭākṣarā vai gāyatrī
Sentence: l    
gāyatrīm evaitad ubʰayataḥ prātaḥsavane 'cīkl̥patām
Sentence: m    
adʰvaryo śaṃsāvom ity āhvayate mādʰyaṃdine ṣaḍakṣareṇa
Sentence: n    
śaṃsāvo daivety adʰvaryuḥ pratigr̥ṇāti pañcākṣareṇa
Sentence: o    
tad ekādaśākṣaraṃ saṃpadyate_
Sentence: p    
ekādaśākṣarā vai triṣṭup triṣṭubʰam evaitat purastān mādʰyaṃdine 'cīkl̥patām
Sentence: q    
uktʰaṃ vācīndrāyety āha śastvā ṣaḍakṣaram
Sentence: r    
omuktʰaśā yajety adʰvaryuḥ pratigr̥ṇāti pañcākṣaram_
Sentence: s    
tad ekādaśākṣaraṃ saṃpadyate_
Sentence: t    
ekādaśākṣarā vai triṣṭup triṣṭubʰam evaitad ubʰayato mādʰyaṃdine 'cīkl̥patām
Sentence: u    
adʰvaryo śaṃśaṃsāvom ity āhvayate tr̥tīyasavane saptākṣareṇa
Sentence: v    
śaṃsavo daivety adʰvaryuḥ pratigr̥ṇāti pañcākṣaram_
Sentence: w    
tad dvādaśākṣaraṃ saṃpadyate
Sentence: x    
dvādaśākṣarā vai jagatī
Sentence: y    
jagatīm evaitat purastāt tr̥tīyasavane 'cīkl̥patām
Sentence: z    
uktʰaṃ vācīndrāya devebʰya ity āha śastvā navākṣaram
Sentence: aa    
omuktʰaśā ity adʰvaryuḥ pratigr̥ṇāti tryakṣaram_
Sentence: bb    
tad dvādaśākṣaraṃ saṃpadyate
Sentence: cc    
dvādaśākṣarā vai jagatī
Sentence: dd    
jagatīm evaitad ubʰayatas tr̥tīyasavane 'cīkl̥patām iti_
Sentence: ee    
etad vai tac chandaś chandasi pratiṣṭʰāpayati
Sentence: ff    
kalpayaty eva devaviśo ya evaṃ veda
Sentence: gg    
tad apy eṣābʰyanūktā yad gāyatre adʰi gāyatram āhitam iti \\ 10 \\

Khanda: 11 
Sentence: a    
atʰaitan nānā chandāṃsy antareṇa gartā iva_
Sentence: b    
atʰaite stʰaviṣṭʰe baliṣṭʰe nāntare devate
Sentence: c    
tābʰyāṃ pratipadyate
Sentence: d    
tad gartaskandaṃ rohasya rūpaṃ svargyam_
Sentence: e    
tad anavānaṃ saṃkrāmet_
Sentence: f    
amr̥taṃ vai praṇavaḥ_
Sentence: g    
amr̥tenaiva tan mr̥tyuṃ tarati
Sentence: h    
tad yatʰā matyena vaṃśena gartaṃ saṃkrāmed evaṃ tat praṇavenopasaṃtanoti
Sentence: i    
brahma ha vai praṇavaḥ_
Sentence: j    
brahmaṇaivāsmai tad brahmopasaṃtanoti
Sentence: k    
śuddʰaḥ praṇavaḥ syāt prajākāmānām_
Sentence: l    
makārāntaḥ pratiṣṭʰākāmānām_
Sentence: m    
makārāntaḥ praṇavaḥ syād iti haika āhuḥ
Sentence: n    
śuddʰa iti tv eva stʰitaḥ_
Sentence: o    
mīmāṃsitaḥ praṇavaḥ_
Sentence: p    
atʰāta iha śuddʰa iha pūrṇa iti
Sentence: q    
śuddʰaḥ praṇavaḥ syāt_
Sentence: r    
śastrānuvacanayor madʰya iti ha smāha kauṣītakis
Sentence: s    
tatʰā saṃhitaṃ bʰavati
Sentence: t    
makārānto 'vasānārtʰe
Sentence: u    
pratiṣṭʰā avasānam_
Sentence: v    
pratiṣṭʰityā eva_
Sentence: w    
atʰobʰayoḥ kāmayor āptyai_
Sentence: x    
etau vai chandaḥpravāhāv avaraṃ chandaḥ paraṃ chando 'tipravahatas
Sentence: y    
tasyāyur na hinasti
Sentence: z    
chandasāṃ chando 'tiproḍʰaṃ syāt tatraiva yaṃ dviṣyāt taṃ manasā praiva vidʰyet_
Sentence: aa    
chandasāṃ kr̥ntatre dravati saṃ śīryata iti
Sentence: bb    
triḥ pratʰamāṃ trir uttamām anvāha yajñasyaiva tad barhiso nahyati
Sentence: cc    
stʰemne balāyāvisraṃsāya
Sentence: dd    
yady api chandaḥ prātaḥsavane yujyetārdʰarcaśa eva tasya śaṃsyaṃ gāyatryā rūpeṇa_
Sentence: ee    
atʰo prātaḥsavanarūpeṇeti
Sentence: ff    
na triṣṭubjagatyāv etasmin stʰāne 'rdʰarcaśasye yat kiṃ cic chandaḥ prātaḥsavane yujyetāṃ paccha evainayoḥ śasyam iti stʰitiḥ \\ 11 \\

Khanda: 12 
Sentence: a    
atʰāta ekāhasya prātaḥsavanam_
Sentence: b    
prajāpatiṃ ha vai yajñaṃ tanvānaṃ bahiṣpavamāna eva mr̥tyur mr̥tyupāśena pratyupākrāmata
Sentence: c    
sa āgneyyā gāyatryājyaṃ pratyapadyata
Sentence: d    
mr̥tyur vāva taṃ paśyan prajāpatiṃ paryakrāmat
Sentence: e    
taṃ sāmājyeṣṭʰasīdat
Sentence: f    
sa vāyavyā pra"ugaṃ pratyapadyata
Sentence: g    
mr̥tyur vāva taṃ paśyan prajāpatiṃ paryakrāmat
Sentence: h    
taṃ mādʰyaṃdine pavamāne 'sīdat
Sentence: i    
sa aindryā triṣṭubʰā marutvatīyaṃ pratyapadyata
Sentence: j    
mr̥tyur vāva taṃ paśyan prajāpatiṃ paryakrāmat
Sentence: k    
sa tenaiva draviṇe pūrvo niṣkevalyasya stotriyam āsīdat
Sentence: l    
tam astr̥ṇot
Sentence: m    
tasmād u ya eva pūrvam āsīdati sa tat str̥ṇute vidvān
Sentence: n    
mr̥tyur anavakāśam apādravad aśaṃsad itaro niṣkevalyam_
Sentence: o    
tasmād ekam evoktʰaṃ hotā marutvatīyena pratipadyate niṣkevalyam eva_
Sentence: p    
atra hi prajāpatiṃ mr̥tyur vyajahāt \\ 12 \\

Khanda: 13 
Sentence: a    
mitrāvaruṇāv abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharataṃ maitrāvaruṇīyām_
Sentence: b    
tatʰety abrūtām_
Sentence: c    
tau sayujau sabalau bʰūtvā prāsahā mr̥tyumatyaitām_
Sentence: d    
tau hy asyaitad yajñasyāṅgam anusamāharatāṃ maitrāvaruṇīyām_
Sentence: e    
tasmān maitrāvaruṇaḥ prātaḥsavane maitrāvaruṇāni śaṃsati
Sentence: f    
tau hy asyaitad yajñasyāṅgam anusamāharatām_
Sentence: g    
yad v eva maitrāvaruṇāni śaṃsati <prati vāṃ sūra udite vidʰema namobʰir mitrāvaruṇota havyaiḥ [Link to rvR̥V 7.63.5]>_<uta vām uṣaso budʰi sākaṃ sūryasya raśmibʰiḥ [Link to rvR̥V 1.137.2]>_ity r̥cābʰyanūktam
Sentence: h    
no mitrāvaruṇā [Link to rvR̥V 3.62.16]>_ no gantaṃ riśādasā [Link to rvR̥V 5.71.1]>_iti maitrāvaruṇasya stotriyānurūpau
Sentence: i    
<pra vo mitrāya gāyata [Link to rvR̥V 5.68.1]>_ity uktʰamukʰam_
Sentence: j    
<pra mitrayor varuṇayoḥ [Link to rvR̥V 7.66.1]>_iti paryāsaḥ_
Sentence: k    
yātaṃ mitrāvaruṇā [Link to rvR̥V 7.66.19]>_iti yajati_
Sentence: l    
ete eva tad devate yatʰābʰāgaṃ prīṇāti
Sentence: m    
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: n    
praty evābʰimr̥śante
Sentence: o    
nāpyāyayanti
Sentence: p    
na hy anārāśaṃsāḥ sīdanti \\ 13 \\

Khanda: 14 
Sentence: a    
indram abravīt tvaṃ na imaṃ yajñasyāṅgam anusamāhara brāhmaṇācchaṃsīyām_
Sentence: b    
kena saheti
Sentence: c    
sūryeneti
Sentence: d    
tatʰety abrūtām_
Sentence: e    
tau sayujau sabalau bʰūtvā prāsahā mr̥tyumatyaitām_
Sentence: f    
tau hy asyaitad yajñasyāṅgam anusamāharatāṃ brāhmaṇācchaṃsīyām_
Sentence: g    
tasmād brāhmaṇācchaṃsī prātaḥsavana aindrāṇi sūryanyaṅgāni śaṃsati
Sentence: h    
tau hy asyaitad yajñasyāṅgam anusamāharatām_
Sentence: i    
yad v evaindrāṇi sūryanyaṅgāni śaṃsati_<indra piba pratikāmaṃ sutasya prātaḥsāvas tava hi pūrvapītiḥ [Link to rvR̥V 10.112.1]>_ity r̥cābʰyanūktam
Sentence: j    
yāhi suṣumā hi te [Link to rvR̥V 8.17.1, Link to vaitsVaitS 21.1]>_ no yāhi sutāvataḥ [Link to rvR̥V 8.17.4, Link to vaitsVaitS 21.1]>_iti brāhmaṇācchaṃsina stotriyānurūpau_
Sentence: k    
<ayam u tvā vicarṣaṇe [Link to rvR̥V 8.17.7, Link to vaitsVaitS 21.2]>_ity uktʰamukʰam
Sentence: l    
<ud gʰed abʰiśrutāmagʰam [Link to rvR̥V 8.93.1, Link to vaitsVaitS 21.2]> iti paryāsaḥ_
Sentence: m    
<indra kratuvidam [Link to rvR̥V 3.40.2]> iti yajati_
Sentence: n    
ete eva tad devate yatʰābʰāgaṃ prīṇāti
Sentence: o    
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: p    
praty evābʰimr̥śante
Sentence: q    
nāpyāyayanti
Sentence: r    
na hy anārāśaṃsāḥ sīdanti \\ 14 \\

Khanda: 15 
Sentence: a    
indrāgnī abravīd yuvaṃ na imaṃ yajñasyāṅgam anusamāharatam acchāvākīyām_
Sentence: b    
tatʰety abrūtām_
Sentence: c    
tau sayujau sabalau bʰūtvā prāsahā mr̥tyumatyaitām_
Sentence: d    
tau hy asyaitad yajñasyāṅgam anusamāharatām acchāvākīyām_
Sentence: e    
tasmād acchāvākaḥ prātaḥsavana aindrāgnāni śaṃsati
Sentence: f    
tau hy asyaitad yajñasyāṅgam anusamāharatām_
Sentence: g    
yad v evaindrāgnāni śaṃsati <prātaryāvabʰir ā gataṃ devebʰir jenyāvasū indrāgnī somapītaye [Link to rvR̥V 8.38.7]>_ity r̥cābʰyanūktam
Sentence: h    
<indrāgnī ā gatam [Link to rvR̥V 3.12.1]>_<tośā vr̥trahaṇā huve [Link to rvR̥V 3.12.4]>_ity acchāvākasya stotriyānurūpau_ [ed. toṣā, corrected p. 302]
Sentence: i    
<indrāgnī apasas pari [Link to rvR̥V 3.12.7]>_ity uktʰamukʰam
Sentence: j    
<ihendrāgnī upahvaye [Link to rvR̥V 1.21.1]>_iti paryāsaḥ_
Sentence: k    
<indrāgnī ā gatam> iti yajati_
Sentence: l    
ete eva tad devate yatʰābʰāgaṃ prīṇāti
Sentence: m    
vaṣaṭkr̥tyānuvaṣaṭkaroti
Sentence: n    
praty evābʰimr̥śante
Sentence: o    
nāpyāyayanti
Sentence: p    
na hy anārāśaṃsāḥ sīdanti \\ 15 \\

Khanda: 16 
Sentence: a    
atʰa śaṃsāvom iti stotriyāyānurūpāyoktʰamukʰāya paridʰānīyāyā iti catuścatur āhvayante
Sentence: b    
catasro vai diśaḥ_ [ed. casasro]
Sentence: c    
dikṣu tat pratitiṣṭʰanti_
Sentence: d    
atʰo catuṣpādaḥ paśavaḥ
Sentence: e    
paśūnām āptyai_
Sentence: f    
atʰo catuṣparvāṇo hi prātaḥsavane hotrakās
Sentence: g    
tasmāc catuḥ sarve gāyatrāṇi śaṃsanti
Sentence: h    
gāyatraṃ hi prātaḥsavanam_
Sentence: i    
sarve samavatībʰiḥ paridadʰati
Sentence: j    
tad yat samavatībʰiḥ paridadʰati
Sentence: k    
anto vai paryāsaḥ_
Sentence: l    
anta udarkaḥ_
Sentence: m    
antenaivāntaṃ paridadʰati
Sentence: n    
sarve madvatībʰir yajanti
Sentence: o    
tad yan madvatībʰir yajanti sarve sutavatībʰiḥ pītavatībʰir abʰirūpābʰir yajanti
Sentence: p    
yad yajñe 'bʰirūpaṃ tat samr̥ddʰam_
Sentence: q    
sarve 'nuvaṣaṭkurvanti
Sentence: r    
sviṣṭakr̥tvānuvaṣaṭkāraḥ_
Sentence: s    
net sviṣṭakr̥tam antarayāmeti_
Sentence: t    
ayaṃ vai lokaḥ prātaḥsavanam_
Sentence: u    
tasya pañca diśaḥ pañcoktʰāni prātaḥsavanasya
Sentence: v    
sa etaiḥ pañcabʰir uktʰair etāḥ pañca diśa āpnoty etāḥ pañca diśa āpnoti \\ 16 \\

Khanda: 17 
Sentence: a    
gʰnanti etat somaṃ yad abʰiṣuṇvanti
Sentence: b    
yajñaṃ etad dʰanti yad dakṣiṇā nīyante
Sentence: c    
yajñaṃ etad dakṣayanti
Sentence: d    
tad dakṣiṇānāṃ dakṣiṇātvam_
Sentence: e    
svargo vai loko mādʰyaṃdinaṃ savanam_
Sentence: f    
yan mādʰyaṃdine savane dakṣiṇā nīyante svargasya lokasya samaṣṭyai
Sentence: g    
bahu deyam_
Sentence: h    
setuṃ etad yajamānaḥ saṃskurute
Sentence: i    
svargasya lokasyākrāntyai prajākrāntyai
Sentence: j    
dvābʰyāṃ gārhapatye juhoti_
Sentence: k    
adʰvaryur asyākrāntenākrāmayati_
Sentence: l    
āgneyyāgnīdʰrīye_
Sentence: m    
antarikṣaṃ tena
Sentence: n    
yan mādʰyaṃdine savane dakṣiṇā nīyante svarga etena loke
Sentence: o    
hiraṇyaṃ haste bʰavati_
Sentence: p    
atʰa nayati
Sentence: q    
satyaṃ vai hiraṇyam_
Sentence: r    
satyenaivainaṃ tan nayati_
Sentence: s    
agreṇa gārhapatyaṃ jagʰanena sado 'ntarāgnīdʰrīyaṃ ca sadaś ca
Sentence: t    
udīcīr antarāgnīdʰrīyaṃ ca sadaś ca cātvālaṃ cotsr̥janti_
Sentence: u    
etena ha sma aṅgirasaḥ svargaṃ lokam āyan_
Sentence: v    
etāḥ pantʰānam abʰivahanti \\ 17 \\

Khanda: 18 
Sentence: a    
agnīdʰe 'gre dadāti
Sentence: b    
yajñamukʰaṃ agnīt_
Sentence: c    
yajñamukʰenaiva tad yajñamukʰaṃ samardʰayati
Sentence: d    
brahmaṇe dadāti
Sentence: e    
prājāpatyo vai brahmā
Sentence: f    
prajāpatim eva tayā prīṇāti_
Sentence: g    
r̥tvigbʰyo dadāti
Sentence: h    
hotrā eva tayā prīṇāti
Sentence: i    
sadasyebʰyo dadāti
Sentence: j    
somapītʰaṃ tayā niṣkrīṇīte
Sentence: k    
na hi tasmā arhati somapītʰaṃ tayā niṣkrīṇīyāt_
Sentence: l    
yāṃ śruśruvuṣa ārṣeyāya dadāti devaloke tayārdʰnoti
Sentence: m    
yām aśruśruvuṣe 'nārṣeyāya dadāti manuṣyaloke tayārdʰnoti
Sentence: n    
yām aprasr̥ptāya dadāti vanaspatas tayā pratʰante
Sentence: o    
yāṃ yācamānāya dadāti bʰrātr̥vyaṃ tayā jinvīte
Sentence: p    
yāṃ bʰīṣā kṣatraṃ tayā brahmātīyāt_
Sentence: q    
yāṃ pratinudante vyāgʰrī dakṣiṇā
Sentence: r    
yas tāṃ punaḥ pratigr̥hṇīyād vyāgʰry enaṃ bʰūtvā pravlīnīyāt_
Sentence: s    
anyayā saha pratigr̥hṇīyāt_
Sentence: t    
atʰa hainaṃ na pravlīnāti \\ 18 \\

Khanda: 19 
Sentence: a    
yad gāṃ dadāti vaiśvadevī vai gauḥ_
Sentence: b    
viśveṣām eva tad devānāṃ tena priyaṃ dʰāmopaiti
Sentence: c    
yad ajaṃ dadāty āgneyo ajaḥ_
Sentence: d    
agner eva tena priyaṃ dʰāmopaiti
Sentence: e    
yad aviṃ dadāty āvyaṃ tenāvajayati
Sentence: f    
yat kr̥tānnaṃ dadāti māṃsaṃ tena niṣkrīṇīte
Sentence: g    
yad ano ratʰo dadāti śarīraṃ tena
Sentence: h    
yad vāso dadāti brr̥haspatiṃ tena
Sentence: i    
yad dʰiraṇyaṃ dadāty āyus tena varṣīyaḥ kurute
Sentence: j    
yad aśvaṃ dadāti sauryo aśvaḥ
Sentence: k    
sūryasyaiva tena priyaṃ dʰāmopaiti_
Sentence: l    
antataḥ pratihartre deyam_
Sentence: m    
raudrau vai pratihartā
Sentence: n    
rudram eva tan niravajayati
Sentence: o    
yan madʰyataḥ pratihartre dadyān madʰyato rudram anvavayajet
Sentence: p    
svarbʰānur āsuraḥ sūryaṃ tamasāvidʰyat
Sentence: q    
tad atrir apanunoda
Sentence: r    
tad atrir anvapaśyat_
Sentence: s    
yad ātreyāya hiraṇyaṃ dadāti tama eva tenāpahate_
Sentence: t    
atʰo jyotir upariṣṭād dʰārayati
Sentence: u    
svargasya lokasya samaṣṭyai \\ 19 \\

Khanda: 20 
Sentence: a    
atʰāta ekāhasyaiva mādʰyaṃdinam
Sentence: b    
r̥k ca idam agne sāma cāstāṃ
Sentence: c    
saiva nāmarg āsīt_
Sentence: d    
amo nāma sāma
Sentence: e    
r̥ksāmopāvadan mitʰunaṃ saṃbʰavāva prajātyā iti
Sentence: f    
nety abravīt sāma
Sentence: g    
jyāyān ato mama mahimeti
Sentence: h    
te dve bʰūtvopāvadatām_
Sentence: i    
te na prati cana samavadata
Sentence: j    
tās tisro bʰūtvopāvadan
Sentence: k    
yat tisro bʰūtvopāvadaṃs tat tisr̥bʰiḥ samabʰavat_
Sentence: l    
yat tisr̥bʰiḥ samabʰavat tasmāt tisr̥bʰiḥ stuvanti
Sentence: m    
tisr̥bʰir udgāyanti
Sentence: n    
tisr̥bʰir hi sāma saṃmitaṃ bʰavati
Sentence: o    
tasmād ekasya bahvyo jāyā bʰavanti
Sentence: p    
na haikasyā bahavaḥ saha patayaḥ_
Sentence: q    
yad vai tat cāmaś ca samavadatāṃ tat sāmābʰavat
Sentence: r    
tat sāmnaḥ sāmatvam_
Sentence: s    
sāman bʰavati
Sentence: t    
śreṣṭʰatāṃ gacchati
Sentence: u    
yo vai bʰavati sa sāman bʰavati_
Sentence: v    
asāmanya iti ha nindante
Sentence: w    
te vai pañcānyad bʰūtvā pañcānyad bʰūtvākalpetām āhāvaś ca hiṃkāraś ca prastāvaś ca pratʰamā carg udgītʰaś ca madʰyamā ca pratīhāraś cottamā ca nidʰanaṃ ca vaṣaṭkāraś ca te yat pañcānyad bʰūtvā pañcānyad bʰūtvākalpetāṃ tasmād āhuḥ pāṅkto yajñaḥ
Sentence: x    
pāṅktāḥ paśava iti
Sentence: y    
yad u virājaṃ daśinīm abʰisaṃpadyetāṃ tasmād āhur virāji yajño daśinyāṃ pratiṣṭʰita iti
Sentence: z    
yad u br̥hatyā pratipadyate bārhato eṣa ya eṣa tapati
Sentence: aa    
tad enaṃ svena rūpeṇa samardʰayati [ed. rupeṇa]
Sentence: bb    
dve tisraḥ karoti punarādāyam_
Sentence: cc    
prajātyai rūpam_
Sentence: dd    
dvāv ivāgre bʰavatas
Sentence: ee    
tata upaprajāyete \\ 20 \\

Khanda: 21 
Sentence: a    
ātmā vai stotriyaḥ
Sentence: b    
prajā anurūpaḥ
Sentence: c    
patnī dʰāyyā
Sentence: d    
paśavaḥ pragātʰaḥ_
Sentence: e    
gr̥hāḥ sūktam_
Sentence: f    
yad antarātmaṃs tan nivit
Sentence: g    
pratiṣṭʰā paridʰānīyānnaṃ yājyā
Sentence: h    
so 'smiṃś ca loke bʰavaty amuṣmiṃś ca prajayā ca paśubʰiś ca gr̥heṣu bʰavati ya evaṃ veda \\ 21 \\

Khanda: 22 
Sentence: a    
stotriyaṃ śaṃsati_
Sentence: b    
ātmā vai stotriyaḥ
Sentence: c    
sa madʰyamayā vācā śaṃstavyaḥ_
Sentence: d    
ātmānam evāsya tat kalpayaty anurūpaṃ śaṃsati
Sentence: e    
prajā anurūpaḥ_
Sentence: f    
tasmāt pratirūpam anurūpaṃ kurvanti
Sentence: g    
pratirūpo haivāsya prajāyām ājāyate nāpratirūpaḥ_
Sentence: h    
tasmāt pratirūpam anurūpaṃ kurvanti
Sentence: i    
sa uccaistarām iva śaṃstavyaḥ
Sentence: j    
prajām evāsya tac chreyasīṃ karoti
Sentence: k    
dʰāyyāṃ śaṃsati
Sentence: l    
patnī vai dʰāyyā
Sentence: m    
nīcaistarām iva śaṃstavyā_
Sentence: n    
aprativādinī haivāsya gr̥heṣu patnī bʰavati yatraivaṃvidvān nīcaistarāṃ dʰāyyāṃ śaṃsati
Sentence: o    
pragātʰaṃ śaṃsati
Sentence: p    
paśavo vai pragātʰaḥ
Sentence: q    
saḥ svaravatyā vācā śaṃstavyaḥ
Sentence: r    
paśavo vai pragātʰaḥ
Sentence: s    
paśavaḥ svaraḥ
Sentence: t    
paśūnām āptyai
Sentence: u    
sūktaṃ śaṃsati
Sentence: v    
gr̥hā vai sūktam_
Sentence: w    
prativītam_
Sentence: x    
tat prativītatamayā vācā śaṃstavyam_
Sentence: y    
sa yady api ha dūrāt paśūṃl labʰate gr̥hān evainān ājigamiṣati
Sentence: z    
gr̥hā hi paśūnāṃ pratiṣṭʰā
Sentence: aa    
nividaṃ śaṃsati
Sentence: bb    
yad antarātmaṃs tan nivit
Sentence: cc    
tad evāsya tat kalpayati
Sentence: dd    
paridʰānīyāṃ śaṃsati
Sentence: ee    
pratiṣṭʰā vai paridʰānīyā
Sentence: ff    
pratiṣṭʰāyām evainaṃ tataḥ pratiṣṭʰāpayati
Sentence: gg    
yājyayā yajati_
Sentence: hh    
annaṃ vai yājyā_
Sentence: ii    
annādyam evāsya tat kalpayati
Sentence: jj    
mūlaṃ etad yajñasya yad dʰāyyāś ca yājyāś ca
Sentence: kk    
tad yad anyā anyā dʰāyyāś ca yājyāś ca kuryur unmūlam eva tad yajñaṃ kuryus tasmāt tāḥ samānya eva syuḥ \\ 22 \\

Khanda: 23 
Sentence: a    
tad āhuḥ kiṃdevatyo yajña iti_
Sentence: b    
aindra iti brūyāt_
Sentence: c    
aindre vāva yajñe sati yatʰābʰāgam anyā devatā anvāyaṃs tāḥ prātaḥsavane marutvatīye tr̥tīyasavane ca_
Sentence: d    
atʰa haitat kevalam evendrasya yad ūrdʰvaṃ marutvatīyāt
Sentence: e    
tasmāt sarve niṣkevalyāni śaṃsanti
Sentence: f    
yad eva niṣkevalyāni tat svargasya lokasya rūpam_
Sentence: g    
yad v eva niṣkevalyāny ekaṃ ha agre savanam āsīt prātaḥsavanam eva_
Sentence: h    
atʰa haitaṃ prajāpatir indrāya jyeṣṭʰāya putrāyaitat savanaṃ niramimīta yan mādʰyaṃdinaṃ savanam_
Sentence: i    
tasmān mādʰyaṃdine savane sarve niṣkevalyāni śaṃsanti
Sentence: j    
yad eva niṣkevalyāni tat svargasya lokasya rūpam_
Sentence: k    
yad v eva niṣkevalyāni ha vai devatāḥ prātaḥsavane hotā śaṃsati tāḥ śastvā hotrāśaṃsino 'nuśaṃsanti maitrāvaruṇaṃ tr̥caṃ pra'uge hotā śaṃsati
Sentence: l    
tad ubʰayaṃ maitrāvaruṇaṃ maitrāvaruṇo 'nuśaṃsati_
Sentence: m    
aindraṃ tr̥caṃ pra'uge hotā śaṃsati
Sentence: n    
tad ubʰayam aindram
Sentence: o    
aindraṃ brāhmaṇācchaṃsy anuśaṃsati_
Sentence: p    
aindrāgnaṃ tr̥caṃ pra'uge hotā śaṃsati
Sentence: q    
tad ubʰayam aindrāgnāgnam acchāvāko 'nuśaṃsati_
Sentence: r    
atʰa haitat kevalam evendrasya yad ūrdʰvaṃ marutvatīyāt
Sentence: s    
tasmāt sarve niṣkevalyāni śaṃsanti
Sentence: t    
yad eva niṣkevalyāni tat svargasya lokasya rūpam_
Sentence: u    
yad v eva niṣkevalyāni <yaded adevīr asahiṣṭa māyā atʰābʰavat kevalaḥ somo asya [Link to rvR̥V 7.98.5, Link to avsŚS 20.87.5]>_ity r̥cābʰyanūktam_
Sentence: v    
devān ha yajñaṃ tanvānān asurarakṣāṃsy ajigʰāṃsan_
Sentence: w    
te 'bruvan vāmadevaṃ tvaṃ na imaṃ yajñaṃ dakṣiṇato gopāyeti
Sentence: x    
madʰyato vasiṣṭʰam
Sentence: y    
uttarato bʰaradvājam_
Sentence: z    
sarvān anu viśvāmitram_
Sentence: aa    
tasmān maitrāvaruṇo vāmadevān na pracyavate vasiṣṭʰād brāhmaṇācchaṃsī bʰaradvājāa acchāvākaḥ sarve viśvāmitrāt_
Sentence: bb    
eta evāsmai tadr̥ṣayo 'harahar namagā apramattā yajñaṃ rakṣanti ya evaṃ veda ya evaṃ veda \\ 23 \\

Sentence: col    
ity atʰarvavede gopatʰabrāhmaṇottarabʰāge tr̥tīyaḥ prapāṭʰakaḥ \\

Next part



This text is part of the TITUS edition of Atharva-Veda: Gopatha-Brahmana.

Copyright TITUS Project, Frankfurt a/M, 30.1.2023. No parts of this document may be republished in any form without prior permission by the copyright holder.