TITUS
Mahabharata
Part No. 974
Chapter: 114
Adhyāya
114
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
evaṃ
te
paṇḍavāḥ
sarve
puraskr̥tya
śikʰaṇḍinam
evaṃ
te
paṇḍavāḥ
sarve
puraskr̥tya
śikʰaṇḍinam
/
Halfverse: c
vivyadʰuḥ
samare
bʰīṣmaṃ
parivārya
samantataḥ
vivyadʰuḥ
samare
bʰīṣmaṃ
parivārya
samantataḥ
/1/
Verse: 2
Halfverse: a
śatagʰnībʰiḥ
sugʰorābʰiḥ
paṭṭiśaiḥ
sa
paraśvadʰaiḥ
śatagʰnībʰiḥ
sugʰorābʰiḥ
paṭṭiśaiḥ
sa
paraśvadʰaiḥ
/
Halfverse: c
mudgarair
musalaiḥ
prāsaiḥ
kṣepaṇībʰiś
ca
sarvaśaḥ
mudgarair
musalaiḥ
prāsaiḥ
kṣepaṇībʰiś
ca
sarvaśaḥ
/2/
Verse: 3
Halfverse: a
śaraiḥ
kanakapuṅkʰaiś
ca
śaktitomara
kampanaiḥ
śaraiḥ
kanaka-puṅkʰaiś
ca
śakti-tomara
kampanaiḥ
/
Halfverse: c
nācārair
vatsadantaiś
ca
bʰuśuṇḍībʰiś
ca
bʰārata
nācārair
vatsa-dantaiś
ca
bʰuśuṇḍībʰiś
ca
bʰārata
/
Halfverse: e
atāḍayan
raṇe
bʰīṣme
sahitāḥ
sarvasr̥ñjayāḥ
atāḍayan
raṇe
bʰīṣme
sahitāḥ
sarva-sr̥ñjayāḥ
/3/
Verse: 4
Halfverse: a
sa
viśīrṇātanutrāṇaḥ
pīḍito
bahubʰis
tadā
sa
viśīrṇa
_atanutrāṇaḥ
pīḍito
bahubʰis
tadā
/
Halfverse: c
vivyatʰe
naiva
gāṅgeyo
bʰidyamāneṣu
marmasu
vivyatʰe
na
_eva
gāṅgeyo
bʰidyamāneṣu
marmasu
/4/
Verse: 5
Halfverse: a
sa
dīptaśaracāpārcir
astraprasr̥ta
mārutaḥ
sa
dīpta-śara-cāpa
_arcir
astra-prasr̥ta
mārutaḥ
/
Halfverse: c
neminirhrāda
saṃnādo
mahāstrodaya
pāvakaḥ
nemi-nirhrāda
saṃnādo
mahā
_astra
_udaya
pāvakaḥ
/5/
Verse: 6
Halfverse: a
citracāpa
mahājvālo
vīrakṣaya
mahendʰanaḥ
citra-cāpa
mahā-jvālo
vīrakṣaya[
?]
mahā
_indʰanaḥ
/
Halfverse: c
yugāntāgnisamo
bʰīṣmaḥ
pareṣāṃ
samapadyata
yuga
_anta
_agni-samo
bʰīṣmaḥ
pareṣāṃ
samapadyata
/6/
Verse: 7
Halfverse: a
nipatya
ratʰasaṃgʰānām
antareṇa
viniḥsr̥taḥ
nipatya
ratʰa-saṃgʰānām
antareṇa
viniḥsr̥taḥ
/
Halfverse: c
dr̥śyate
sma
narendrāṇāṃ
punar
madʰyagataś
caran
dr̥śyate
sma
nara
_indrāṇāṃ
punar
madʰya-gataś
caran
/7/
Verse: 8
Halfverse: a
tataḥ
pāñcālarājaṃ
ca
dʰr̥ṣṭaketum
atītya
ca
tataḥ
pāñcāla-rājaṃ
ca
dʰr̥ṣṭa-ketum
atītya
ca
/
ՙ
Halfverse: c
pāṇḍavānīkinīmadʰyam
āsasāda
sa
vegitaḥ
pāṇḍava
_anīkinī-madʰyam
āsasāda
sa
vegitaḥ
/8/
Verse: 9
Halfverse: a
tataḥ
sātyaki
bʰīmau
ca
pāṇḍavaṃ
ca
dʰamañjayam
tataḥ
sātyaki
bʰīmau
ca
pāṇḍavaṃ
ca
dʰamañjayam
/
Halfverse: c
drupadaṃ
ca
virāṭaṃ
ca
dʰr̥ṣṭadyumnaṃ
ca
pārṣatam
drupadaṃ
ca
virāṭaṃ
ca
dʰr̥ṣṭadyumnaṃ
ca
pārṣatam
/9/
Verse: 10
Halfverse: a
bʰīmagʰoṣair
mahāvegair
vairi
vāraṇabʰedibʰiḥ
bʰīma-gʰoṣair
mahā-vegair
vairi
vāraṇa-bʰedibʰiḥ
/
Halfverse: c
ṣaḍ
etān
ṣaḍbʰir
ānarcʰad
bʰāskarapratimaiḥ
śaraiḥ
ṣaḍ
etān
ṣaḍbʰir
ānarcʰad
bʰāskara-pratimaiḥ
śaraiḥ
/10/
Verse: 11
Halfverse: a
tasya
te
niśitān
bāṇān
saṃnivārya
mahāratʰāḥ
tasya
te
niśitān
bāṇān
saṃnivārya
mahā-ratʰāḥ
/
Halfverse: c
daśabʰir
daśabʰir
bʰīṣmam
ardayām
āsur
ojasā
daśabʰir
daśabʰir
bʰīṣmam
ardayām
āsur
ojasā
/11/
Verse: 12
Halfverse: a
śikʰaṇḍī
tu
raṇe
bāṇān
yān
mumoca
mahāvrate
śikʰaṇḍī
tu
raṇe
bāṇān
yān
mumoca
mahā-vrate
/
Halfverse: c
te
bʰīṣmaṃ
viviśus
tūrṇaṃ
svarṇapuṅkʰāḥ
śilāśitāḥ
te
bʰīṣmaṃ
viviśus
tūrṇaṃ
svarṇa-puṅkʰāḥ
śilā-śitāḥ
/12/
Verse: 13
Halfverse: a
tataḥ
kirīṭī
saṃrabdʰo
bʰīṣmam
evābʰyavartata
tataḥ
kirīṭī
saṃrabdʰo
bʰīṣmam
eva
_abʰyavartata
/
Halfverse: c
śikʰaṇḍinaṃ
puraskr̥tya
dʰanuś
cāsya
samāccʰinat
śikʰaṇḍinaṃ
puraskr̥tya
dʰanuś
ca
_asya
samāccʰinat
/13/
Verse: 14
Halfverse: a
bʰīṣmasya
dʰanuṣaś
cʰedaṃ
nāmr̥ṣyanta
mahāratʰāḥ
bʰīṣmasya
dʰanuṣaś
cʰedaṃ
na
_amr̥ṣyanta
mahā-ratʰāḥ
/
Halfverse: c
droṇaś
ca
kr̥tavarmā
ca
saindʰavaś
ca
jayadratʰaḥ
droṇaś
ca
kr̥ta-varmā
ca
saindʰavaś
ca
jayadratʰaḥ
/14/
Verse: 15
Halfverse: a
bʰūriśravāḥ
śalaḥ
śalyo
bʰagadattas
tatʰaiva
ca
bʰūri-śravāḥ
śalaḥ
śalyo
bʰagadattas
tatʰaiva
ca
/
Halfverse: c
saptaite
paramakruddʰāḥ
kirīṭinam
abʰidrutāḥ
sapta
_ete
parama-kruddʰāḥ
kirīṭinam
abʰidrutāḥ
/15/
Verse: 16
Halfverse: a
uttamāstrāṇi
divyāni
darśayanto
mahāratʰāḥ
uttama
_astrāṇi
divyāni
darśayanto
mahā-ratʰāḥ
/
Halfverse: c
abʰipetur
bʰr̥śaṃ
kruddʰāś
cʰādayanta
sma
pāṇḍavān
abʰipetur
bʰr̥śaṃ
kruddʰāś
cʰādayanta
sma
pāṇḍavān
/16/
Verse: 17
Halfverse: a
teṣām
āpatatāṃ
śabdaḥ
śuśruve
pʰalgunaṃ
prati
teṣām
āpatatāṃ
śabdaḥ
śuśruve
pʰalgunaṃ
prati
/
Halfverse: c
udvr̥ttānāṃ
yatʰā
śabdaḥ
samudrāṇāṃ
yugakṣaye
udvr̥ttānāṃ
yatʰā
śabdaḥ
samudrāṇāṃ
yuga-kṣaye
/17/
Verse: 18
Halfverse: a
hatān
ayata
gr̥hṇīta
yudʰyatāpi
ca
kr̥ntata
hatān
ayata
gr̥hṇīta
yudʰyata
_api
ca
kr̥ntata
/
Halfverse: c
ity
āsīt
tumulaḥ
śabdaḥ
pʰalgunasya
ratʰaṃ
prati
ity
āsīt
tumulaḥ
śabdaḥ
pʰalgunasya
ratʰaṃ
prati
/18/
Verse: 19
Halfverse: a
taṃ
śabdaṃ
tumulaṃ
śrutvā
pāṇḍavānāṃ
mahāratʰāḥ
taṃ
śabdaṃ
tumulaṃ
śrutvā
pāṇḍavānāṃ
mahā-ratʰāḥ
/
Halfverse: c
abʰyadʰāvan
parīpsantaḥ
pʰalgunaṃ
bʰaratarṣabʰa
abʰyadʰāvan
parīpsantaḥ
pʰalgunaṃ
bʰarata-r̥ṣabʰa
/19/
Verse: 20
Halfverse: a
sātyakir
bʰīmasenaś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
sātyakir
bʰīmasenaś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
/
Halfverse: c
virāṭadrupadau
cobʰau
rākṣasaś
ca
gʰaṭotkacaḥ
virāṭa-drupadau
ca
_ubʰau
rākṣasaś
ca
gʰaṭa
_utkacaḥ
/20/
Verse: 21
Halfverse: a
abʰimanyuś
ca
saṃkruddʰaḥ
saptaite
krodʰamūrcʰitāḥ
abʰimanyuś
ca
saṃkruddʰaḥ
sapta
_ete
krodʰa-mūrcʰitāḥ
/
Halfverse: c
samabʰyadʰāvaṃs
tvaritāś
citrakārmukadʰāriṇaḥ
samabʰyadʰāvaṃs
tvaritāś
citra-kārmuka-dʰāriṇaḥ
/21/
Verse: 22
Halfverse: a
teṣāṃ
samabʰavad
yuddʰaṃ
tumulaṃ
lomaharṣaṇam
teṣāṃ
samabʰavad
yuddʰaṃ
tumulaṃ
loma-harṣaṇam
/
Halfverse: c
saṃgrāme
bʰarataśreṣṭʰa
devānāṃ
dānavair
iva
saṃgrāme
bʰarata-śreṣṭʰa
devānāṃ
dānavair
iva
/22/
Verse: 23
Halfverse: a
śikʰaṇḍī
tu
ratʰaśreṣṭʰo
rakṣyamāṇaḥ
kirīṭinā
śikʰaṇḍī
tu
ratʰa-śreṣṭʰo
rakṣyamāṇaḥ
kirīṭinā
/
Halfverse: c
avidʰyad
daśabʰir
bʰīṣmaṃ
cʰinnadʰanvānam
āhave
avidʰyad
daśabʰir
bʰīṣmaṃ
cʰinna-dʰanvānam
āhave
/
Halfverse: e
sāratʰiṃ
daśabʰiś
cāsya
dʰvajaṃ
caikena
ciccʰide
sāratʰiṃ
daśabʰiś
ca
_asya
dʰvajaṃ
ca
_ekena
ciccʰide
/23/
Verse: 24
Halfverse: a
so
'nyat
kārmukam
ādāya
gāṅgeyo
vegavattaram
so
_anyat
kārmukam
ādāya
gāṅgeyo
vegavattaram
/
Halfverse: c
tad
apy
asya
śitair
bʰallais
tribʰiś
ciccʰeda
pʰalgunaḥ
tad
apy
asya
śitair
bʰallais
tribʰiś
ciccʰeda
pʰalgunaḥ
/24/
Verse: 25
Halfverse: a
evaṃ
sa
pāṇḍavaḥ
kruddʰa
āttam
āttaṃ
punaḥ
punaḥ
evaṃ
sa
pāṇḍavaḥ
kruddʰa
āttam
āttaṃ
punaḥ
punaḥ
/
ՙ
Halfverse: c
dʰanur
bʰīṣmasya
ciccʰeda
savyasācī
paraṃtapaḥ
dʰanur
bʰīṣmasya
ciccʰeda
savya-sācī
paraṃtapaḥ
/25/
Verse: 26
Halfverse: a
sa
ccʰinna
dʰanvā
saṃkruddʰaḥ
sr̥kkiṇī
parisaṃlihan
sa
ccʰinna
dʰanvā
saṃkruddʰaḥ
sr̥kkiṇī
parisaṃlihan
/
Halfverse: c
śaktiṃ
jagrāha
saṃkruddʰo
girīṇām
api
dāraṇīm
śaktiṃ
jagrāha
saṃkruddʰo
girīṇām
api
dāraṇīm
/
Halfverse: e
tāṃ
ca
cikṣepa
saṃkruddʰaḥ
pʰalgunasya
ratʰaṃ
prati
tāṃ
ca
cikṣepa
saṃkruddʰaḥ
pʰalgunasya
ratʰaṃ
prati
/26/
Verse: 27
Halfverse: a
tām
āpatantīṃ
saṃprekṣya
jvalantīm
aśanīm
iva
tām
āpatantīṃ
saṃprekṣya
jvalantīm
aśanīm
iva
/
Halfverse: c
samādatta
śitān
bʰallān
pañca
pāṇḍavanandanaḥ
samādatta
śitān
bʰallān
pañca
pāṇḍava-nandanaḥ
/27/
Verse: 28
Halfverse: a
tasya
ciccʰeda
tāṃ
śaktiṃ
pañcadʰā
pañcabʰiḥ
śaraiḥ
tasya
ciccʰeda
tāṃ
śaktiṃ
pañcadʰā
pañcabʰiḥ
śaraiḥ
/
Halfverse: c
saṃkruddʰo
bʰarataśreṣṭʰa
bʰīṣma
bāhubaleritām
saṃkruddʰo
bʰarata-śreṣṭʰa
bʰīṣma
bāhu-bala
_īritām
/28/
Verse: 29
Halfverse: a
sā
papāta
pariccʰinnā
saṃkruddʰena
kirīṭinā
sā
papāta
pariccʰinnā
saṃkruddʰena
kirīṭinā
/
Halfverse: c
megʰavr̥nda
paribʰraṣṭā
viccʰinneva
śatahradā
megʰa-vr̥nda
paribʰraṣṭā
viccʰinnā
_iva
śata-hradā
/29/
Verse: 30
Halfverse: a
cʰinnāṃ
tāṃ
śaktim
ālokya
bʰīṣmaḥ
krodʰasamanvitaḥ
cʰinnāṃ
tāṃ
śaktim
ālokya
bʰīṣmaḥ
krodʰa-samanvitaḥ
/
Halfverse: c
acintayad
raṇe
vīro
buddʰyā
parapuraṃjayaḥ
acintayad
raṇe
vīro
buddʰyā
para-puraṃjayaḥ
/30/
Verse: 31
Halfverse: a
śakto
'haṃ
dʰanuṣaikena
nihantuṃ
sarvapāṇḍavān
śakto
_ahaṃ
dʰanuṣā
_ekena
nihantuṃ
sarva-pāṇḍavān
/
Halfverse: c
yady
eṣāṃ
na
bʰaved
goptā
viṣvakseno
mahābalaḥ
yady
eṣāṃ
na
bʰaved
goptā
viṣvakseno
mahā-balaḥ
/31/
Verse: 32
Halfverse: a
kāraṇadvayam
āstʰāya
nāhaṃ
yotsyāmi
pāṇḍavaiḥ
kāraṇa-dvayam
āstʰāya
na
_ahaṃ
yotsyāmi
pāṇḍavaiḥ
/
Halfverse: c
avadʰyatvāc
ca
pāṇḍūnāṃ
strībʰāvāc
ca
śikʰaṇḍinaḥ
avadʰyatvāc
ca
pāṇḍūnāṃ
strī-bʰāvāc
ca
śikʰaṇḍinaḥ
/32/
Verse: 33
Halfverse: a
pitā
tuṣṭena
me
pūrvaṃ
yadā
kālīm
udāvahat
pitā
tuṣṭena
me
pūrvaṃ
yadā
kālīm
udāvahat
/
Halfverse: c
svaccʰandamaraṇaṃ
dattam
avadʰyatvaṃ
raṇe
tatʰā
svaccʰanda-maraṇaṃ
dattam
avadʰyatvaṃ
raṇe
tatʰā
/
Halfverse: e
tasmān
mr̥tyum
ahaṃ
manye
prāptakālam
ivātmanaḥ
tasmān
mr̥tyum
ahaṃ
manye
prāpta-kālam
iva
_ātmanaḥ
/33/
Verse: 34
Halfverse: a
evaṃ
jñātvā
vyavasitaṃ
bʰīṣmasyāmita
tejasaḥ
evaṃ
jñātvā
vyavasitaṃ
bʰīṣmasya
_amita
tejasaḥ
/
Halfverse: c
r̥ṣayo
vasavaś
caiva
viyatstʰā
bʰīṣmam
abruvan
r̥ṣayo
vasavaś
caiva
viyatstʰā
bʰīṣmam
abruvan
/34/
Verse: 35
Halfverse: a
yatte
vyavasitaṃ
vīra
asmākaṃ
sumahat
priyam
yatte
vyavasitaṃ
vīra
asmākaṃ
sumahat
priyam
/
ՙ
Halfverse: c
tat
kuruṣva
maheṣvāsa
yuddʰād
buddʰiṃ
nivartaya
tat
kuruṣva
mahā
_iṣvāsa
yuddʰād
buddʰiṃ
nivartaya
/35/
Verse: 36
Halfverse: a
tasya
vākyasya
nidʰane
prādur
āsīc
cʰivo
'nilaḥ
{!}
tasya
vākyasya
nidʰane
prādur
āsīt
śivo
_anilaḥ
/
{!}
Halfverse: c
anulomaḥ
sugandʰī
ca
pr̥ṣataś
ca
samanvitaḥ
anulomaḥ
sugandʰī
ca
pr̥ṣataś
ca
samanvitaḥ
/36/
Verse: 37
Halfverse: a
devadundubʰayaś
caiva
saṃpraṇedur
mahāsvanāḥ
deva-dundubʰayaś
caiva
saṃpraṇedur
mahā-svanāḥ
/
ՙ
Halfverse: c
papāta
puṣpavr̥ṣṭiś
ca
bʰīṣmasyopari
pārtʰiva
papāta
puṣpa-vr̥ṣṭiś
ca
bʰīṣmasya
_upari
pārtʰiva
/37/
Verse: 38
Halfverse: a
na
ca
tac
cʰuśruve
kaś
cit
teṣāṃ
saṃvadatāṃ
nr̥pa
na
ca
tat
śuśruve
kaścit
teṣāṃ
saṃvadatāṃ
nr̥pa
/
Halfverse: c
r̥te
bʰīṣmaṃ
mahābāhuṃ
māṃ
cāpi
munitejasā
r̥te
bʰīṣmaṃ
mahā-bāhuṃ
māṃ
ca
_api
muni-tejasā
/38/
Verse: 39
Halfverse: a
saṃbʰramaś
ca
mahān
āsīt
tridaśānāṃ
viśāṃ
pate
saṃbʰramaś
ca
mahān
āsīt
tridaśānāṃ
viśāṃ
pate
/
Halfverse: c
patiṣyati
ratʰād
bʰīṣme
sarvalokapriye
tadā
patiṣyati
ratʰād
bʰīṣme
sarva-loka-priye
tadā
/
Verse: 40
Halfverse: a
iti
devagaṇānāṃ
ca
śrutvā
vākyaṃ
mahāmanāḥ
iti
deva-gaṇānāṃ
ca
śrutvā
vākyaṃ
mahā-manāḥ
/
Halfverse: c
tataḥ
śāṃtanavo
bʰīṣmo
bībʰatsuṃ
nābʰyavartata
tataḥ
śāṃtanavo
bʰīṣmo
bībʰatsuṃ
na
_abʰyavartata
/
Halfverse: e
bʰidyamānaḥ
śitair
bāṇaiḥ
sarvāvaraṇa
bʰedibʰiḥ
bʰidyamānaḥ
śitair
bāṇaiḥ
sarva
_āvaraṇa
bʰedibʰiḥ
/40/
Verse: 41
Halfverse: a
śikʰaṇḍī
tu
mahārāja
bʰaratānāṃ
pitāmaham
śikʰaṇḍī
tu
mahā-rāja
bʰaratānāṃ
pitāmaham
/
Halfverse: c
ājagʰānorasi
kruddʰo
navabʰir
niśitaiḥ
śaraiḥ
ājagʰāna
_urasi
kruddʰo
navabʰir
niśitaiḥ
śaraiḥ
/41/
Verse: 42
Halfverse: a
sa
tenābʰihataḥ
saṃkʰye
bʰīṣmaḥ
kurupitāmahaḥ
sa
tena
_abʰihataḥ
saṃkʰye
bʰīṣmaḥ
kuru-pitāmahaḥ
/
ՙ
Halfverse: c
nākampata
mahārāja
kṣitikampe
yatʰācalaḥ
na
_akampata
mahā-rāja
kṣiti-kampe
yatʰā
_acalaḥ
/42/
Verse: 43
Halfverse: a
tataḥ
prahasya
bībʰatsur
vyākṣipan
gāṇḍivaṃ
dʰanuḥ
tataḥ
prahasya
bībʰatsur
vyākṣipan
gāṇḍivaṃ
dʰanuḥ
/
Halfverse: c
gāṅgeyaṃ
pañcaviṃśatyā
kṣudrakāṇāṃ
samarpayat
gāṅgeyaṃ
pañca-viṃśatyā
kṣudrakāṇāṃ
samarpayat
/43/
Verse: 44
Halfverse: a
punaḥ
śaraśatenaivaṃ
tvaramāṇo
dʰanaṃjayaḥ
punaḥ
śara-śatena
_evaṃ
tvaramāṇo
dʰanaṃjayaḥ
/
Halfverse: c
sarvagātreṣu
saṃkruddʰaḥ
sarvamarmasv
atāḍayat
sarva-gātreṣu
saṃkruddʰaḥ
sarva-marmasv
atāḍayat
/44/
ՙ
Verse: 45
Halfverse: a
evam
anyair
api
bʰr̥śaṃ
vadʰyamāno
mahāraṇe
evam
anyair
api
bʰr̥śaṃ
vadʰyamāno
mahā-raṇe
/
Halfverse: c
na
cakrus
te
rujaṃ
tasya
rukmapuṅkʰāḥ
śilāśitāḥ
na
cakrus
te
rujaṃ
tasya
rukma-puṅkʰāḥ
śilā-śitāḥ
/45/
Verse: 46
Halfverse: a
tataḥ
kirīṭī
saṃrabdʰo
bʰīṣmam
evābʰyavartata
tataḥ
kirīṭī
saṃrabdʰo
bʰīṣmam
eva
_abʰyavartata
/
Halfverse: c
śikʰaṇḍinaṃ
puraskr̥tya
dʰanuś
cāsya
samāccʰinat
śikʰaṇḍinaṃ
puraskr̥tya
dʰanuś
ca
_asya
samāccʰinat
/46/
Verse: 47
Halfverse: a
atʰainaṃ
daśabʰir
viddʰvā
dʰvajam
ekena
ciccʰide
atʰa
_enaṃ
daśabʰir
viddʰvā
dʰvajam
ekena
ciccʰide
/
Halfverse: c
sāratʰiṃ
viśikʰaiś
cāsya
daśabʰiḥ
samakampayat
sāratʰiṃ
viśikʰaiś
ca
_asya
daśabʰiḥ
samakampayat
/47/
Verse: 48
Halfverse: a
so
'nyat
kārmukam
ādatta
gāṅgeyo
balavattaram
so
_anyat
kārmukam
ādatta
gāṅgeyo
balavattaram
/
Halfverse: c
tad
apy
asya
śitair
bʰallais
tridʰā
tribʰir
upānudat
tad
apy
asya
śitair
bʰallais
tridʰā
tribʰir
upānudat
/
Halfverse: e
nimeṣāntaramātreṇa
āttam
āttaṃ
mahāraṇe
nimeṣa
_antara-mātreṇa
āttam
āttaṃ
mahā-raṇe
/48/
ՙ
Verse: 49
Halfverse: a
evam
asya
dʰanūṃṣy
ājau
ciccʰeda
subahūny
api
evam
asya
dʰanūṃṣy
ājau
ciccʰeda
subahūny
api
/
Halfverse: c
tataḥ
śāṃtanavo
bʰīṣmo
bībʰatsuṃ
nābʰyavartata
tataḥ
śāṃtanavo
bʰīṣmo
bībʰatsuṃ
na
_abʰyavartata
/49/
Verse: 50
Halfverse: a
atʰainaṃ
pañcaviṃśatyā
kṣudrakāṇāṃ
samardayat
atʰa
_enaṃ
pañca-viṃśatyā
kṣudrakāṇāṃ
samardayat
/
Halfverse: c
so
'tividdʰo
maheṣvāso
duḥśāsanam
abʰāṣata
so
_atividdʰo
mahā
_iṣvāso
duḥśāsanam
abʰāṣata
/50/
Verse: 51
Halfverse: a
eṣa
pārtʰo
raṇe
kruddʰaḥ
pāṇḍavānāṃ
mahāratʰaḥ
eṣa
pārtʰo
raṇe
kruddʰaḥ
pāṇḍavānāṃ
mahā-ratʰaḥ
/
Halfverse: c
śarair
anekasāhasrair
mām
evābʰyasate
raṇe
śarair
aneka-sāhasrair
mām
eva
_abʰyasate[
?]
raṇe
/51/
Verse: 52
Halfverse: a
na
caiṣa
śakyaḥ
samare
jetuṃ
vajrabʰr̥tā
api
na
ca
_eṣa
śakyaḥ
samare
jetuṃ
vajrabʰr̥tā\
api
/
ՙ
Halfverse: c
na
cāpi
sahitā
vīrā
devadānavarākṣasāḥ
na
ca
_api
sahitā
vīrā
deva-dānava-rākṣasāḥ
/
Halfverse: e
māṃ
caiva
śaktā
nirjetuṃ
kim
u
martyāḥ
sudurbalāḥ
māṃ
caiva
śaktā
nirjetuṃ
kim
u
martyāḥ
sudurbalāḥ
/52/
Verse: 53
Halfverse: a
evaṃ
tayoḥ
saṃvadatoḥ
pʰalguno
niśitaiḥ
śaraiḥ
evaṃ
tayoḥ
saṃvadatoḥ
pʰalguno
niśitaiḥ
śaraiḥ
/
Halfverse: c
śikʰaṇḍinaṃ
puraskr̥tya
bʰīṣmaṃ
vivyādʰa
saṃyuge
śikʰaṇḍinaṃ
puras-kr̥tya
bʰīṣmaṃ
vivyādʰa
saṃyuge
/53/
Verse: 54
Halfverse: a
tato
duḥśāsanaṃ
bʰūyaḥ
smayamāno
'bʰyabʰāṣata
tato
duḥśāsanaṃ
bʰūyaḥ
smayamāno
_abʰyabʰāṣata
/
Halfverse: c
atividdʰaḥ
śitair
bāṇair
bʰr̥śaṃ
gāṇḍīva
dʰanvanā
atividdʰaḥ
śitair
bāṇair
bʰr̥śaṃ
gāṇḍīva
dʰanvanā
/54/
Verse: 55
Halfverse: a
vajrāśanisamasparśāḥ
śitāgrāḥ
saṃpraveśitāḥ
vajra
_aśani-sama-sparśāḥ
śita
_agrāḥ
saṃpraveśitāḥ
/
Halfverse: c
vimuktā
avyavaccʰinnā
neme
bāṇāḥ
śikʰaṇḍinaḥ
vimuktā\
avyavaccʰinnā
neme
bāṇāḥ
śikʰaṇḍinaḥ
/55/
ՙ
Verse: 56
Halfverse: a
nikr̥ntamānā
marmāṇi
dr̥ḍʰāvaraṇa
bʰedinaḥ
nikr̥ntamānā
marmāṇi
dr̥ḍʰa
_āvaraṇa
bʰedinaḥ
/
Halfverse: c
musalānīva
me
gʰnanti
neme
bāṇāḥ
śikʰaṇḍinaḥ
musalāni
_iva
me
gʰnanti
na
_ime
bāṇāḥ
śikʰaṇḍinaḥ
/56/
Verse: 57
Halfverse: a
brahmadaṇḍasamasparśā
vajravegā
durāsadāḥ
brahma-daṇḍa-sama-sparśā
vajra-vegā
durāsadāḥ
/
Halfverse: c
mama
prāṇān
ārujanti
neme
bāṇāḥ
śikʰaṇḍinaḥ
mama
prāṇān
ārujanti
na
_ime
bāṇāḥ
śikʰaṇḍinaḥ
/57/
Verse: 58
Halfverse: a
bʰujagā
iva
saṃkruddʰā
lelihānā
viṣolbaṇāḥ
bʰujagā\
iva
saṃkruddʰā
lelihānā
viṣa
_ulbaṇāḥ
/
ՙ
Halfverse: c
mamāviśanti
marmāṇi
neme
bāṇāḥ
śikʰaṇḍinaḥ
mama
_āviśanti
marmāṇi
na
_ime
bāṇāḥ
śikʰaṇḍinaḥ
/58/
Verse: 59
Halfverse: a
nāśayantīva
me
prāṇān
yamadūtā
ivāhitāḥ
nāśayanti
_iva
me
prāṇān
yama-dūtā\
iva
_āhitāḥ
/
ՙ
Halfverse: c
gadāparigʰasaṃsparśā
neme
bāṇāḥ
śikʰaṇḍinaḥ
gadā-parigʰa-saṃsparśā
na
_ime
bāṇāḥ
śikʰaṇḍinaḥ
/59/
Verse: 60
Halfverse: a
kr̥ntanti
mama
gātrāṇi
māgʰa
māse
gavām
iva
kr̥ntanti
mama
gātrāṇi
māgʰa
māse
gavām
iva
/
Halfverse: c
arjunasya
ime
bāṇā
neme
bāṇāḥ
śikʰaṇḍinaḥ
arjunasya\
ime
bāṇā
na
_ime
bāṇāḥ
śikʰaṇḍinaḥ
/60/
ՙ
Verse: 61
Halfverse: a
sarve
hy
api
na
me
duḥkʰaṃ
kuryur
anye
narādʰipāḥ
sarve
hy
api
na
me
duḥkʰaṃ
kuryur
anye
nara
_adʰipāḥ
/
Halfverse: c
vīraṃ
gaṇḍīva
dʰanvānam
r̥te
jiṣṇuṃ
kapidʰvajam
vīraṃ
gaṇḍīva
dʰanvānam
r̥te
jiṣṇuṃ
kapi-dʰvajam
/61/
Verse: 62
Halfverse: a
iti
bruvañ
śāṃtanavo
didʰakṣur
iva
pāṇḍavam
iti
bruvan
śāṃtanavo
didʰakṣur
iva
pāṇḍavam
/
Halfverse: c
sa
viṣpʰuliṅgāṃ
dīptāgrāṃ
śaktiṃ
cikṣepa
bʰārata
sa
viṣpʰuliṅgāṃ
dīpta
_agrāṃ
śaktiṃ
cikṣepa
bʰārata
/62/
Verse: 63
Halfverse: a
tām
asya
viśikʰaiś
cʰittvā
tridʰā
tribʰir
apātayat
tām
asya
viśikʰaiś
cʰittvā
tridʰā
tribʰir
apātayat
/
Halfverse: c
paśyatāṃ
kuruvīrāṇāṃ
sarveṣāṃ
tatra
bʰārata
paśyatāṃ
kuru-vīrāṇāṃ
sarveṣāṃ
tatra
bʰārata
/63/
Verse: 64
Halfverse: a
carmātʰādatta
gāṅgeyo
jātarūpapariṣkr̥tam
carma
_atʰa
_ādatta
gāṅgeyo
jāta-rūpa-pariṣkr̥tam
/
Halfverse: c
kʰaḍgaṃ
cānyataraṃ
prepsur
mr̥tyor
agre
jayāya
vā
kʰaḍgaṃ
ca
_anyataraṃ
prepsur
mr̥tyor
agre
jayāya
vā
/64/
Verse: 65
Halfverse: a
tasya
tac
cʰatadʰā
carma
vyadʰamad
daṃśitātmanaḥ
tasya
tat
śatadʰā
carma
vyadʰamad
daṃśita
_ātmanaḥ
/
Halfverse: c
ratʰād
anavarūḍʰasya
tad
adbʰutam
ivābʰavat
ratʰād
anavarūḍʰasya
tad
adbʰutam
iva
_abʰavat
/65/
Verse: 66
Halfverse: a
vinadyoccaiḥ
siṃha
iva
svāny
anīkāny
acodayat
vinadya
_uccaiḥ
siṃha\
iva
svāny
anīkāny
acodayat
/
ՙ
Halfverse: c
abʰidravata
gāṅgeyaṃ
māṃ
vo
'stu
bʰayam
aṇv
api
abʰidravata
gāṅgeyaṃ
māṃ
vo
_astu
bʰayam
aṇv
api
/66/
Verse: 67
Halfverse: a
atʰa
te
tomaraiḥ
prāsair
bāṇaugʰaiś
ca
samantataḥ
atʰa
te
tomaraiḥ
prāsair
bāṇa
_ogʰaiś
ca
samantataḥ
/
Halfverse: c
paṭṭiśaiś
ca
sa
nistriṃśair
nānāpraharaṇais
tatʰā
paṭṭiśaiś
ca
sa
nistriṃśair
nānā-praharaṇais
tatʰā
/67/
Verse: 68
Halfverse: a
vatsadantaiś
ca
bʰallaiś
ca
tam
ekam
abʰidudruvuḥ
vatsa-dantaiś
ca
bʰallaiś
ca
tam
ekam
abʰidudruvuḥ
/
Halfverse: c
siṃhanādas
tato
gʰoraḥ
pāṇḍavānām
ajāyata
siṃha-nādas
tato
gʰoraḥ
pāṇḍavānām
ajāyata
/68/
Verse: 69
Halfverse: a
tatʰaiva
tava
putrāś
ca
rājan
bʰīṣma
jayaiṣiṇaḥ
tatʰaiva
tava
putrāś
ca
rājan
bʰīṣma
jaya
_eṣiṇaḥ
/
Halfverse: c
tam
ekam
abʰyavartanta
siṃhanādāṃś
ca
nedire
tam
ekam
abʰyavartanta
siṃha-nādāṃś
ca
nedire
/69/
Verse: 70
Halfverse: a
tatrāsīt
tumulaṃ
yuddʰaṃ
tāvakānāṃ
paraiḥ
saha
tatra
_āsīt
tumulaṃ
yuddʰaṃ
tāvakānāṃ
paraiḥ
saha
/
Halfverse: c
daśame
'hani
rājendra
bʰīṣmārjuna
samāgame
daśame
_ahani
rāja
_indra
bʰīṣma
_arjuna
samāgame
/70/
Verse: 71
Halfverse: a
āsīd
gāṅga
ivāvarto
muhūrtam
udadʰer
iva
āsīd
gāṅga\
iva
_āvarto
muhūrtam
udadʰer
iva
/
ՙ
Halfverse: c
sainyānāṃ
yudʰyamānānāṃ
nigʰnatām
itaretaram
sainyānāṃ
yudʰyamānānāṃ
nigʰnatām
itaretaram
/71/
Verse: 72
Halfverse: a
agamya
rūpā
pr̥tʰivī
śoṇitāktā
tadābʰavat
agamya
rūpā
pr̥tʰivī
śoṇita
_aktā
tadā
_abʰavat
/
Halfverse: c
samaṃ
va
viṣamaṃ
caiva
na
prājñāyata
kiṃ
cana
samaṃ
va
viṣamaṃ
caiva
na
prājñāyata
kiṃcana
/72/
Verse: 73
Halfverse: a
yodʰānām
ayutaṃ
hatvā
tasmin
sa
daśame
'hani
yodʰānām
ayutaṃ
hatvā
tasmin
sa
daśame
_ahani
/
Halfverse: c
atiṣṭʰad
āhave
bʰīṣmo
bʰidyamāneṣu
marmasu
atiṣṭʰad
āhave
bʰīṣmo
bʰidyamāneṣu
marmasu
/73/
Verse: 74
Halfverse: a
tataḥ
senā
mukʰe
tasmin
stʰitaḥ
pārtʰo
dʰanaṃjayaḥ
tataḥ
senā
mukʰe
tasmin
stʰitaḥ
pārtʰo
dʰanaṃjayaḥ
/
Halfverse: c
madʰyena
kurusainyānāṃ
drāvayām
āsa
vāhinīm
madʰyena
kuru-sainyānāṃ
drāvayām
āsa
vāhinīm
/74/
Verse: 75
Halfverse: a
vayaṃ
śvetahayād
bʰītāḥ
kuntīputrād
dʰanaṃjayāt
vayaṃ
śveta-hayād
bʰītāḥ
kuntī-putrād
dʰanaṃjayāt
/
Halfverse: c
pīḍyamānāḥ
śitaiḥ
śastraiḥ
pradravāma
mahāraṇāt
pīḍyamānāḥ
śitaiḥ
śastraiḥ
pradravāma
mahā-raṇāt
/75/
Verse: 76
Halfverse: a
sauvīrāḥ
kitavāḥ
prācyāḥ
pratīcyodīcya
mālavāḥ
sauvīrāḥ
kitavāḥ
prācyāḥ
pratīcya
_udīcya
mālavāḥ
/
Halfverse: c
abʰīṣāhāḥ
śūrasenāḥ
śibayo
'tʰa
vasātayaḥ
abʰīṣāhāḥ
śūra-senāḥ
śibayo
_atʰa
vasātayaḥ
/76/
Verse: 77
Halfverse: a
śalvāśrayās
trigartāś
ca
ambaṣṭʰāḥ
kekayaiḥ
saha
śalva
_āśrayās
trigartāś
ca
ambaṣṭʰāḥ
kekayaiḥ
saha
/
ՙ
Halfverse: c
dvādaśaite
janapadāḥ
śarārtā
vraṇapīḍitāḥ
dvādaśa
_ete
jana-padāḥ
śara
_ārtā
vraṇa-pīḍitāḥ
/
Halfverse: e
saṃgrāme
na
jahur
bʰīṣmaṃ
yudʰyamānaṃ
kirīṭinā
saṃgrāme
na
jahur
bʰīṣmaṃ
yudʰyamānaṃ
kirīṭinā
/77/
Verse: 78
Halfverse: a
tatas
tam
ekaṃ
bahavaḥ
parivārya
samantataḥ
tatas
tam
ekaṃ
bahavaḥ
parivārya
samantataḥ
/
Halfverse: c
parikālya
kurūn
sarvāñ
śaravarṣair
avākiran
parikālya
kurūn
sarvān
śara-varṣair
avākiran
/78/
Verse: 79
Halfverse: a
nipātayata
gr̥hṇīta
vidʰyatātʰa
ca
karṣata
nipātayata
gr̥hṇīta
vidʰyata
_atʰa
ca
karṣata
/
Halfverse: c
ity
āsīt
tumulaḥ
śabdo
rājan
bʰīṣmaratʰaṃ
prati
ity
āsīt
tumulaḥ
śabdo
rājan
bʰīṣma-ratʰaṃ
prati
/79/
Verse: 80
Halfverse: a
abʰihatya
śaraugʰais
taṃ
śataśo
'tʰa
sahasraśaḥ
abʰihatya
śara
_ogʰais
taṃ
śataśo
_atʰa
sahasraśaḥ
/
Halfverse: c
na
tasyāsīd
anirbʰinnaṃ
gātreṣv
aṅgulamātrakam
na
tasya
_āsīd
anirbʰinnaṃ
gātreṣv
aṅgula-mātrakam
/80/
Verse: 81
Halfverse: a
evaṃvibʰo
tava
pitā
śarair
viśakalī
kr̥taḥ
{!}
evaṃ-vibʰo
tava
pitā
śarair
viśakalī
kr̥taḥ
/
{!}
Halfverse: c
śitāgraiḥ
pʰalgunenājau
prāk
śirāḥ
prāpatad
ratʰāt
śita
_agraiḥ
pʰalgunena
_ājau
prāk
śirāḥ
prāpatad
ratʰāt
/
Halfverse: e
kiṃ
cic
cʰeṣe
dinakare
putrāṇāṃ
tava
paśyatām
kiṃcit
śeṣe
dina-kare
putrāṇāṃ
tava
paśyatām
/81/
Verse: 82
Halfverse: a
hāheti
devi
devānāṃ
pārtʰivānāṃ
ca
sarvaśaḥ
hā-hā
_iti
devi
devānāṃ
pārtʰivānāṃ
ca
sarvaśaḥ
/
Halfverse: c
patamāne
ratʰād
bʰīṣme
babʰūva
sumahān
svanaḥ
patamāne
ratʰād
bʰīṣme
babʰūva
sumahān
svanaḥ
/82/
Verse: 83
Halfverse: a
taṃ
patantam
abʰiprekṣya
mahātmānaṃ
pitāmaham
taṃ
patantam
abʰiprekṣya
mahātmānaṃ
pitāmaham
/
Halfverse: c
saha
bʰīṣmeṇa
sarveṣāṃ
prāpatan
hr̥dayāni
naḥ
saha
bʰīṣmeṇa
sarveṣāṃ
prāpatan
hr̥dayāni
naḥ
/83/
Verse: 84
Halfverse: a
sa
papāta
mahābāhur
vasudʰām
anunādayan
sa
papāta
mahā-bāhur
vasudʰām
anunādayan
/
Halfverse: c
indra
dʰvaja
ivotsr̥ṣṭaḥ
ketuḥ
sarvadʰanuṣmatām
indra
dʰvaja\
iva
_utsr̥ṣṭaḥ
ketuḥ
sarva-dʰanuṣmatām
/
ՙ
Halfverse: e
dʰaraṇīṃ
nāspr̥śac
cāpi
śarasaṃgʰaiḥ
samācitaḥ
dʰaraṇīṃ
na
_aspr̥śac
ca
_api
śara-saṃgʰaiḥ
samācitaḥ
/84/
Verse: 85
Halfverse: a
śaratalpe
maheṣvāsaṃ
śayānaṃ
puruṣarṣabʰam
śara-talpe
mahā
_iṣvāsaṃ
śayānaṃ
puruṣa-r̥ṣabʰam
/
Halfverse: c
ratʰāt
prapatitaṃ
cainaṃ
divyo
bʰāvaḥ
samāviśat
ratʰāt
prapatitaṃ
ca
_enaṃ
divyo
bʰāvaḥ
samāviśat
/85/
Verse: 86
Halfverse: a
abʰyavarṣata
parjanyaḥ
prākampata
ca
medinī
abʰyavarṣata
parjanyaḥ
prākampata
ca
medinī
/
Halfverse: c
patan
sa
dadr̥śe
cāpi
kʰarvitaṃ
ca
divākaram
patan
sa
dadr̥śe
ca
_api
kʰarvitaṃ
ca
divā-karam
/86/
Verse: 87
Halfverse: a
saṃjñāṃ
caivālabʰad
vīraḥ
kālaṃ
saṃcintya
bʰārata
saṃjñāṃ
caiva
_alabʰad
vīraḥ
kālaṃ
saṃcintya
bʰārata
/
Halfverse: c
antarikṣe
ca
śuśrāva
divyāṃ
vācaṃ
samantataḥ
antarikṣe
ca
śuśrāva
divyāṃ
vācaṃ
samantataḥ
/87/
Verse: 88
Halfverse: a
katʰaṃ
mahātmā
gāṅgeyaḥ
sarvaśastrabʰr̥tāṃ
varaḥ
katʰaṃ
mahātmā
gāṅgeyaḥ
sarva-śastrabʰr̥tāṃ
varaḥ
/
Halfverse: c
kālaṃ
kartā
naravyāgʰraḥ
saṃprāpte
dakṣiṇāyane
kālaṃ
kartā
nara-vyāgʰraḥ
saṃprāpte
dakṣiṇa
_ayane
/88/
Verse: 89
Halfverse: a
stʰito
'smīti
ca
gāṅgeyas
tac
cʰrutvā
vākyam
abravīt
stʰito
_asmi
_iti
ca
gāṅgeyas
tat
śrutvā
vākyam
abravīt
/
Halfverse: c
dʰārayām
āsa
ca
prāṇān
patito
'pi
hi
bʰūtale
dʰārayām
āsa
ca
prāṇān
patito
_api
hi
bʰū-tale
/
Halfverse: e
uttarāyaṇam
anviccʰan
bʰīṣmaḥ
kurupitāmahaḥ
uttara
_ayaṇam
anviccʰan
bʰīṣmaḥ
kuru-pitāmahaḥ
/89/
Verse: 90
Halfverse: a
tasya
tan
matam
ājñāya
gaṅgā
himavataḥ
sutā
tasya
tan
matam
ājñāya
gaṅgā
himavataḥ
sutā
/
Halfverse: c
maharṣīn
haṃsarūpeṇa
preṣayām
āsa
tatra
vai
maharṣīn
haṃsa-rūpeṇa
preṣayām
āsa
tatra
vai
/90/
Verse: 91
Halfverse: a
tataḥ
saṃpātino
haṃsās
tvaritā
mānasaukasaḥ
tataḥ
saṃpātino
haṃsās
tvaritā
mānasa
_okasaḥ
/
Halfverse: c
ājagmuḥ
sahitā
draṣṭuṃ
bʰīṣmaṃ
kurupitāmaham
ājagmuḥ
sahitā
draṣṭuṃ
bʰīṣmaṃ
kuru-pitāmaham
/
Halfverse: e
yatra
śete
naraśreṣṭʰaḥ
śaratalpe
pitāmahaḥ
yatra
śete
nara-śreṣṭʰaḥ
śara-talpe
pitāmahaḥ
/91/
Verse: 92
Halfverse: a
te
tu
bʰīṣmaṃ
samāsādya
munayo
haṃsarūpiṇaḥ
te
tu
bʰīṣmaṃ
samāsādya
munayo
haṃsa-rūpiṇaḥ
/
Halfverse: c
apaśyañ
śaratalpastʰaṃ
bʰīṣmaṃ
kurupitāmaham
apaśyan
śara-talpastʰaṃ
bʰīṣmaṃ
kuru-pitāmaham
/92/
Verse: 93
Halfverse: a
te
taṃ
dr̥ṣṭvā
mahātmānaṃ
kr̥tvā
cāpi
pradakṣiṇam
te
taṃ
dr̥ṣṭvā
mahātmānaṃ
kr̥tvā
ca
_api
pradakṣiṇam
/
Halfverse: c
gāṅgeyaṃ
bʰarataśreṣṭʰaṃ
dakṣiṇena
ca
bʰāskaram
gāṅgeyaṃ
bʰarata-śreṣṭʰaṃ
dakṣiṇena
ca
bʰāskaram
/93/
Verse: 94
Halfverse: a
itaretaram
āmantrya
prāhus
tatra
manīṣiṇaḥ
itaretaram
āmantrya
prāhus
tatra
manīṣiṇaḥ
/
Halfverse: c
bʰīṣma
eva
mahātmā
san
saṃstʰātā
dakṣiṇāyane
bʰīṣma\
eva
mahātmā
san
saṃstʰātā
dakṣiṇa
_ayane
/94/
ՙ
Verse: 95
Halfverse: a
ity
uktvā
prastʰitān
haṃsān
dakṣiṇām
abʰito
diśam
ity
uktvā
prastʰitān
haṃsān
dakṣiṇām
abʰito
diśam
/
Halfverse: c
saṃprekṣya
vai
mahābuddʰiś
cintayitvā
ca
bʰārata
saṃprekṣya
vai
mahā-buddʰiś
cintayitvā
ca
bʰārata
/95/
Verse: 96
Halfverse: a
tān
abravīc
cʰāṃtanavo
nāhaṃ
gantā
katʰaṃ
cana
tān
abravīt
śāṃtanavo
na
_ahaṃ
gantā
katʰaṃcana
/
Halfverse: c
dakṣiṇāvr̥tta
āditya
etan
mama
manaiḥ
stʰitam
{!!}
dakṣiṇa
_āvr̥tta\
āditya
_
_etan
mama
manaiḥ
stʰitam
/96/
ՙ
{!!}
Verse: 97
Halfverse: a
gamiṣyāmi
svakaṃ
stʰānam
āsīd
yan
me
purātanam
gamiṣyāmi
svakaṃ
stʰānam
āsīd
yan
me
purātanam
/
Halfverse: c
udag
āvr̥tta
āditye
haṃsāḥ
satyaṃ
bravīmi
vaḥ
udag
āvr̥tta\
āditye
haṃsāḥ
satyaṃ
bravīmi
vaḥ
/97/
ՙ
Verse: 98
Halfverse: a
dʰārayiṣyāmy
ahaṃ
prāṇān
uttarāyaṇa
kāṅkṣayā
dʰārayiṣyāmy
ahaṃ
prāṇān
uttara
_ayaṇa
kāṅkṣayā
/
Halfverse: c
aiśvaryabʰūtaḥ
prāṇānām
utsarge
niyato
hy
aham
aiśvarya-bʰūtaḥ
prāṇānām
utsarge
niyato
hy
aham
/
Halfverse: e
tasmāt
prāṇān
dʰārayiṣye
mumūrṣur
udag
āyane
tasmāt
prāṇān
dʰārayiṣye
mumūrṣur
udag
āyane
/98/
Verse: 99
Halfverse: a
yaś
ca
datto
varo
mahyaṃ
pitrā
tena
mahātmanā
yaś
ca
datto
varo
mahyaṃ
pitrā
tena
mahātmanā
/
Halfverse: c
cʰandato
mr̥tyur
ity
evaṃ
tasya
cāstu
varas
tatʰā
cʰandato
mr̥tyur
ity
evaṃ
tasya
ca
_astu
varas
tatʰā
/99/
Verse: 100
Halfverse: a
dʰārayiṣye
tataḥ
prāṇān
utsarge
niyate
sati
dʰārayiṣye
tataḥ
prāṇān
utsarge
niyate
sati
/
Halfverse: c
ity
uktvā
tāṃs
tadā
haṃsān
aśeta
śaratalpagaḥ
ity
uktvā
tāṃs
tadā
haṃsān
aśeta
śara-talpagaḥ
/100/
Verse: 101
Halfverse: a
evaṃ
kurūṇāṃ
patite
śr̥ṅge
bʰīṣme
mahaujasi
evaṃ
kurūṇāṃ
patite
śr̥ṅge
bʰīṣme
mahā
_ojasi
/
Halfverse: c
pāṇḍavaḥ
sr̥ñjayāś
caiva
siṃhanādaṃ
pracakrire
pāṇḍavaḥ
sr̥ñjayāś
caiva
siṃha-nādaṃ
pracakrire
/101/
Verse: 102
Halfverse: a
tasmin
hate
mahāsattve
bʰaratānām
amadʰyame
tasmin
hate
mahā-sattve
bʰaratānām
amadʰyame
/
Halfverse: c
na
kiṃ
cit
pratyapadyanta
putrās
te
bʰaratarṣabʰa
na
kiṃcit
pratyapadyanta
putrās
te
bʰarata-r̥ṣabʰa
/
Halfverse: e
saṃmohaś
caiva
tumulaḥ
kurūṇām
abʰavat
tadā
saṃmohaś
caiva
tumulaḥ
kurūṇām
abʰavat
tadā
/102/
Verse: 103
Halfverse: a
nr̥pā
duryodʰana
mukʰā
niḥśvasya
rurudus
tataḥ
nr̥pā
duryodʰana
mukʰā
niḥśvasya
rurudus
tataḥ
/
Halfverse: c
viṣādāc
ca
ciraṃ
kālam
atiṣṭʰan
vigatendriyāḥ
viṣādāc
ca
ciraṃ
kālam
atiṣṭʰan
vigata
_indriyāḥ
/103/
Verse: 104
Halfverse: a
dadʰyuś
caiva
mahārāja
na
yuddʰe
dadʰire
manaḥ
dadʰyuś
caiva
mahā-rāja
na
yuddʰe
dadʰire
manaḥ
/
Halfverse: c
ūrugrāhagr̥hītāś
ca
nābʰyadʰāvanta
pāṇḍavān
ūru-grāha-gr̥hītāś
ca
na
_abʰyadʰāvanta
pāṇḍavān
/104/
Verse: 105
Halfverse: a
avadʰye
śaṃtanoḥ
putre
hate
bʰīṣme
mahaujasi
avadʰye
śaṃtanoḥ
putre
hate
bʰīṣme
mahā
_ojasi
/
Halfverse: c
abʰāvaḥ
sumahān
rājan
kurūn
āgād
atandritaḥ
abʰāvaḥ
sumahān
rājan
kurūn
āgād
atandritaḥ
/105/
Verse: 106
Halfverse: a
hatapravīrāś
ca
vayaṃ
nikr̥ttāś
ca
śitaiḥ
śaraiḥ
hata-pravīrāś
ca
vayaṃ
nikr̥ttāś
ca
śitaiḥ
śaraiḥ
/
Halfverse: c
kartavyaṃ
nābʰijānīmo
niritāḥ
savyasācinā
kartavyaṃ
na
_abʰijānīmo
niritāḥ
savya-sācinā
/106/
Verse: 107
Halfverse: a
pāṇḍavās
tu
jayaṃ
labdʰvā
paratra
ca
parāṃ
gatim
pāṇḍavās
tu
jayaṃ
labdʰvā
paratra
ca
parāṃ
gatim
/
Halfverse: c
sarve
dadʰmur
mahāśaṅkʰāñ
śūrāḥ
parigʰabāhavaḥ
sarve
dadʰmur
mahā-śaṅkʰān
śūrāḥ
parigʰa-bāhavaḥ
/
Halfverse: e
somakāś
ca
sa
pañcālāḥ
prāhr̥ṣyanta
janeśvara
somakāś
ca
sa
pañcālāḥ
prāhr̥ṣyanta
jana
_īśvara
/107/
Verse: 108
Halfverse: a
tatas
tūryasahasreṣu
nadatsu
sumahābalaḥ
tatas
tūrya-sahasreṣu
nadatsu
sumahā-balaḥ
/
Halfverse: c
āspʰoṭayām
āsa
bʰr̥śaṃ
bʰīmaseno
nanarta
ca
āspʰoṭayām
āsa
bʰr̥śaṃ
bʰīmaseno
nanarta
ca
/108/
Verse: 109
Halfverse: a
senayor
ubʰayoś
cāpi
gāṅgeye
vinipātite
senayor
ubʰayoś
ca
_api
gāṅgeye
vinipātite
/
Halfverse: c
saṃnyasya
vīrāḥ
śastrāṇi
prādʰyāyanta
samantataḥ
saṃnyasya
vīrāḥ
śastrāṇi
prādʰyāyanta
samantataḥ
/109/
Verse: 110
Halfverse: a
prākrośan
prāpataṃś
cānye
jagmur
mohaṃ
tatʰāpare
prākrośan
prāpataṃś
ca
_anye
jagmur
mohaṃ
tatʰā
_apare
/
Halfverse: c
kṣatraṃ
cānye
'bʰanindanti
bʰīṣmaṃ
caike
'bʰyapūjayan
kṣatraṃ
ca
_anye
_abʰanindanti
bʰīṣmaṃ
ca
_eke
_abʰyapūjayan
/110/
Verse: 111
Halfverse: a
r̥ṣayaḥ
pitaraś
caiva
praśaśaṃsur
mahāvratam
r̥ṣayaḥ
pitaraś
caiva
praśaśaṃsur
mahā-vratam
/
Halfverse: c
bʰaratānāṃ
ca
ye
pūrve
te
cainaṃ
praśaśaṃsire
bʰaratānāṃ
ca
ye
pūrve
te
ca
_enaṃ
praśaśaṃsire
/111/
Verse: 112
Halfverse: a
mahopaniṣadaṃ
caiva
yogam
āstʰāya
vīryavān
mahā
_upaniṣadaṃ
caiva
yogam
āstʰāya
vīryavān
/
Halfverse: c
japañ
śāṃtanavo
dʰīmān
kālākāṅkṣī
stʰito
'bʰavat
japan
śāṃtanavo
dʰīmān
kāla
_ākāṅkṣī
stʰito
_abʰavat
/112/
(E)112
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.