TITUS
Mahabharata
Part No. 974
Previous part

Chapter: 114 
Adhyāya 114


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
evaṃ te paṇḍavāḥ sarve   puraskr̥tya śikʰaṇḍinam
   
evaṃ te paṇḍavāḥ sarve   puraskr̥tya śikʰaṇḍinam /
Halfverse: c    
vivyadʰuḥ samare bʰīṣmaṃ   parivārya samantataḥ
   
vivyadʰuḥ samare bʰīṣmaṃ   parivārya samantataḥ /1/

Verse: 2 
Halfverse: a    
śatagʰnībʰiḥ sugʰorābʰiḥ   paṭṭiśaiḥ sa paraśvadʰaiḥ
   
śatagʰnībʰiḥ sugʰorābʰiḥ   paṭṭiśaiḥ sa paraśvadʰaiḥ /
Halfverse: c    
mudgarair musalaiḥ prāsaiḥ   kṣepaṇībʰiś ca sarvaśaḥ
   
mudgarair musalaiḥ prāsaiḥ   kṣepaṇībʰiś ca sarvaśaḥ /2/

Verse: 3 
Halfverse: a    
śaraiḥ kanakapuṅkʰaiś ca   śaktitomara kampanaiḥ
   
śaraiḥ kanaka-puṅkʰaiś ca   śakti-tomara kampanaiḥ /
Halfverse: c    
nācārair vatsadantaiś ca   bʰuśuṇḍībʰiś ca bʰārata
   
nācārair vatsa-dantaiś ca   bʰuśuṇḍībʰiś ca bʰārata /
Halfverse: e    
atāḍayan raṇe bʰīṣme   sahitāḥ sarvasr̥ñjayāḥ
   
atāḍayan raṇe bʰīṣme   sahitāḥ sarva-sr̥ñjayāḥ /3/

Verse: 4 
Halfverse: a    
sa viśīrṇātanutrāṇaḥ   pīḍito bahubʰis tadā
   
sa viśīrṇa_atanutrāṇaḥ   pīḍito bahubʰis tadā /
Halfverse: c    
vivyatʰe naiva gāṅgeyo   bʰidyamāneṣu marmasu
   
vivyatʰe na_eva gāṅgeyo   bʰidyamāneṣu marmasu /4/

Verse: 5 
Halfverse: a    
sa dīptaśaracāpārcir   astraprasr̥ta mārutaḥ
   
sa dīpta-śara-cāpa_arcir   astra-prasr̥ta mārutaḥ /
Halfverse: c    
neminirhrāda saṃnādo   mahāstrodaya pāvakaḥ
   
nemi-nirhrāda saṃnādo   mahā_astra_udaya pāvakaḥ /5/

Verse: 6 
Halfverse: a    
citracāpa mahājvālo   vīrakṣaya mahendʰanaḥ
   
citra-cāpa mahā-jvālo   vīrakṣaya[?] mahā_indʰanaḥ /
Halfverse: c    
yugāntāgnisamo bʰīṣmaḥ   pareṣāṃ samapadyata
   
yuga_anta_agni-samo bʰīṣmaḥ   pareṣāṃ samapadyata /6/

Verse: 7 
Halfverse: a    
nipatya ratʰasaṃgʰānām   antareṇa viniḥsr̥taḥ
   
nipatya ratʰa-saṃgʰānām   antareṇa viniḥsr̥taḥ /
Halfverse: c    
dr̥śyate sma narendrāṇāṃ   punar madʰyagataś caran
   
dr̥śyate sma nara_indrāṇāṃ   punar madʰya-gataś caran /7/

Verse: 8 
Halfverse: a    
tataḥ pāñcālarājaṃ ca   dʰr̥ṣṭaketum atītya ca
   
tataḥ pāñcāla-rājaṃ ca   dʰr̥ṣṭa-ketum atītya ca / ՙ
Halfverse: c    
pāṇḍavānīkinīmadʰyam   āsasāda sa vegitaḥ
   
pāṇḍava_anīkinī-madʰyam   āsasāda sa vegitaḥ /8/

Verse: 9 
Halfverse: a    
tataḥ sātyaki bʰīmau ca   pāṇḍavaṃ ca dʰamañjayam
   
tataḥ sātyaki bʰīmau ca   pāṇḍavaṃ ca dʰamañjayam /
Halfverse: c    
drupadaṃ ca virāṭaṃ ca   dʰr̥ṣṭadyumnaṃ ca pārṣatam
   
drupadaṃ ca virāṭaṃ ca   dʰr̥ṣṭadyumnaṃ ca pārṣatam /9/

Verse: 10 
Halfverse: a    
bʰīmagʰoṣair mahāvegair   vairi vāraṇabʰedibʰiḥ
   
bʰīma-gʰoṣair mahā-vegair   vairi vāraṇa-bʰedibʰiḥ /
Halfverse: c    
ṣaḍ etān ṣaḍbʰir ānarcʰad   bʰāskarapratimaiḥ śaraiḥ
   
ṣaḍ etān ṣaḍbʰir ānarcʰad   bʰāskara-pratimaiḥ śaraiḥ /10/

Verse: 11 
Halfverse: a    
tasya te niśitān bāṇān   saṃnivārya mahāratʰāḥ
   
tasya te niśitān bāṇān   saṃnivārya mahā-ratʰāḥ /
Halfverse: c    
daśabʰir daśabʰir bʰīṣmam   ardayām āsur ojasā
   
daśabʰir daśabʰir bʰīṣmam   ardayām āsur ojasā /11/

Verse: 12 
Halfverse: a    
śikʰaṇḍī tu raṇe bāṇān   yān mumoca mahāvrate
   
śikʰaṇḍī tu raṇe bāṇān   yān mumoca mahā-vrate /
Halfverse: c    
te bʰīṣmaṃ viviśus tūrṇaṃ   svarṇapuṅkʰāḥ śilāśitāḥ
   
te bʰīṣmaṃ viviśus tūrṇaṃ   svarṇa-puṅkʰāḥ śilā-śitāḥ /12/

Verse: 13 
Halfverse: a    
tataḥ kirīṭī saṃrabdʰo   bʰīṣmam evābʰyavartata
   
tataḥ kirīṭī saṃrabdʰo   bʰīṣmam eva_abʰyavartata /
Halfverse: c    
śikʰaṇḍinaṃ puraskr̥tya   dʰanuś cāsya samāccʰinat
   
śikʰaṇḍinaṃ puraskr̥tya   dʰanuś ca_asya samāccʰinat /13/

Verse: 14 
Halfverse: a    
bʰīṣmasya dʰanuṣaś cʰedaṃ   nāmr̥ṣyanta mahāratʰāḥ
   
bʰīṣmasya dʰanuṣaś cʰedaṃ   na_amr̥ṣyanta mahā-ratʰāḥ /
Halfverse: c    
droṇaś ca kr̥tavarmā ca   saindʰavaś ca jayadratʰaḥ
   
droṇaś ca kr̥ta-varmā ca   saindʰavaś ca jayadratʰaḥ /14/

Verse: 15 
Halfverse: a    
bʰūriśravāḥ śalaḥ śalyo   bʰagadattas tatʰaiva ca
   
bʰūri-śravāḥ śalaḥ śalyo   bʰagadattas tatʰaiva ca /
Halfverse: c    
saptaite paramakruddʰāḥ   kirīṭinam abʰidrutāḥ
   
sapta_ete parama-kruddʰāḥ   kirīṭinam abʰidrutāḥ /15/

Verse: 16 
Halfverse: a    
uttamāstrāṇi divyāni   darśayanto mahāratʰāḥ
   
uttama_astrāṇi divyāni   darśayanto mahā-ratʰāḥ /
Halfverse: c    
abʰipetur bʰr̥śaṃ kruddʰāś   cʰādayanta sma pāṇḍavān
   
abʰipetur bʰr̥śaṃ kruddʰāś   cʰādayanta sma pāṇḍavān /16/

Verse: 17 
Halfverse: a    
teṣām āpatatāṃ śabdaḥ   śuśruve pʰalgunaṃ prati
   
teṣām āpatatāṃ śabdaḥ   śuśruve pʰalgunaṃ prati /
Halfverse: c    
udvr̥ttānāṃ yatʰā śabdaḥ   samudrāṇāṃ yugakṣaye
   
udvr̥ttānāṃ yatʰā śabdaḥ   samudrāṇāṃ yuga-kṣaye /17/

Verse: 18 
Halfverse: a    
hatān ayata gr̥hṇīta   yudʰyatāpi ca kr̥ntata
   
hatān ayata gr̥hṇīta   yudʰyata_api ca kr̥ntata /
Halfverse: c    
ity āsīt tumulaḥ śabdaḥ   pʰalgunasya ratʰaṃ prati
   
ity āsīt tumulaḥ śabdaḥ   pʰalgunasya ratʰaṃ prati /18/

Verse: 19 
Halfverse: a    
taṃ śabdaṃ tumulaṃ śrutvā   pāṇḍavānāṃ mahāratʰāḥ
   
taṃ śabdaṃ tumulaṃ śrutvā   pāṇḍavānāṃ mahā-ratʰāḥ /
Halfverse: c    
abʰyadʰāvan parīpsantaḥ   pʰalgunaṃ bʰaratarṣabʰa
   
abʰyadʰāvan parīpsantaḥ   pʰalgunaṃ bʰarata-r̥ṣabʰa /19/

Verse: 20 
Halfverse: a    
sātyakir bʰīmasenaś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
sātyakir bʰīmasenaś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ /
Halfverse: c    
virāṭadrupadau cobʰau   rākṣasaś ca gʰaṭotkacaḥ
   
virāṭa-drupadau ca_ubʰau   rākṣasaś ca gʰaṭa_utkacaḥ /20/

Verse: 21 
Halfverse: a    
abʰimanyuś ca saṃkruddʰaḥ   saptaite krodʰamūrcʰitāḥ
   
abʰimanyuś ca saṃkruddʰaḥ   sapta_ete krodʰa-mūrcʰitāḥ /
Halfverse: c    
samabʰyadʰāvaṃs tvaritāś   citrakārmukadʰāriṇaḥ
   
samabʰyadʰāvaṃs tvaritāś   citra-kārmuka-dʰāriṇaḥ /21/

Verse: 22 
Halfverse: a    
teṣāṃ samabʰavad yuddʰaṃ   tumulaṃ lomaharṣaṇam
   
teṣāṃ samabʰavad yuddʰaṃ   tumulaṃ loma-harṣaṇam /
Halfverse: c    
saṃgrāme bʰarataśreṣṭʰa   devānāṃ dānavair iva
   
saṃgrāme bʰarata-śreṣṭʰa   devānāṃ dānavair iva /22/

Verse: 23 
Halfverse: a    
śikʰaṇḍī tu ratʰaśreṣṭʰo   rakṣyamāṇaḥ kirīṭinā
   
śikʰaṇḍī tu ratʰa-śreṣṭʰo   rakṣyamāṇaḥ kirīṭinā /
Halfverse: c    
avidʰyad daśabʰir bʰīṣmaṃ   cʰinnadʰanvānam āhave
   
avidʰyad daśabʰir bʰīṣmaṃ   cʰinna-dʰanvānam āhave /
Halfverse: e    
sāratʰiṃ daśabʰiś cāsya   dʰvajaṃ caikena ciccʰide
   
sāratʰiṃ daśabʰiś ca_asya   dʰvajaṃ ca_ekena ciccʰide /23/

Verse: 24 
Halfverse: a    
so 'nyat kārmukam ādāya   gāṅgeyo vegavattaram
   
so_anyat kārmukam ādāya   gāṅgeyo vegavattaram /
Halfverse: c    
tad apy asya śitair bʰallais   tribʰiś ciccʰeda pʰalgunaḥ
   
tad apy asya śitair bʰallais   tribʰiś ciccʰeda pʰalgunaḥ /24/

Verse: 25 
Halfverse: a    
evaṃ sa pāṇḍavaḥ kruddʰa   āttam āttaṃ punaḥ punaḥ
   
evaṃ sa pāṇḍavaḥ kruddʰa āttam āttaṃ punaḥ punaḥ / ՙ
Halfverse: c    
dʰanur bʰīṣmasya ciccʰeda   savyasācī paraṃtapaḥ
   
dʰanur bʰīṣmasya ciccʰeda   savya-sācī paraṃtapaḥ /25/

Verse: 26 
Halfverse: a    
sa ccʰinna dʰanvā saṃkruddʰaḥ   sr̥kkiṇī parisaṃlihan
   
sa ccʰinna dʰanvā saṃkruddʰaḥ   sr̥kkiṇī parisaṃlihan /
Halfverse: c    
śaktiṃ jagrāha saṃkruddʰo   girīṇām api dāraṇīm
   
śaktiṃ jagrāha saṃkruddʰo   girīṇām api dāraṇīm /
Halfverse: e    
tāṃ ca cikṣepa saṃkruddʰaḥ   pʰalgunasya ratʰaṃ prati
   
tāṃ ca cikṣepa saṃkruddʰaḥ   pʰalgunasya ratʰaṃ prati /26/

Verse: 27 
Halfverse: a    
tām āpatantīṃ saṃprekṣya   jvalantīm aśanīm iva
   
tām āpatantīṃ saṃprekṣya   jvalantīm aśanīm iva /
Halfverse: c    
samādatta śitān bʰallān   pañca pāṇḍavanandanaḥ
   
samādatta śitān bʰallān   pañca pāṇḍava-nandanaḥ /27/

Verse: 28 
Halfverse: a    
tasya ciccʰeda tāṃ śaktiṃ   pañcadʰā pañcabʰiḥ śaraiḥ
   
tasya ciccʰeda tāṃ śaktiṃ   pañcadʰā pañcabʰiḥ śaraiḥ /
Halfverse: c    
saṃkruddʰo bʰarataśreṣṭʰa   bʰīṣma bāhubaleritām
   
saṃkruddʰo bʰarata-śreṣṭʰa   bʰīṣma bāhu-bala_īritām /28/

Verse: 29 
Halfverse: a    
papāta pariccʰinnā   saṃkruddʰena kirīṭinā
   
papāta pariccʰinnā   saṃkruddʰena kirīṭinā /
Halfverse: c    
megʰavr̥nda paribʰraṣṭā   viccʰinneva śatahradā
   
megʰa-vr̥nda paribʰraṣṭā   viccʰinnā_iva śata-hradā /29/

Verse: 30 
Halfverse: a    
cʰinnāṃ tāṃ śaktim ālokya   bʰīṣmaḥ krodʰasamanvitaḥ
   
cʰinnāṃ tāṃ śaktim ālokya   bʰīṣmaḥ krodʰa-samanvitaḥ /
Halfverse: c    
acintayad raṇe vīro   buddʰyā parapuraṃjayaḥ
   
acintayad raṇe vīro   buddʰyā para-puraṃjayaḥ /30/

Verse: 31 
Halfverse: a    
śakto 'haṃ dʰanuṣaikena   nihantuṃ sarvapāṇḍavān
   
śakto_ahaṃ dʰanuṣā_ekena   nihantuṃ sarva-pāṇḍavān /
Halfverse: c    
yady eṣāṃ na bʰaved goptā   viṣvakseno mahābalaḥ
   
yady eṣāṃ na bʰaved goptā   viṣvakseno mahā-balaḥ /31/

Verse: 32 
Halfverse: a    
kāraṇadvayam āstʰāya   nāhaṃ yotsyāmi pāṇḍavaiḥ
   
kāraṇa-dvayam āstʰāya   na_ahaṃ yotsyāmi pāṇḍavaiḥ /
Halfverse: c    
avadʰyatvāc ca pāṇḍūnāṃ   strībʰāvāc ca śikʰaṇḍinaḥ
   
avadʰyatvāc ca pāṇḍūnāṃ   strī-bʰāvāc ca śikʰaṇḍinaḥ /32/

Verse: 33 
Halfverse: a    
pitā tuṣṭena me pūrvaṃ   yadā kālīm udāvahat
   
pitā tuṣṭena me pūrvaṃ   yadā kālīm udāvahat /
Halfverse: c    
svaccʰandamaraṇaṃ dattam   avadʰyatvaṃ raṇe tatʰā
   
svaccʰanda-maraṇaṃ dattam   avadʰyatvaṃ raṇe tatʰā /
Halfverse: e    
tasmān mr̥tyum ahaṃ manye   prāptakālam ivātmanaḥ
   
tasmān mr̥tyum ahaṃ manye   prāpta-kālam iva_ātmanaḥ /33/

Verse: 34 
Halfverse: a    
evaṃ jñātvā vyavasitaṃ   bʰīṣmasyāmita tejasaḥ
   
evaṃ jñātvā vyavasitaṃ   bʰīṣmasya_amita tejasaḥ /
Halfverse: c    
r̥ṣayo vasavaś caiva   viyatstʰā bʰīṣmam abruvan
   
r̥ṣayo vasavaś caiva   viyatstʰā bʰīṣmam abruvan /34/

Verse: 35 
Halfverse: a    
yatte vyavasitaṃ vīra   asmākaṃ sumahat priyam
   
yatte vyavasitaṃ vīra asmākaṃ sumahat priyam / ՙ
Halfverse: c    
tat kuruṣva maheṣvāsa   yuddʰād buddʰiṃ nivartaya
   
tat kuruṣva mahā_iṣvāsa   yuddʰād buddʰiṃ nivartaya /35/

Verse: 36 
Halfverse: a    
tasya vākyasya nidʰane   prādur āsīc cʰivo 'nilaḥ {!}
   
tasya vākyasya nidʰane   prādur āsīt śivo_anilaḥ / {!}
Halfverse: c    
anulomaḥ sugandʰī ca   pr̥ṣataś ca samanvitaḥ
   
anulomaḥ sugandʰī ca   pr̥ṣataś ca samanvitaḥ /36/

Verse: 37 
Halfverse: a    
devadundubʰayaś caiva   saṃpraṇedur mahāsvanāḥ
   
deva-dundubʰayaś caiva   saṃpraṇedur mahā-svanāḥ / ՙ
Halfverse: c    
papāta puṣpavr̥ṣṭiś ca   bʰīṣmasyopari pārtʰiva
   
papāta puṣpa-vr̥ṣṭiś ca   bʰīṣmasya_upari pārtʰiva /37/

Verse: 38 
Halfverse: a    
na ca tac cʰuśruve kaś cit   teṣāṃ saṃvadatāṃ nr̥pa
   
na ca tat śuśruve kaścit   teṣāṃ saṃvadatāṃ nr̥pa /
Halfverse: c    
r̥te bʰīṣmaṃ mahābāhuṃ   māṃ cāpi munitejasā
   
r̥te bʰīṣmaṃ mahā-bāhuṃ   māṃ ca_api muni-tejasā /38/

Verse: 39 
Halfverse: a    
saṃbʰramaś ca mahān āsīt   tridaśānāṃ viśāṃ pate
   
saṃbʰramaś ca mahān āsīt   tridaśānāṃ viśāṃ pate /
Halfverse: c    
patiṣyati ratʰād bʰīṣme   sarvalokapriye tadā
   
patiṣyati ratʰād bʰīṣme   sarva-loka-priye tadā /

Verse: 40 
Halfverse: a    
iti devagaṇānāṃ ca   śrutvā vākyaṃ mahāmanāḥ
   
iti deva-gaṇānāṃ ca   śrutvā vākyaṃ mahā-manāḥ /
Halfverse: c    
tataḥ śāṃtanavo bʰīṣmo   bībʰatsuṃ nābʰyavartata
   
tataḥ śāṃtanavo bʰīṣmo   bībʰatsuṃ na_abʰyavartata /
Halfverse: e    
bʰidyamānaḥ śitair bāṇaiḥ   sarvāvaraṇa bʰedibʰiḥ
   
bʰidyamānaḥ śitair bāṇaiḥ   sarva_āvaraṇa bʰedibʰiḥ /40/

Verse: 41 
Halfverse: a    
śikʰaṇḍī tu mahārāja   bʰaratānāṃ pitāmaham
   
śikʰaṇḍī tu mahā-rāja   bʰaratānāṃ pitāmaham /
Halfverse: c    
ājagʰānorasi kruddʰo   navabʰir niśitaiḥ śaraiḥ
   
ājagʰāna_urasi kruddʰo   navabʰir niśitaiḥ śaraiḥ /41/

Verse: 42 
Halfverse: a    
sa tenābʰihataḥ saṃkʰye   bʰīṣmaḥ kurupitāmahaḥ
   
sa tena_abʰihataḥ saṃkʰye   bʰīṣmaḥ kuru-pitāmahaḥ / ՙ
Halfverse: c    
nākampata mahārāja   kṣitikampe yatʰācalaḥ
   
na_akampata mahā-rāja   kṣiti-kampe yatʰā_acalaḥ /42/

Verse: 43 
Halfverse: a    
tataḥ prahasya bībʰatsur   vyākṣipan gāṇḍivaṃ dʰanuḥ
   
tataḥ prahasya bībʰatsur   vyākṣipan gāṇḍivaṃ dʰanuḥ /
Halfverse: c    
gāṅgeyaṃ pañcaviṃśatyā   kṣudrakāṇāṃ samarpayat
   
gāṅgeyaṃ pañca-viṃśatyā   kṣudrakāṇāṃ samarpayat /43/

Verse: 44 
Halfverse: a    
punaḥ śaraśatenaivaṃ   tvaramāṇo dʰanaṃjayaḥ
   
punaḥ śara-śatena_evaṃ   tvaramāṇo dʰanaṃjayaḥ /
Halfverse: c    
sarvagātreṣu saṃkruddʰaḥ   sarvamarmasv atāḍayat
   
sarva-gātreṣu saṃkruddʰaḥ   sarva-marmasv atāḍayat /44/ ՙ

Verse: 45 
Halfverse: a    
evam anyair api bʰr̥śaṃ   vadʰyamāno mahāraṇe
   
evam anyair api bʰr̥śaṃ   vadʰyamāno mahā-raṇe /
Halfverse: c    
na cakrus te rujaṃ tasya   rukmapuṅkʰāḥ śilāśitāḥ
   
na cakrus te rujaṃ tasya   rukma-puṅkʰāḥ śilā-śitāḥ /45/

Verse: 46 
Halfverse: a    
tataḥ kirīṭī saṃrabdʰo   bʰīṣmam evābʰyavartata
   
tataḥ kirīṭī saṃrabdʰo   bʰīṣmam eva_abʰyavartata /
Halfverse: c    
śikʰaṇḍinaṃ puraskr̥tya   dʰanuś cāsya samāccʰinat
   
śikʰaṇḍinaṃ puraskr̥tya   dʰanuś ca_asya samāccʰinat /46/

Verse: 47 
Halfverse: a    
atʰainaṃ daśabʰir viddʰvā   dʰvajam ekena ciccʰide
   
atʰa_enaṃ daśabʰir viddʰvā   dʰvajam ekena ciccʰide /
Halfverse: c    
sāratʰiṃ viśikʰaiś cāsya   daśabʰiḥ samakampayat
   
sāratʰiṃ viśikʰaiś ca_asya   daśabʰiḥ samakampayat /47/

Verse: 48 
Halfverse: a    
so 'nyat kārmukam ādatta   gāṅgeyo balavattaram
   
so_anyat kārmukam ādatta   gāṅgeyo balavattaram /
Halfverse: c    
tad apy asya śitair bʰallais   tridʰā tribʰir upānudat
   
tad apy asya śitair bʰallais   tridʰā tribʰir upānudat /
Halfverse: e    
nimeṣāntaramātreṇa   āttam āttaṃ mahāraṇe
   
nimeṣa_antara-mātreṇa āttam āttaṃ mahā-raṇe /48/ ՙ

Verse: 49 
Halfverse: a    
evam asya dʰanūṃṣy ājau   ciccʰeda subahūny api
   
evam asya dʰanūṃṣy ājau   ciccʰeda subahūny api /
Halfverse: c    
tataḥ śāṃtanavo bʰīṣmo   bībʰatsuṃ nābʰyavartata
   
tataḥ śāṃtanavo bʰīṣmo   bībʰatsuṃ na_abʰyavartata /49/

Verse: 50 
Halfverse: a    
atʰainaṃ pañcaviṃśatyā   kṣudrakāṇāṃ samardayat
   
atʰa_enaṃ pañca-viṃśatyā   kṣudrakāṇāṃ samardayat /
Halfverse: c    
so 'tividdʰo maheṣvāso   duḥśāsanam abʰāṣata
   
so_atividdʰo mahā_iṣvāso   duḥśāsanam abʰāṣata /50/

Verse: 51 
Halfverse: a    
eṣa pārtʰo raṇe kruddʰaḥ   pāṇḍavānāṃ mahāratʰaḥ
   
eṣa pārtʰo raṇe kruddʰaḥ   pāṇḍavānāṃ mahā-ratʰaḥ /
Halfverse: c    
śarair anekasāhasrair   mām evābʰyasate raṇe
   
śarair aneka-sāhasrair   mām eva_abʰyasate[?] raṇe /51/

Verse: 52 
Halfverse: a    
na caiṣa śakyaḥ samare   jetuṃ vajrabʰr̥tā api
   
na ca_eṣa śakyaḥ samare   jetuṃ vajrabʰr̥tā\ api / ՙ
Halfverse: c    
na cāpi sahitā vīrā   devadānavarākṣasāḥ
   
na ca_api sahitā vīrā   deva-dānava-rākṣasāḥ /
Halfverse: e    
māṃ caiva śaktā nirjetuṃ   kim u martyāḥ sudurbalāḥ
   
māṃ caiva śaktā nirjetuṃ   kim u martyāḥ sudurbalāḥ /52/

Verse: 53 
Halfverse: a    
evaṃ tayoḥ saṃvadatoḥ   pʰalguno niśitaiḥ śaraiḥ
   
evaṃ tayoḥ saṃvadatoḥ   pʰalguno niśitaiḥ śaraiḥ /
Halfverse: c    
śikʰaṇḍinaṃ puraskr̥tya   bʰīṣmaṃ vivyādʰa saṃyuge
   
śikʰaṇḍinaṃ puras-kr̥tya   bʰīṣmaṃ vivyādʰa saṃyuge /53/

Verse: 54 
Halfverse: a    
tato duḥśāsanaṃ bʰūyaḥ   smayamāno 'bʰyabʰāṣata
   
tato duḥśāsanaṃ bʰūyaḥ   smayamāno_abʰyabʰāṣata /
Halfverse: c    
atividdʰaḥ śitair bāṇair   bʰr̥śaṃ gāṇḍīva dʰanvanā
   
atividdʰaḥ śitair bāṇair   bʰr̥śaṃ gāṇḍīva dʰanvanā /54/

Verse: 55 
Halfverse: a    
vajrāśanisamasparśāḥ   śitāgrāḥ saṃpraveśitāḥ
   
vajra_aśani-sama-sparśāḥ   śita_agrāḥ saṃpraveśitāḥ /
Halfverse: c    
vimuktā avyavaccʰinnā   neme bāṇāḥ śikʰaṇḍinaḥ
   
vimuktā\ avyavaccʰinnā   neme bāṇāḥ śikʰaṇḍinaḥ /55/ ՙ

Verse: 56 
Halfverse: a    
nikr̥ntamānā marmāṇi   dr̥ḍʰāvaraṇa bʰedinaḥ
   
nikr̥ntamānā marmāṇi   dr̥ḍʰa_āvaraṇa bʰedinaḥ /
Halfverse: c    
musalānīva me gʰnanti   neme bāṇāḥ śikʰaṇḍinaḥ
   
musalāni_iva me gʰnanti   na_ime bāṇāḥ śikʰaṇḍinaḥ /56/

Verse: 57 
Halfverse: a    
brahmadaṇḍasamasparśā   vajravegā durāsadāḥ
   
brahma-daṇḍa-sama-sparśā   vajra-vegā durāsadāḥ /
Halfverse: c    
mama prāṇān ārujanti   neme bāṇāḥ śikʰaṇḍinaḥ
   
mama prāṇān ārujanti   na_ime bāṇāḥ śikʰaṇḍinaḥ /57/

Verse: 58 
Halfverse: a    
bʰujagā iva saṃkruddʰā   lelihānā viṣolbaṇāḥ
   
bʰujagā\ iva saṃkruddʰā   lelihānā viṣa_ulbaṇāḥ / ՙ
Halfverse: c    
mamāviśanti marmāṇi   neme bāṇāḥ śikʰaṇḍinaḥ
   
mama_āviśanti marmāṇi   na_ime bāṇāḥ śikʰaṇḍinaḥ /58/

Verse: 59 
Halfverse: a    
nāśayantīva me prāṇān   yamadūtā ivāhitāḥ
   
nāśayanti_iva me prāṇān   yama-dūtā\ iva_āhitāḥ / ՙ
Halfverse: c    
gadāparigʰasaṃsparśā   neme bāṇāḥ śikʰaṇḍinaḥ
   
gadā-parigʰa-saṃsparśā   na_ime bāṇāḥ śikʰaṇḍinaḥ /59/

Verse: 60 
Halfverse: a    
kr̥ntanti mama gātrāṇi   māgʰa māse gavām iva
   
kr̥ntanti mama gātrāṇi   māgʰa māse gavām iva /
Halfverse: c    
arjunasya ime bāṇā   neme bāṇāḥ śikʰaṇḍinaḥ
   
arjunasya\ ime bāṇā   na_ime bāṇāḥ śikʰaṇḍinaḥ /60/ ՙ

Verse: 61 
Halfverse: a    
sarve hy api na me duḥkʰaṃ   kuryur anye narādʰipāḥ
   
sarve hy api na me duḥkʰaṃ   kuryur anye nara_adʰipāḥ /
Halfverse: c    
vīraṃ gaṇḍīva dʰanvānam   r̥te jiṣṇuṃ kapidʰvajam
   
vīraṃ gaṇḍīva dʰanvānam   r̥te jiṣṇuṃ kapi-dʰvajam /61/

Verse: 62 
Halfverse: a    
iti bruvañ śāṃtanavo   didʰakṣur iva pāṇḍavam
   
iti bruvan śāṃtanavo   didʰakṣur iva pāṇḍavam /
Halfverse: c    
sa viṣpʰuliṅgāṃ dīptāgrāṃ   śaktiṃ cikṣepa bʰārata
   
sa viṣpʰuliṅgāṃ dīpta_agrāṃ   śaktiṃ cikṣepa bʰārata /62/

Verse: 63 
Halfverse: a    
tām asya viśikʰaiś cʰittvā   tridʰā tribʰir apātayat
   
tām asya viśikʰaiś cʰittvā   tridʰā tribʰir apātayat /
Halfverse: c    
paśyatāṃ kuruvīrāṇāṃ   sarveṣāṃ tatra bʰārata
   
paśyatāṃ kuru-vīrāṇāṃ   sarveṣāṃ tatra bʰārata /63/

Verse: 64 
Halfverse: a    
carmātʰādatta gāṅgeyo   jātarūpapariṣkr̥tam
   
carma_atʰa_ādatta gāṅgeyo   jāta-rūpa-pariṣkr̥tam /
Halfverse: c    
kʰaḍgaṃ cānyataraṃ prepsur   mr̥tyor agre jayāya
   
kʰaḍgaṃ ca_anyataraṃ prepsur   mr̥tyor agre jayāya /64/

Verse: 65 
Halfverse: a    
tasya tac cʰatadʰā carma   vyadʰamad daṃśitātmanaḥ
   
tasya tat śatadʰā carma   vyadʰamad daṃśita_ātmanaḥ /
Halfverse: c    
ratʰād anavarūḍʰasya   tad adbʰutam ivābʰavat
   
ratʰād anavarūḍʰasya   tad adbʰutam iva_abʰavat /65/

Verse: 66 
Halfverse: a    
vinadyoccaiḥ siṃha iva   svāny anīkāny acodayat
   
vinadya_uccaiḥ siṃha\ iva   svāny anīkāny acodayat / ՙ
Halfverse: c    
abʰidravata gāṅgeyaṃ   māṃ vo 'stu bʰayam aṇv api
   
abʰidravata gāṅgeyaṃ   māṃ vo_astu bʰayam aṇv api /66/

Verse: 67 
Halfverse: a    
atʰa te tomaraiḥ prāsair   bāṇaugʰaiś ca samantataḥ
   
atʰa te tomaraiḥ prāsair   bāṇa_ogʰaiś ca samantataḥ /
Halfverse: c    
paṭṭiśaiś ca sa nistriṃśair   nānāpraharaṇais tatʰā
   
paṭṭiśaiś ca sa nistriṃśair   nānā-praharaṇais tatʰā /67/

Verse: 68 
Halfverse: a    
vatsadantaiś ca bʰallaiś ca   tam ekam abʰidudruvuḥ
   
vatsa-dantaiś ca bʰallaiś ca   tam ekam abʰidudruvuḥ /
Halfverse: c    
siṃhanādas tato gʰoraḥ   pāṇḍavānām ajāyata
   
siṃha-nādas tato gʰoraḥ   pāṇḍavānām ajāyata /68/

Verse: 69 
Halfverse: a    
tatʰaiva tava putrāś ca   rājan bʰīṣma jayaiṣiṇaḥ
   
tatʰaiva tava putrāś ca   rājan bʰīṣma jaya_eṣiṇaḥ /
Halfverse: c    
tam ekam abʰyavartanta   siṃhanādāṃś ca nedire
   
tam ekam abʰyavartanta   siṃha-nādāṃś ca nedire /69/

Verse: 70 
Halfverse: a    
tatrāsīt tumulaṃ yuddʰaṃ   tāvakānāṃ paraiḥ saha
   
tatra_āsīt tumulaṃ yuddʰaṃ   tāvakānāṃ paraiḥ saha /
Halfverse: c    
daśame 'hani rājendra   bʰīṣmārjuna samāgame
   
daśame_ahani rāja_indra   bʰīṣma_arjuna samāgame /70/

Verse: 71 
Halfverse: a    
āsīd gāṅga ivāvarto   muhūrtam udadʰer iva
   
āsīd gāṅga\ iva_āvarto   muhūrtam udadʰer iva / ՙ
Halfverse: c    
sainyānāṃ yudʰyamānānāṃ   nigʰnatām itaretaram
   
sainyānāṃ yudʰyamānānāṃ   nigʰnatām itaretaram /71/

Verse: 72 
Halfverse: a    
agamya rūpā pr̥tʰivī   śoṇitāktā tadābʰavat
   
agamya rūpā pr̥tʰivī   śoṇita_aktā tadā_abʰavat /
Halfverse: c    
samaṃ va viṣamaṃ caiva   na prājñāyata kiṃ cana
   
samaṃ va viṣamaṃ caiva   na prājñāyata kiṃcana /72/

Verse: 73 
Halfverse: a    
yodʰānām ayutaṃ hatvā   tasmin sa daśame 'hani
   
yodʰānām ayutaṃ hatvā   tasmin sa daśame_ahani /
Halfverse: c    
atiṣṭʰad āhave bʰīṣmo   bʰidyamāneṣu marmasu
   
atiṣṭʰad āhave bʰīṣmo   bʰidyamāneṣu marmasu /73/

Verse: 74 
Halfverse: a    
tataḥ senā mukʰe tasmin   stʰitaḥ pārtʰo dʰanaṃjayaḥ
   
tataḥ senā mukʰe tasmin   stʰitaḥ pārtʰo dʰanaṃjayaḥ /
Halfverse: c    
madʰyena kurusainyānāṃ   drāvayām āsa vāhinīm
   
madʰyena kuru-sainyānāṃ   drāvayām āsa vāhinīm /74/

Verse: 75 
Halfverse: a    
vayaṃ śvetahayād bʰītāḥ   kuntīputrād dʰanaṃjayāt
   
vayaṃ śveta-hayād bʰītāḥ   kuntī-putrād dʰanaṃjayāt /
Halfverse: c    
pīḍyamānāḥ śitaiḥ śastraiḥ   pradravāma mahāraṇāt
   
pīḍyamānāḥ śitaiḥ śastraiḥ   pradravāma mahā-raṇāt /75/

Verse: 76 
Halfverse: a    
sauvīrāḥ kitavāḥ prācyāḥ   pratīcyodīcya mālavāḥ
   
sauvīrāḥ kitavāḥ prācyāḥ   pratīcya_udīcya mālavāḥ /
Halfverse: c    
abʰīṣāhāḥ śūrasenāḥ   śibayo 'tʰa vasātayaḥ
   
abʰīṣāhāḥ śūra-senāḥ   śibayo_atʰa vasātayaḥ /76/

Verse: 77 
Halfverse: a    
śalvāśrayās trigartāś ca   ambaṣṭʰāḥ kekayaiḥ saha
   
śalva_āśrayās trigartāś ca ambaṣṭʰāḥ kekayaiḥ saha / ՙ
Halfverse: c    
dvādaśaite janapadāḥ   śarārtā vraṇapīḍitāḥ
   
dvādaśa_ete jana-padāḥ   śara_ārtā vraṇa-pīḍitāḥ /
Halfverse: e    
saṃgrāme na jahur bʰīṣmaṃ   yudʰyamānaṃ kirīṭinā
   
saṃgrāme na jahur bʰīṣmaṃ   yudʰyamānaṃ kirīṭinā /77/

Verse: 78 
Halfverse: a    
tatas tam ekaṃ bahavaḥ   parivārya samantataḥ
   
tatas tam ekaṃ bahavaḥ   parivārya samantataḥ /
Halfverse: c    
parikālya kurūn sarvāñ   śaravarṣair avākiran
   
parikālya kurūn sarvān   śara-varṣair avākiran /78/

Verse: 79 
Halfverse: a    
nipātayata gr̥hṇīta   vidʰyatātʰa ca karṣata
   
nipātayata gr̥hṇīta   vidʰyata_atʰa ca karṣata /
Halfverse: c    
ity āsīt tumulaḥ śabdo   rājan bʰīṣmaratʰaṃ prati
   
ity āsīt tumulaḥ śabdo   rājan bʰīṣma-ratʰaṃ prati /79/

Verse: 80 
Halfverse: a    
abʰihatya śaraugʰais taṃ   śataśo 'tʰa sahasraśaḥ
   
abʰihatya śara_ogʰais taṃ   śataśo_atʰa sahasraśaḥ /
Halfverse: c    
na tasyāsīd anirbʰinnaṃ   gātreṣv aṅgulamātrakam
   
na tasya_āsīd anirbʰinnaṃ   gātreṣv aṅgula-mātrakam /80/

Verse: 81 
Halfverse: a    
evaṃvibʰo tava pitā   śarair viśakalī kr̥taḥ {!}
   
evaṃ-vibʰo tava pitā   śarair viśakalī kr̥taḥ / {!}
Halfverse: c    
śitāgraiḥ pʰalgunenājau   prāk śirāḥ prāpatad ratʰāt
   
śita_agraiḥ pʰalgunena_ājau   prāk śirāḥ prāpatad ratʰāt /
Halfverse: e    
kiṃ cic cʰeṣe dinakare   putrāṇāṃ tava paśyatām
   
kiṃcit śeṣe dina-kare   putrāṇāṃ tava paśyatām /81/

Verse: 82 
Halfverse: a    
hāheti devi devānāṃ   pārtʰivānāṃ ca sarvaśaḥ
   
hā-hā_iti devi devānāṃ   pārtʰivānāṃ ca sarvaśaḥ /
Halfverse: c    
patamāne ratʰād bʰīṣme   babʰūva sumahān svanaḥ
   
patamāne ratʰād bʰīṣme   babʰūva sumahān svanaḥ /82/

Verse: 83 
Halfverse: a    
taṃ patantam abʰiprekṣya   mahātmānaṃ pitāmaham
   
taṃ patantam abʰiprekṣya   mahātmānaṃ pitāmaham /
Halfverse: c    
saha bʰīṣmeṇa sarveṣāṃ   prāpatan hr̥dayāni naḥ
   
saha bʰīṣmeṇa sarveṣāṃ   prāpatan hr̥dayāni naḥ /83/

Verse: 84 
Halfverse: a    
sa papāta mahābāhur   vasudʰām anunādayan
   
sa papāta mahā-bāhur   vasudʰām anunādayan /
Halfverse: c    
indra dʰvaja ivotsr̥ṣṭaḥ   ketuḥ sarvadʰanuṣmatām
   
indra dʰvaja\ iva_utsr̥ṣṭaḥ   ketuḥ sarva-dʰanuṣmatām / ՙ
Halfverse: e    
dʰaraṇīṃ nāspr̥śac cāpi   śarasaṃgʰaiḥ samācitaḥ
   
dʰaraṇīṃ na_aspr̥śac ca_api   śara-saṃgʰaiḥ samācitaḥ /84/

Verse: 85 
Halfverse: a    
śaratalpe maheṣvāsaṃ   śayānaṃ puruṣarṣabʰam
   
śara-talpe mahā_iṣvāsaṃ   śayānaṃ puruṣa-r̥ṣabʰam /
Halfverse: c    
ratʰāt prapatitaṃ cainaṃ   divyo bʰāvaḥ samāviśat
   
ratʰāt prapatitaṃ ca_enaṃ   divyo bʰāvaḥ samāviśat /85/

Verse: 86 
Halfverse: a    
abʰyavarṣata parjanyaḥ   prākampata ca medinī
   
abʰyavarṣata parjanyaḥ   prākampata ca medinī /
Halfverse: c    
patan sa dadr̥śe cāpi   kʰarvitaṃ ca divākaram
   
patan sa dadr̥śe ca_api   kʰarvitaṃ ca divā-karam /86/

Verse: 87 
Halfverse: a    
saṃjñāṃ caivālabʰad vīraḥ   kālaṃ saṃcintya bʰārata
   
saṃjñāṃ caiva_alabʰad vīraḥ   kālaṃ saṃcintya bʰārata /
Halfverse: c    
antarikṣe ca śuśrāva   divyāṃ vācaṃ samantataḥ
   
antarikṣe ca śuśrāva   divyāṃ vācaṃ samantataḥ /87/

Verse: 88 
Halfverse: a    
katʰaṃ mahātmā gāṅgeyaḥ   sarvaśastrabʰr̥tāṃ varaḥ
   
katʰaṃ mahātmā gāṅgeyaḥ   sarva-śastrabʰr̥tāṃ varaḥ /
Halfverse: c    
kālaṃ kartā naravyāgʰraḥ   saṃprāpte dakṣiṇāyane
   
kālaṃ kartā nara-vyāgʰraḥ   saṃprāpte dakṣiṇa_ayane /88/

Verse: 89 
Halfverse: a    
stʰito 'smīti ca gāṅgeyas   tac cʰrutvā vākyam abravīt
   
stʰito_asmi_iti ca gāṅgeyas   tat śrutvā vākyam abravīt /
Halfverse: c    
dʰārayām āsa ca prāṇān   patito 'pi hi bʰūtale
   
dʰārayām āsa ca prāṇān   patito_api hi bʰū-tale /
Halfverse: e    
uttarāyaṇam anviccʰan   bʰīṣmaḥ kurupitāmahaḥ
   
uttara_ayaṇam anviccʰan   bʰīṣmaḥ kuru-pitāmahaḥ /89/

Verse: 90 
Halfverse: a    
tasya tan matam ājñāya   gaṅgā himavataḥ sutā
   
tasya tan matam ājñāya   gaṅgā himavataḥ sutā /
Halfverse: c    
maharṣīn haṃsarūpeṇa   preṣayām āsa tatra vai
   
maharṣīn haṃsa-rūpeṇa   preṣayām āsa tatra vai /90/

Verse: 91 
Halfverse: a    
tataḥ saṃpātino haṃsās   tvaritā mānasaukasaḥ
   
tataḥ saṃpātino haṃsās   tvaritā mānasa_okasaḥ /
Halfverse: c    
ājagmuḥ sahitā draṣṭuṃ   bʰīṣmaṃ kurupitāmaham
   
ājagmuḥ sahitā draṣṭuṃ   bʰīṣmaṃ kuru-pitāmaham /
Halfverse: e    
yatra śete naraśreṣṭʰaḥ   śaratalpe pitāmahaḥ
   
yatra śete nara-śreṣṭʰaḥ   śara-talpe pitāmahaḥ /91/

Verse: 92 
Halfverse: a    
te tu bʰīṣmaṃ samāsādya   munayo haṃsarūpiṇaḥ
   
te tu bʰīṣmaṃ samāsādya   munayo haṃsa-rūpiṇaḥ /
Halfverse: c    
apaśyañ śaratalpastʰaṃ   bʰīṣmaṃ kurupitāmaham
   
apaśyan śara-talpastʰaṃ   bʰīṣmaṃ kuru-pitāmaham /92/

Verse: 93 
Halfverse: a    
te taṃ dr̥ṣṭvā mahātmānaṃ   kr̥tvā cāpi pradakṣiṇam
   
te taṃ dr̥ṣṭvā mahātmānaṃ   kr̥tvā ca_api pradakṣiṇam /
Halfverse: c    
gāṅgeyaṃ bʰarataśreṣṭʰaṃ   dakṣiṇena ca bʰāskaram
   
gāṅgeyaṃ bʰarata-śreṣṭʰaṃ   dakṣiṇena ca bʰāskaram /93/

Verse: 94 
Halfverse: a    
itaretaram āmantrya   prāhus tatra manīṣiṇaḥ
   
itaretaram āmantrya   prāhus tatra manīṣiṇaḥ /
Halfverse: c    
bʰīṣma eva mahātmā san   saṃstʰātā dakṣiṇāyane
   
bʰīṣma\ eva mahātmā san   saṃstʰātā dakṣiṇa_ayane /94/ ՙ

Verse: 95 
Halfverse: a    
ity uktvā prastʰitān haṃsān   dakṣiṇām abʰito diśam
   
ity uktvā prastʰitān haṃsān   dakṣiṇām abʰito diśam /
Halfverse: c    
saṃprekṣya vai mahābuddʰiś   cintayitvā ca bʰārata
   
saṃprekṣya vai mahā-buddʰiś   cintayitvā ca bʰārata /95/

Verse: 96 
Halfverse: a    
tān abravīc cʰāṃtanavo   nāhaṃ gantā katʰaṃ cana
   
tān abravīt śāṃtanavo   na_ahaṃ gantā katʰaṃcana /
Halfverse: c    
dakṣiṇāvr̥tta āditya   etan mama manaiḥ stʰitam {!!}
   
dakṣiṇa_āvr̥tta\ āditya_   _etan mama manaiḥ stʰitam /96/ ՙ {!!}

Verse: 97 
Halfverse: a    
gamiṣyāmi svakaṃ stʰānam   āsīd yan me purātanam
   
gamiṣyāmi svakaṃ stʰānam   āsīd yan me purātanam /
Halfverse: c    
udag āvr̥tta āditye   haṃsāḥ satyaṃ bravīmi vaḥ
   
udag āvr̥tta\ āditye   haṃsāḥ satyaṃ bravīmi vaḥ /97/ ՙ

Verse: 98 
Halfverse: a    
dʰārayiṣyāmy ahaṃ prāṇān   uttarāyaṇa kāṅkṣayā
   
dʰārayiṣyāmy ahaṃ prāṇān   uttara_ayaṇa kāṅkṣayā /
Halfverse: c    
aiśvaryabʰūtaḥ prāṇānām   utsarge niyato hy aham
   
aiśvarya-bʰūtaḥ prāṇānām   utsarge niyato hy aham /
Halfverse: e    
tasmāt prāṇān dʰārayiṣye   mumūrṣur udag āyane
   
tasmāt prāṇān dʰārayiṣye   mumūrṣur udag āyane /98/

Verse: 99 
Halfverse: a    
yaś ca datto varo mahyaṃ   pitrā tena mahātmanā
   
yaś ca datto varo mahyaṃ   pitrā tena mahātmanā /
Halfverse: c    
cʰandato mr̥tyur ity evaṃ   tasya cāstu varas tatʰā
   
cʰandato mr̥tyur ity evaṃ   tasya ca_astu varas tatʰā /99/

Verse: 100 
Halfverse: a    
dʰārayiṣye tataḥ prāṇān   utsarge niyate sati
   
dʰārayiṣye tataḥ prāṇān   utsarge niyate sati /
Halfverse: c    
ity uktvā tāṃs tadā haṃsān   aśeta śaratalpagaḥ
   
ity uktvā tāṃs tadā haṃsān   aśeta śara-talpagaḥ /100/

Verse: 101 
Halfverse: a    
evaṃ kurūṇāṃ patite   śr̥ṅge bʰīṣme mahaujasi
   
evaṃ kurūṇāṃ patite   śr̥ṅge bʰīṣme mahā_ojasi /
Halfverse: c    
pāṇḍavaḥ sr̥ñjayāś caiva   siṃhanādaṃ pracakrire
   
pāṇḍavaḥ sr̥ñjayāś caiva   siṃha-nādaṃ pracakrire /101/

Verse: 102 
Halfverse: a    
tasmin hate mahāsattve   bʰaratānām amadʰyame
   
tasmin hate mahā-sattve   bʰaratānām amadʰyame /
Halfverse: c    
na kiṃ cit pratyapadyanta   putrās te bʰaratarṣabʰa
   
na kiṃcit pratyapadyanta   putrās te bʰarata-r̥ṣabʰa /
Halfverse: e    
saṃmohaś caiva tumulaḥ   kurūṇām abʰavat tadā
   
saṃmohaś caiva tumulaḥ   kurūṇām abʰavat tadā /102/

Verse: 103 
Halfverse: a    
nr̥pā duryodʰana mukʰā   niḥśvasya rurudus tataḥ
   
nr̥pā duryodʰana mukʰā   niḥśvasya rurudus tataḥ /
Halfverse: c    
viṣādāc ca ciraṃ kālam   atiṣṭʰan vigatendriyāḥ
   
viṣādāc ca ciraṃ kālam   atiṣṭʰan vigata_indriyāḥ /103/

Verse: 104 
Halfverse: a    
dadʰyuś caiva mahārāja   na yuddʰe dadʰire manaḥ
   
dadʰyuś caiva mahā-rāja   na yuddʰe dadʰire manaḥ /
Halfverse: c    
ūrugrāhagr̥hītāś ca   nābʰyadʰāvanta pāṇḍavān
   
ūru-grāha-gr̥hītāś ca   na_abʰyadʰāvanta pāṇḍavān /104/

Verse: 105 
Halfverse: a    
avadʰye śaṃtanoḥ putre   hate bʰīṣme mahaujasi
   
avadʰye śaṃtanoḥ putre   hate bʰīṣme mahā_ojasi /
Halfverse: c    
abʰāvaḥ sumahān rājan   kurūn āgād atandritaḥ
   
abʰāvaḥ sumahān rājan   kurūn āgād atandritaḥ /105/

Verse: 106 
Halfverse: a    
hatapravīrāś ca vayaṃ   nikr̥ttāś ca śitaiḥ śaraiḥ
   
hata-pravīrāś ca vayaṃ   nikr̥ttāś ca śitaiḥ śaraiḥ /
Halfverse: c    
kartavyaṃ nābʰijānīmo   niritāḥ savyasācinā
   
kartavyaṃ na_abʰijānīmo   niritāḥ savya-sācinā /106/

Verse: 107 
Halfverse: a    
pāṇḍavās tu jayaṃ labdʰvā   paratra ca parāṃ gatim
   
pāṇḍavās tu jayaṃ labdʰvā   paratra ca parāṃ gatim /
Halfverse: c    
sarve dadʰmur mahāśaṅkʰāñ   śūrāḥ parigʰabāhavaḥ
   
sarve dadʰmur mahā-śaṅkʰān   śūrāḥ parigʰa-bāhavaḥ /
Halfverse: e    
somakāś ca sa pañcālāḥ   prāhr̥ṣyanta janeśvara
   
somakāś ca sa pañcālāḥ   prāhr̥ṣyanta jana_īśvara /107/

Verse: 108 
Halfverse: a    
tatas tūryasahasreṣu   nadatsu sumahābalaḥ
   
tatas tūrya-sahasreṣu   nadatsu sumahā-balaḥ /
Halfverse: c    
āspʰoṭayām āsa bʰr̥śaṃ   bʰīmaseno nanarta ca
   
āspʰoṭayām āsa bʰr̥śaṃ   bʰīmaseno nanarta ca /108/

Verse: 109 
Halfverse: a    
senayor ubʰayoś cāpi   gāṅgeye vinipātite
   
senayor ubʰayoś ca_api   gāṅgeye vinipātite /
Halfverse: c    
saṃnyasya vīrāḥ śastrāṇi   prādʰyāyanta samantataḥ
   
saṃnyasya vīrāḥ śastrāṇi   prādʰyāyanta samantataḥ /109/

Verse: 110 
Halfverse: a    
prākrośan prāpataṃś cānye   jagmur mohaṃ tatʰāpare
   
prākrośan prāpataṃś ca_anye   jagmur mohaṃ tatʰā_apare /
Halfverse: c    
kṣatraṃ cānye 'bʰanindanti   bʰīṣmaṃ caike 'bʰyapūjayan
   
kṣatraṃ ca_anye_abʰanindanti   bʰīṣmaṃ ca_eke_abʰyapūjayan /110/

Verse: 111 
Halfverse: a    
r̥ṣayaḥ pitaraś caiva   praśaśaṃsur mahāvratam
   
r̥ṣayaḥ pitaraś caiva   praśaśaṃsur mahā-vratam /
Halfverse: c    
bʰaratānāṃ ca ye pūrve   te cainaṃ praśaśaṃsire
   
bʰaratānāṃ ca ye pūrve   te ca_enaṃ praśaśaṃsire /111/

Verse: 112 
Halfverse: a    
mahopaniṣadaṃ caiva   yogam āstʰāya vīryavān
   
mahā_upaniṣadaṃ caiva   yogam āstʰāya vīryavān /
Halfverse: c    
japañ śāṃtanavo dʰīmān   kālākāṅkṣī stʰito 'bʰavat
   
japan śāṃtanavo dʰīmān   kāla_ākāṅkṣī stʰito_abʰavat /112/ (E)112



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.