TITUS
Mahabharata
Part No. 973
Previous part

Chapter: 113 
Adhyāya 113


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
evaṃ vyūḍʰeṣv anīkeṣu   bʰūyiṣṭʰam anuvartiṣu
   
evaṃ vyūḍʰeṣv anīkeṣu   bʰūyiṣṭʰam anuvartiṣu /
Halfverse: c    
brahmalokaparāḥ sarve   samapadyanta bʰārata
   
brahma-loka-parāḥ sarve   samapadyanta bʰārata /1/

Verse: 2 
Halfverse: a    
na hy anīkam anīkena   samasajjata saṃkule
   
na hy anīkam anīkena   samasajjata saṃkule /
Halfverse: c    
na ratʰā ratʰibʰiḥ sārdʰaṃ   na padātāḥ padātibʰiḥ
   
na ratʰā ratʰibʰiḥ sārdʰaṃ   na padātāḥ padātibʰiḥ /2/

Verse: 3 
Halfverse: a    
aśvā nāśvair ayudʰyanta   na gajā gajayodʰibʰiḥ
   
aśvā na_aśvair ayudʰyanta   na gajā gaja-yodʰibʰiḥ /
Halfverse: c    
mahān vyatikaro raudraḥ   senayoḥ samapadyata
   
mahān vyatikaro raudraḥ   senayoḥ samapadyata /3/

Verse: 4 
Halfverse: a    
naranāgaratʰeṣv evaṃ   vyavakīrṇeṣu sarvaśaḥ
   
nara-nāga-ratʰeṣv evaṃ   vyavakīrṇeṣu sarvaśaḥ /
Halfverse: c    
kṣaye tasmin mahāraudre   nirviśeṣam ajāyata
   
kṣaye tasmin mahā-raudre   nirviśeṣam ajāyata /4/

Verse: 5 
Halfverse: a    
tataḥ śalyaḥ kr̥paś caiva   citrasenaś ca bʰārata
   
tataḥ śalyaḥ kr̥paś caiva   citrasenaś ca bʰārata /
Halfverse: c    
duḥśāsano vikarṇaś ca   ratʰān āstʰāya sa tvarāḥ
   
duḥśāsano vikarṇaś ca   ratʰān āstʰāya sa tvarāḥ /
Halfverse: e    
pāṇḍavānāṃ raṇe śūrā   dʰvajinīṃ samakampayan
   
pāṇḍavānāṃ raṇe śūrā   dʰvajinīṃ samakampayan /5/ ՙ

Verse: 6 
Halfverse: a    
vadʰyamānā samare   pāṇḍusenā mahātmabʰiḥ
   
vadʰyamānā samare   pāṇḍu-senā mahātmabʰiḥ /
Halfverse: c    
trātāraṃ nādʰyagaccʰad vai   majjamāneva nair jale
   
trātāraṃ na_adʰyagaccʰad vai   majjamānā_iva nair jale /6/

Verse: 7 
Halfverse: a    
yatʰā hi śaiśiraḥ kālo   gavāṃ marmāṇi kr̥ntati
   
yatʰā hi śaiśiraḥ kālo   gavāṃ marmāṇi kr̥ntati /
Halfverse: c    
tatʰā pāṇḍusutānāṃ vai   bʰīṣmo marmāṇy akr̥ntata
   
tatʰā pāṇḍu-sutānāṃ vai   bʰīṣmo marmāṇy akr̥ntata /7/

Verse: 8 
Halfverse: a    
atīva tava sainyasya   pārtʰena ca mahātmanā
   
atīva tava sainyasya   pārtʰena ca mahātmanā /
Halfverse: c    
nagamegʰapratīkāśāḥ   patitā bahudʰā gajāḥ
   
naga-megʰa-pratīkāśāḥ   patitā bahudʰā gajāḥ /8/

Verse: 9 
Halfverse: a    
mr̥dyamānāś ca dr̥śyante   pārtʰena narayūtʰapāḥ
   
mr̥dyamānāś ca dr̥śyante   pārtʰena nara-yūtʰapāḥ /
Halfverse: c    
iṣubʰis tāḍyamānāś ca   nārācaiś ca sahasraśaḥ
   
iṣubʰis tāḍyamānāś ca   nārācaiś ca sahasraśaḥ /9/

Verse: 10 
Halfverse: a    
petur ārtasvaraṃ kr̥tvā   tatra tatra mahāgajāḥ
   
petur ārta-svaraṃ kr̥tvā   tatra tatra mahā-gajāḥ /
Halfverse: c    
ābaddʰābʰaraṇaiḥ kāyair   nihatānāṃ mahātmanām
   
ābaddʰa_ābʰaraṇaiḥ kāyair   nihatānāṃ mahātmanām /10/

Verse: 11 
Halfverse: a    
cʰannam āyodʰanaṃ reje   śirobʰiś ca sa kuṇḍalaiḥ
   
cʰannam āyodʰanaṃ reje   śirobʰiś ca sa kuṇḍalaiḥ /
Halfverse: c    
tasminn atimahābʰīme   rājan vīra varakṣaye
   
tasminn atimahā-bʰīme   rājan vīra vara-kṣaye /
Halfverse: e    
bʰīṣme ca yudʰi vikrānte   pāṇḍave ca dʰanaṃjaye
   
bʰīṣme ca yudʰi vikrānte   pāṇḍave ca dʰanaṃjaye /11/

Verse: 12 
Halfverse: a    
te parākrāntam ālokya   rājan yudʰi pitāmaham
   
te parākrāntam ālokya   rājan yudʰi pitāmaham /
Halfverse: c    
na nyavartanta kauravyā   brahmalokapuraskr̥tāḥ
   
na nyavartanta kauravyā   brahma-loka-puraskr̥tāḥ /12/

Verse: 13 
Halfverse: a    
iccʰanto nidʰanaṃ yuddʰe   svargaṃ kr̥tvā parāyaṇam
   
iccʰanto nidʰanaṃ yuddʰe   svargaṃ kr̥tvā parāyaṇam /
Halfverse: c    
pāṇḍavān abʰyavartanta   tasmin vīra varakṣaye
   
pāṇḍavān abʰyavartanta   tasmin vīra vara-kṣaye /13/

Verse: 14 
Halfverse: a    
pāṇḍavāpi mahārāja   smaranto vividʰān bahūn
   
pāṇḍavā_api mahā-rāja   smaranto vividʰān bahūn / [saṃtʰi]
Halfverse: c    
kleśān kr̥tān saputreṇa   tvayā pūrvaṃ narādʰipa
   
kleśān kr̥tān sa-putreṇa   tvayā pūrvaṃ nara_adʰipa /14/

Verse: 15 
Halfverse: a    
bʰayaṃ tyaktvā raṇe śūrā   brahmalokapuraskr̥tāḥ
   
bʰayaṃ tyaktvā raṇe śūrā   brahma-loka-puraskr̥tāḥ /
Halfverse: c    
tāvakāṃs tava putrāṃś ca   yodʰayanti sma hr̥ṣṭavat
   
tāvakāṃs tava putrāṃś ca   yodʰayanti sma hr̥ṣṭavat /15/

Verse: 16 
Halfverse: a    
senāpatis tu samare   prāha senāṃ mahāratʰaḥ
   
senā-patis tu samare   prāha senāṃ mahā-ratʰaḥ /
Halfverse: c    
abʰidravata gāṅgeyaṃ   somakāḥ sr̥ñjayaiḥ saha
   
abʰidravata gāṅgeyaṃ   somakāḥ sr̥ñjayaiḥ saha /16/

Verse: 17 
Halfverse: a    
senāpativacaḥ śrutvā   somakāḥ saha sr̥ñjayaiḥ
   
senā-pati-vacaḥ śrutvā   somakāḥ saha sr̥ñjayaiḥ /
Halfverse: c    
abʰyadravanta gāṅgeyaṃ   śastravr̥ṣṭyā samantataḥ
   
abʰyadravanta gāṅgeyaṃ   śastra-vr̥ṣṭyā samantataḥ /17/

Verse: 18 
Halfverse: a    
vadʰyamānas tato rājan   pitā śāṃtanavas tava
   
vadʰyamānas tato rājan   pitā śāṃtanavas tava /
Halfverse: c    
amarṣavaśam āpanno   yodʰayām āsa sr̥ñjayān
   
amarṣa-vaśam āpanno   yodʰayām āsa sr̥ñjayān /18/

Verse: 19 
Halfverse: a    
tasya kīrtimatas tāta   purā rāṇema dʰīmatā
   
tasya kīrtimatas tāta   purā rāṇema dʰīmatā /
Halfverse: c    
saṃpradattāstra śikṣā vai   parānīka vināśinī
   
saṃpradatta_astra śikṣā vai   para_anīka vināśinī /19/

Verse: 20 
Halfverse: a    
sa tāṃ śikṣām adʰiṣṭʰāya   kr̥tvā parabalakṣayam
   
sa tāṃ śikṣām adʰiṣṭʰāya   kr̥tvā para-bala-kṣayam /
Halfverse: c    
ahany ahani pārtʰānāṃ   vr̥ddʰaḥ kurupitāmahaḥ
   
ahany ahani pārtʰānāṃ   vr̥ddʰaḥ kuru-pitāmahaḥ /
Halfverse: e    
bʰīṣmo daśasahasrāṇi   jagʰāna paravīrahā
   
bʰīṣmo daśa-sahasrāṇi   jagʰāna para-vīrahā /20/

Verse: 21 
Halfverse: a    
tasmiṃs tu divase prāpte   daśame bʰaratarṣabʰa
   
tasmiṃs tu divase prāpte   daśame bʰarata-r̥ṣabʰa /
Halfverse: c    
bʰīṣmeṇaikena matsyeṣu   pāñcāleṣu ca saṃyuge
   
bʰīṣmeṇa_ekena matsyeṣu   pāñcāleṣu ca saṃyuge /
Halfverse: e    
gajāśvam amitaṃ hatvā   hatāḥ sapta mahāratʰāḥ
   
gaja_aśvam amitaṃ hatvā   hatāḥ sapta mahā-ratʰāḥ /21/

Verse: 22 
Halfverse: a    
hatvā pañca sahasrāṇi   ratʰināṃ prapitāmahaḥ
   
hatvā pañca sahasrāṇi   ratʰināṃ prapitāmahaḥ /
Halfverse: c    
narāṇāṃ ca mahāyuddʰe   sahasrāṇi caturdaśa
   
narāṇāṃ ca mahā-yuddʰe   sahasrāṇi catur-daśa /22/

Verse: 23 
Halfverse: a    
tatʰā danti sahasraṃ ca   hayānām ayutaṃ punaḥ
   
tatʰā danti sahasraṃ ca   hayānām ayutaṃ punaḥ /
Halfverse: c    
śikṣā balena nihataṃ   pitrā tava viśāṃ pate
   
śikṣā balena nihataṃ   pitrā tava viśāṃ pate /23/

Verse: 24 
Halfverse: a    
tataḥ sarvamahīpānāṃ   kṣobʰayitvā varūtʰinīm
   
tataḥ sarva-mahīpānāṃ   kṣobʰayitvā varūtʰinīm /
Halfverse: c    
virāṭasya priyo bʰrātā   śatānīko nipātitaḥ
   
virāṭasya priyo bʰrātā   śata_anīko nipātitaḥ /24/

Verse: 25 
Halfverse: a    
śatānīkaṃ ca samare   hatvā bʰīṣmaḥ pratāpavān
   
śata_anīkaṃ ca samare   hatvā bʰīṣmaḥ pratāpavān /
Halfverse: c    
sahasrāṇi mahārāja   rājñāṃ bʰallair nyapātayat
   
sahasrāṇi mahā-rāja   rājñāṃ bʰallair nyapātayat /25/

Verse: 26 
Halfverse: a    
ye ca ke cana pārtʰānām   abʰiyātā dʰanaṃjayam
   
ye ca kecana pārtʰānām   abʰiyātā dʰanaṃjayam /
Halfverse: c    
rājāno bʰīṣmam āsādya   gatās te yamasādanam
   
rājāno bʰīṣmam āsādya   gatās te yama-sādanam /26/

Verse: 27 
Halfverse: a    
evaṃ daśa diśo bʰīṣmaḥ   śarajālaiḥ samantataḥ
   
evaṃ daśa diśo bʰīṣmaḥ   śara-jālaiḥ samantataḥ /
Halfverse: c    
atītya senāṃ pārtʰānām   avatastʰe camūmukʰe
   
atītya senāṃ pārtʰānām   avatastʰe camū-mukʰe /27/

Verse: 28 
Halfverse: a    
sa kr̥tā sumahat karma   tasmin vai daśame 'hani
   
sa kr̥tā sumahat karma   tasmin vai daśame_ahani /
Halfverse: c    
senayor antare tiṣṭʰan   pragr̥hītaśarāsanaḥ
   
senayor antare tiṣṭʰan   pragr̥hīta-śara_āsanaḥ /28/

Verse: 29 
Halfverse: a    
na cainaṃ pātʰivā rājañ   śekuḥ ke cin nirīkṣitum
   
na ca_enaṃ pātʰivā rājan   śekuḥ kecin nirīkṣitum /
Halfverse: c    
madʰyaṃ prāptaṃ yatʰā grīṣme   tapantaṃ bʰāskaraṃ divi
   
madʰyaṃ prāptaṃ yatʰā grīṣme   tapantaṃ bʰāskaraṃ divi /29/

Verse: 30 
Halfverse: a    
yatʰā daitya camūṃ śakras   tāpayām āsa saṃyuge
   
yatʰā daitya camūṃ śakras   tāpayām āsa saṃyuge /
Halfverse: c    
tatʰā bʰīṣmaḥ pāṇḍaveyāṃs   tāpayām āsa bʰārata
   
tatʰā bʰīṣmaḥ pāṇḍaveyāṃs   tāpayām āsa bʰārata /30/

Verse: 31 
Halfverse: a    
tatʰā ca taṃ parākrāntam   ālokya madʰusūdanaḥ
   
tatʰā ca taṃ parākrāntam   ālokya madʰu-sūdanaḥ /
Halfverse: c    
uvāca devakī putraḥ   prīyamāṇo dʰanaṃjayam
   
uvāca devakī putraḥ   prīyamāṇo dʰanaṃjayam /31/

Verse: 32 
Halfverse: a    
eṣa śāṃtanavo bʰīṣmaḥ   senayor antare stʰitaḥ
   
eṣa śāṃtanavo bʰīṣmaḥ   senayor antare stʰitaḥ /
Halfverse: c    
nānihatya balād enaṃ   vijayas te bʰaviṣyati
   
na_anihatya balād enaṃ   vijayas te bʰaviṣyati /32/

Verse: 33 
Halfverse: a    
yattaḥ saṃstambʰayasvainaṃ   yatraiṣā bʰidyate camūḥ
   
yattaḥ saṃstambʰayasva_enaṃ   yatra_eṣā bʰidyate camūḥ / ՙ
Halfverse: c    
na hi bʰīṣma śarān anyaḥ   soḍʰum utsahate vibʰo
   
na hi bʰīṣma śarān anyaḥ   soḍʰum utsahate vibʰo /33/

Verse: 34 
Halfverse: a    
tatas tasmin kṣaṇe rājaṃś   codito vānaradʰvajaḥ
   
tatas tasmin kṣaṇe rājaṃś   codito vānara-dʰvajaḥ /
Halfverse: c    
sa dʰvajaṃ sa ratʰaṃ sāśvaṃ   bʰīṣmam antardadʰe śaraiḥ
   
sa dʰvajaṃ sa ratʰaṃ sa_aśvaṃ   bʰīṣmam antar-dadʰe śaraiḥ /34/

Verse: 35 
Halfverse: a    
sa cāpi kurumukʰyānām   r̥ṣabʰaḥ pāṇḍaveritān
   
sa ca_api kuru-mukʰyānām   r̥ṣabʰaḥ pāṇḍava_īritān /
Halfverse: c    
śaravrātaiḥ śaravrātān   bahudʰā vidudʰāva tān
   
śara-vrātaiḥ śara-vrātān   bahudʰā vidudʰāva tān /35/

Verse: 36 
Halfverse: a    
tena pāñcālarājaś ca   dʰr̥ṣṭaketuś ca vīryavān
   
tena pāñcāla-rājaś ca   dʰr̥ṣṭa-ketuś ca vīryavān /
Halfverse: c    
pāṇḍavo bʰīmasenaś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
pāṇḍavo bʰīmasenaś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ /36/

Verse: 37 
Halfverse: a    
yamau ca cekitānaś ca   kekayāḥ pañca caiva ha
   
yamau ca cekitānaś ca   kekayāḥ pañca caiva ha /
Halfverse: c    
sātyakiś ca mahārāja   saubʰadro 'tʰa gʰaṭotkacaḥ
   
sātyakiś ca mahā-rāja   saubʰadro_atʰa gʰaṭa_utkacaḥ /37/

Verse: 38 
Halfverse: a    
draupadeyāḥ śikʰaṇḍī ca   kuntibʰojaś ca vīryavān
   
draupadeyāḥ śikʰaṇḍī ca   kunti-bʰojaś ca vīryavān /
Halfverse: c    
suśarmā ca virāṭaś ca   pāṇḍaveyā mahābalāḥ
   
suśarmā ca virāṭaś ca   pāṇḍaveyā mahā-balāḥ /38/

Verse: 39 
Halfverse: a    
eta cānye ca bahavaḥ   pīḍitā bʰīṣma sāyakaiḥ
   
eta ca_anye ca bahavaḥ   pīḍitā bʰīṣma sāyakaiḥ /
Halfverse: c    
samuddʰr̥tāḥ pʰalgunena   nimagnāḥ śokasāgare
   
samuddʰr̥tāḥ pʰalgunena   nimagnāḥ śoka-sāgare /39/

Verse: 40 
Halfverse: a    
tataḥ śikʰaṇḍī vegena   pragr̥hya paramāyudʰam
   
tataḥ śikʰaṇḍī vegena   pragr̥hya parama_āyudʰam /
Halfverse: c    
bʰīṣmam evābʰidudrāva   rakṣyamāṇaḥ kirīṭinā
   
bʰīṣmam eva_abʰidudrāva   rakṣyamāṇaḥ kirīṭinā /40/

Verse: 41 
Halfverse: a    
tato 'syānucarān hatva   sarvān raṇavibʰāgavit
   
tato_asya_anucarān hatva   sarvān raṇa-vibʰāgavit /
Halfverse: c    
bʰīṣmam evābʰidudrāva   bībʰatsur aparājitaḥ
   
bʰīṣmam eva_abʰidudrāva   bībʰatsur aparājitaḥ /41/

Verse: 42 
Halfverse: a    
sātyakiś cekitānaś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ
   
sātyakiś cekitānaś ca   dʰr̥ṣṭadyumnaś ca pārṣataḥ /
Halfverse: c    
virāṭo drupadaś caiva   mādrīputrau ca pāṇḍavau
   
virāṭo drupadaś caiva   mādrī-putrau ca pāṇḍavau /
Halfverse: e    
dudruvur bʰīṣmam evājau   rakṣitā dr̥ḍʰadʰanvanā
   
dudruvur bʰīṣmam eva_ājau   rakṣitā dr̥ḍʰa-dʰanvanā /42/

Verse: 43 
Halfverse: a    
abʰimanyuś ca samare   draupadyāḥ pañca cātmajāḥ
   
abʰimanyuś ca samare   draupadyāḥ pañca ca_ātmajāḥ /
Halfverse: c    
dudruvuḥ samare bʰīṣmaṃ   samudyatamahāyudʰāḥ
   
dudruvuḥ samare bʰīṣmaṃ   samudyata-mahā_āyudʰāḥ /43/

Verse: 44 
Halfverse: a    
te sarve dr̥ḍʰadʰanvānaḥ   saṃyugeṣv apalāyinaḥ
   
te sarve dr̥ḍʰa-dʰanvānaḥ   saṃyugeṣv apalāyinaḥ /
Halfverse: c    
bahudʰā bʰīṣmam ānarcʰan   mārgaṇaiḥ kr̥tamārgaṇāḥ
   
bahudʰā bʰīṣmam ānarcʰan   mārgaṇaiḥ kr̥ta-mārgaṇāḥ /44/

Verse: 45 
Halfverse: a    
vidʰūya tān bāṇagaṇān   ye muktāḥ pārtʰivottamaiḥ
   
vidʰūya tān bāṇa-gaṇān   ye muktāḥ pārtʰiva_uttamaiḥ /
Halfverse: c    
pāṇḍavānām adīnātmā   vyagāhata varūtʰinīm
   
pāṇḍavānām adīna_ātmā   vyagāhata varūtʰinīm /
Halfverse: e    
kr̥tvā śaravigʰātaṃ ca   krīḍann iva pitāmahaḥ
   
kr̥tvā śara-vigʰātaṃ ca   krīḍann iva pitāmahaḥ /45/

Verse: 46 
Halfverse: a    
nābʰisaṃdʰatta pāñcālyaṃ   smayamāno muhur muhuḥ
   
na_abʰisaṃdʰatta pāñcālyaṃ   smayamāno muhur muhuḥ /
Halfverse: c    
strītvaṃ tasyānusaṃsmr̥tya   bʰīṣmo bāṇāñ śikʰaṇḍinaḥ
   
strītvaṃ tasya_anusaṃsmr̥tya   bʰīṣmo bāṇān śikʰaṇḍinaḥ /
Halfverse: e    
jagʰāna drupadānīke   ratʰān sapta mahāratʰaḥ
   
jagʰāna drupada_anīke   ratʰān sapta mahā-ratʰaḥ /46/

Verse: 47 
Halfverse: a    
tataḥ kila kilā śabdaḥ   kṣaṇena samapadyata
   
tataḥ kila kilā śabdaḥ   kṣaṇena samapadyata /
Halfverse: c    
matsyapāñcāla cedīnāṃ   tam ekam abʰidʰāvatām
   
matsya-pāñcāla cedīnāṃ   tam ekam abʰidʰāvatām /47/

Verse: 48 
Halfverse: a    
te varāśvaratʰavrātair   vāraṇaiḥ sa padātibʰiḥ
   
te vara_aśva-ratʰa-vrātair   vāraṇaiḥ sa padātibʰiḥ /
Halfverse: c    
tam ekaṃ cʰādayām āsur   megʰā iva divākaram
   
tam ekaṃ cʰādayām āsur   megʰā\ iva divākaram / ՙ
Halfverse: e    
bʰīṣmaṃ bʰāgiratʰī putraṃ   pratapantaṃ raṇe ripūn
   
bʰīṣmaṃ bʰāgiratʰī putraṃ   pratapantaṃ raṇe ripūn /48/

Verse: 49 
Halfverse: a    
tatas tasya ca teṣāṃ ca   yuddʰe devāsuropame
   
tatas tasya ca teṣāṃ ca   yuddʰe deva_asura_upame /
Halfverse: c    
kirīṭī bʰiṣmam ānarcʰat   puraskr̥tya śikʰaṇḍinam
   
kirīṭī bʰiṣmam ānarcʰat   puraskr̥tya śikʰaṇḍinam /49/ (E)49



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.