TITUS
Mahabharata
Part No. 973
Chapter: 113
Adhyāya
113
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
evaṃ
vyūḍʰeṣv
anīkeṣu
bʰūyiṣṭʰam
anuvartiṣu
evaṃ
vyūḍʰeṣv
anīkeṣu
bʰūyiṣṭʰam
anuvartiṣu
/
Halfverse: c
brahmalokaparāḥ
sarve
samapadyanta
bʰārata
brahma-loka-parāḥ
sarve
samapadyanta
bʰārata
/1/
Verse: 2
Halfverse: a
na
hy
anīkam
anīkena
samasajjata
saṃkule
na
hy
anīkam
anīkena
samasajjata
saṃkule
/
Halfverse: c
na
ratʰā
ratʰibʰiḥ
sārdʰaṃ
na
padātāḥ
padātibʰiḥ
na
ratʰā
ratʰibʰiḥ
sārdʰaṃ
na
padātāḥ
padātibʰiḥ
/2/
Verse: 3
Halfverse: a
aśvā
nāśvair
ayudʰyanta
na
gajā
gajayodʰibʰiḥ
aśvā
na
_aśvair
ayudʰyanta
na
gajā
gaja-yodʰibʰiḥ
/
Halfverse: c
mahān
vyatikaro
raudraḥ
senayoḥ
samapadyata
mahān
vyatikaro
raudraḥ
senayoḥ
samapadyata
/3/
Verse: 4
Halfverse: a
naranāgaratʰeṣv
evaṃ
vyavakīrṇeṣu
sarvaśaḥ
nara-nāga-ratʰeṣv
evaṃ
vyavakīrṇeṣu
sarvaśaḥ
/
Halfverse: c
kṣaye
tasmin
mahāraudre
nirviśeṣam
ajāyata
kṣaye
tasmin
mahā-raudre
nirviśeṣam
ajāyata
/4/
Verse: 5
Halfverse: a
tataḥ
śalyaḥ
kr̥paś
caiva
citrasenaś
ca
bʰārata
tataḥ
śalyaḥ
kr̥paś
caiva
citrasenaś
ca
bʰārata
/
Halfverse: c
duḥśāsano
vikarṇaś
ca
ratʰān
āstʰāya
sa
tvarāḥ
duḥśāsano
vikarṇaś
ca
ratʰān
āstʰāya
sa
tvarāḥ
/
Halfverse: e
pāṇḍavānāṃ
raṇe
śūrā
dʰvajinīṃ
samakampayan
pāṇḍavānāṃ
raṇe
śūrā
dʰvajinīṃ
samakampayan
/5/
ՙ
Verse: 6
Halfverse: a
sā
vadʰyamānā
samare
pāṇḍusenā
mahātmabʰiḥ
sā
vadʰyamānā
samare
pāṇḍu-senā
mahātmabʰiḥ
/
Halfverse: c
trātāraṃ
nādʰyagaccʰad
vai
majjamāneva
nair
jale
trātāraṃ
na
_adʰyagaccʰad
vai
majjamānā
_iva
nair
jale
/6/
Verse: 7
Halfverse: a
yatʰā
hi
śaiśiraḥ
kālo
gavāṃ
marmāṇi
kr̥ntati
yatʰā
hi
śaiśiraḥ
kālo
gavāṃ
marmāṇi
kr̥ntati
/
Halfverse: c
tatʰā
pāṇḍusutānāṃ
vai
bʰīṣmo
marmāṇy
akr̥ntata
tatʰā
pāṇḍu-sutānāṃ
vai
bʰīṣmo
marmāṇy
akr̥ntata
/7/
Verse: 8
Halfverse: a
atīva
tava
sainyasya
pārtʰena
ca
mahātmanā
atīva
tava
sainyasya
pārtʰena
ca
mahātmanā
/
Halfverse: c
nagamegʰapratīkāśāḥ
patitā
bahudʰā
gajāḥ
naga-megʰa-pratīkāśāḥ
patitā
bahudʰā
gajāḥ
/8/
Verse: 9
Halfverse: a
mr̥dyamānāś
ca
dr̥śyante
pārtʰena
narayūtʰapāḥ
mr̥dyamānāś
ca
dr̥śyante
pārtʰena
nara-yūtʰapāḥ
/
Halfverse: c
iṣubʰis
tāḍyamānāś
ca
nārācaiś
ca
sahasraśaḥ
iṣubʰis
tāḍyamānāś
ca
nārācaiś
ca
sahasraśaḥ
/9/
Verse: 10
Halfverse: a
petur
ārtasvaraṃ
kr̥tvā
tatra
tatra
mahāgajāḥ
petur
ārta-svaraṃ
kr̥tvā
tatra
tatra
mahā-gajāḥ
/
Halfverse: c
ābaddʰābʰaraṇaiḥ
kāyair
nihatānāṃ
mahātmanām
ābaddʰa
_ābʰaraṇaiḥ
kāyair
nihatānāṃ
mahātmanām
/10/
Verse: 11
Halfverse: a
cʰannam
āyodʰanaṃ
reje
śirobʰiś
ca
sa
kuṇḍalaiḥ
cʰannam
āyodʰanaṃ
reje
śirobʰiś
ca
sa
kuṇḍalaiḥ
/
Halfverse: c
tasminn
atimahābʰīme
rājan
vīra
varakṣaye
tasminn
atimahā-bʰīme
rājan
vīra
vara-kṣaye
/
Halfverse: e
bʰīṣme
ca
yudʰi
vikrānte
pāṇḍave
ca
dʰanaṃjaye
bʰīṣme
ca
yudʰi
vikrānte
pāṇḍave
ca
dʰanaṃjaye
/11/
Verse: 12
Halfverse: a
te
parākrāntam
ālokya
rājan
yudʰi
pitāmaham
te
parākrāntam
ālokya
rājan
yudʰi
pitāmaham
/
Halfverse: c
na
nyavartanta
kauravyā
brahmalokapuraskr̥tāḥ
na
nyavartanta
kauravyā
brahma-loka-puraskr̥tāḥ
/12/
Verse: 13
Halfverse: a
iccʰanto
nidʰanaṃ
yuddʰe
svargaṃ
kr̥tvā
parāyaṇam
iccʰanto
nidʰanaṃ
yuddʰe
svargaṃ
kr̥tvā
parāyaṇam
/
Halfverse: c
pāṇḍavān
abʰyavartanta
tasmin
vīra
varakṣaye
pāṇḍavān
abʰyavartanta
tasmin
vīra
vara-kṣaye
/13/
Verse: 14
Halfverse: a
pāṇḍavāpi
mahārāja
smaranto
vividʰān
bahūn
pāṇḍavā
_api
mahā-rāja
smaranto
vividʰān
bahūn
/
[saṃtʰi]
Halfverse: c
kleśān
kr̥tān
saputreṇa
tvayā
pūrvaṃ
narādʰipa
kleśān
kr̥tān
sa-putreṇa
tvayā
pūrvaṃ
nara
_adʰipa
/14/
Verse: 15
Halfverse: a
bʰayaṃ
tyaktvā
raṇe
śūrā
brahmalokapuraskr̥tāḥ
bʰayaṃ
tyaktvā
raṇe
śūrā
brahma-loka-puraskr̥tāḥ
/
Halfverse: c
tāvakāṃs
tava
putrāṃś
ca
yodʰayanti
sma
hr̥ṣṭavat
tāvakāṃs
tava
putrāṃś
ca
yodʰayanti
sma
hr̥ṣṭavat
/15/
Verse: 16
Halfverse: a
senāpatis
tu
samare
prāha
senāṃ
mahāratʰaḥ
senā-patis
tu
samare
prāha
senāṃ
mahā-ratʰaḥ
/
Halfverse: c
abʰidravata
gāṅgeyaṃ
somakāḥ
sr̥ñjayaiḥ
saha
abʰidravata
gāṅgeyaṃ
somakāḥ
sr̥ñjayaiḥ
saha
/16/
Verse: 17
Halfverse: a
senāpativacaḥ
śrutvā
somakāḥ
saha
sr̥ñjayaiḥ
senā-pati-vacaḥ
śrutvā
somakāḥ
saha
sr̥ñjayaiḥ
/
Halfverse: c
abʰyadravanta
gāṅgeyaṃ
śastravr̥ṣṭyā
samantataḥ
abʰyadravanta
gāṅgeyaṃ
śastra-vr̥ṣṭyā
samantataḥ
/17/
Verse: 18
Halfverse: a
vadʰyamānas
tato
rājan
pitā
śāṃtanavas
tava
vadʰyamānas
tato
rājan
pitā
śāṃtanavas
tava
/
Halfverse: c
amarṣavaśam
āpanno
yodʰayām
āsa
sr̥ñjayān
amarṣa-vaśam
āpanno
yodʰayām
āsa
sr̥ñjayān
/18/
Verse: 19
Halfverse: a
tasya
kīrtimatas
tāta
purā
rāṇema
dʰīmatā
tasya
kīrtimatas
tāta
purā
rāṇema
dʰīmatā
/
Halfverse: c
saṃpradattāstra
śikṣā
vai
parānīka
vināśinī
saṃpradatta
_astra
śikṣā
vai
para
_anīka
vināśinī
/19/
Verse: 20
Halfverse: a
sa
tāṃ
śikṣām
adʰiṣṭʰāya
kr̥tvā
parabalakṣayam
sa
tāṃ
śikṣām
adʰiṣṭʰāya
kr̥tvā
para-bala-kṣayam
/
Halfverse: c
ahany
ahani
pārtʰānāṃ
vr̥ddʰaḥ
kurupitāmahaḥ
ahany
ahani
pārtʰānāṃ
vr̥ddʰaḥ
kuru-pitāmahaḥ
/
Halfverse: e
bʰīṣmo
daśasahasrāṇi
jagʰāna
paravīrahā
bʰīṣmo
daśa-sahasrāṇi
jagʰāna
para-vīrahā
/20/
Verse: 21
Halfverse: a
tasmiṃs
tu
divase
prāpte
daśame
bʰaratarṣabʰa
tasmiṃs
tu
divase
prāpte
daśame
bʰarata-r̥ṣabʰa
/
Halfverse: c
bʰīṣmeṇaikena
matsyeṣu
pāñcāleṣu
ca
saṃyuge
bʰīṣmeṇa
_ekena
matsyeṣu
pāñcāleṣu
ca
saṃyuge
/
Halfverse: e
gajāśvam
amitaṃ
hatvā
hatāḥ
sapta
mahāratʰāḥ
gaja
_aśvam
amitaṃ
hatvā
hatāḥ
sapta
mahā-ratʰāḥ
/21/
Verse: 22
Halfverse: a
hatvā
pañca
sahasrāṇi
ratʰināṃ
prapitāmahaḥ
hatvā
pañca
sahasrāṇi
ratʰināṃ
prapitāmahaḥ
/
Halfverse: c
narāṇāṃ
ca
mahāyuddʰe
sahasrāṇi
caturdaśa
narāṇāṃ
ca
mahā-yuddʰe
sahasrāṇi
catur-daśa
/22/
Verse: 23
Halfverse: a
tatʰā
danti
sahasraṃ
ca
hayānām
ayutaṃ
punaḥ
tatʰā
danti
sahasraṃ
ca
hayānām
ayutaṃ
punaḥ
/
Halfverse: c
śikṣā
balena
nihataṃ
pitrā
tava
viśāṃ
pate
śikṣā
balena
nihataṃ
pitrā
tava
viśāṃ
pate
/23/
Verse: 24
Halfverse: a
tataḥ
sarvamahīpānāṃ
kṣobʰayitvā
varūtʰinīm
tataḥ
sarva-mahīpānāṃ
kṣobʰayitvā
varūtʰinīm
/
Halfverse: c
virāṭasya
priyo
bʰrātā
śatānīko
nipātitaḥ
virāṭasya
priyo
bʰrātā
śata
_anīko
nipātitaḥ
/24/
Verse: 25
Halfverse: a
śatānīkaṃ
ca
samare
hatvā
bʰīṣmaḥ
pratāpavān
śata
_anīkaṃ
ca
samare
hatvā
bʰīṣmaḥ
pratāpavān
/
Halfverse: c
sahasrāṇi
mahārāja
rājñāṃ
bʰallair
nyapātayat
sahasrāṇi
mahā-rāja
rājñāṃ
bʰallair
nyapātayat
/25/
Verse: 26
Halfverse: a
ye
ca
ke
cana
pārtʰānām
abʰiyātā
dʰanaṃjayam
ye
ca
kecana
pārtʰānām
abʰiyātā
dʰanaṃjayam
/
Halfverse: c
rājāno
bʰīṣmam
āsādya
gatās
te
yamasādanam
rājāno
bʰīṣmam
āsādya
gatās
te
yama-sādanam
/26/
Verse: 27
Halfverse: a
evaṃ
daśa
diśo
bʰīṣmaḥ
śarajālaiḥ
samantataḥ
evaṃ
daśa
diśo
bʰīṣmaḥ
śara-jālaiḥ
samantataḥ
/
Halfverse: c
atītya
senāṃ
pārtʰānām
avatastʰe
camūmukʰe
atītya
senāṃ
pārtʰānām
avatastʰe
camū-mukʰe
/27/
Verse: 28
Halfverse: a
sa
kr̥tā
sumahat
karma
tasmin
vai
daśame
'hani
sa
kr̥tā
sumahat
karma
tasmin
vai
daśame
_ahani
/
Halfverse: c
senayor
antare
tiṣṭʰan
pragr̥hītaśarāsanaḥ
senayor
antare
tiṣṭʰan
pragr̥hīta-śara
_āsanaḥ
/28/
Verse: 29
Halfverse: a
na
cainaṃ
pātʰivā
rājañ
śekuḥ
ke
cin
nirīkṣitum
na
ca
_enaṃ
pātʰivā
rājan
śekuḥ
kecin
nirīkṣitum
/
Halfverse: c
madʰyaṃ
prāptaṃ
yatʰā
grīṣme
tapantaṃ
bʰāskaraṃ
divi
madʰyaṃ
prāptaṃ
yatʰā
grīṣme
tapantaṃ
bʰāskaraṃ
divi
/29/
Verse: 30
Halfverse: a
yatʰā
daitya
camūṃ
śakras
tāpayām
āsa
saṃyuge
yatʰā
daitya
camūṃ
śakras
tāpayām
āsa
saṃyuge
/
Halfverse: c
tatʰā
bʰīṣmaḥ
pāṇḍaveyāṃs
tāpayām
āsa
bʰārata
tatʰā
bʰīṣmaḥ
pāṇḍaveyāṃs
tāpayām
āsa
bʰārata
/30/
Verse: 31
Halfverse: a
tatʰā
ca
taṃ
parākrāntam
ālokya
madʰusūdanaḥ
tatʰā
ca
taṃ
parākrāntam
ālokya
madʰu-sūdanaḥ
/
Halfverse: c
uvāca
devakī
putraḥ
prīyamāṇo
dʰanaṃjayam
uvāca
devakī
putraḥ
prīyamāṇo
dʰanaṃjayam
/31/
Verse: 32
Halfverse: a
eṣa
śāṃtanavo
bʰīṣmaḥ
senayor
antare
stʰitaḥ
eṣa
śāṃtanavo
bʰīṣmaḥ
senayor
antare
stʰitaḥ
/
Halfverse: c
nānihatya
balād
enaṃ
vijayas
te
bʰaviṣyati
na
_anihatya
balād
enaṃ
vijayas
te
bʰaviṣyati
/32/
Verse: 33
Halfverse: a
yattaḥ
saṃstambʰayasvainaṃ
yatraiṣā
bʰidyate
camūḥ
yattaḥ
saṃstambʰayasva
_enaṃ
yatra
_eṣā
bʰidyate
camūḥ
/
ՙ
Halfverse: c
na
hi
bʰīṣma
śarān
anyaḥ
soḍʰum
utsahate
vibʰo
na
hi
bʰīṣma
śarān
anyaḥ
soḍʰum
utsahate
vibʰo
/33/
Verse: 34
Halfverse: a
tatas
tasmin
kṣaṇe
rājaṃś
codito
vānaradʰvajaḥ
tatas
tasmin
kṣaṇe
rājaṃś
codito
vānara-dʰvajaḥ
/
Halfverse: c
sa
dʰvajaṃ
sa
ratʰaṃ
sāśvaṃ
bʰīṣmam
antardadʰe
śaraiḥ
sa
dʰvajaṃ
sa
ratʰaṃ
sa
_aśvaṃ
bʰīṣmam
antar-dadʰe
śaraiḥ
/34/
Verse: 35
Halfverse: a
sa
cāpi
kurumukʰyānām
r̥ṣabʰaḥ
pāṇḍaveritān
sa
ca
_api
kuru-mukʰyānām
r̥ṣabʰaḥ
pāṇḍava
_īritān
/
Halfverse: c
śaravrātaiḥ
śaravrātān
bahudʰā
vidudʰāva
tān
śara-vrātaiḥ
śara-vrātān
bahudʰā
vidudʰāva
tān
/35/
Verse: 36
Halfverse: a
tena
pāñcālarājaś
ca
dʰr̥ṣṭaketuś
ca
vīryavān
tena
pāñcāla-rājaś
ca
dʰr̥ṣṭa-ketuś
ca
vīryavān
/
Halfverse: c
pāṇḍavo
bʰīmasenaś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
pāṇḍavo
bʰīmasenaś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
/36/
Verse: 37
Halfverse: a
yamau
ca
cekitānaś
ca
kekayāḥ
pañca
caiva
ha
yamau
ca
cekitānaś
ca
kekayāḥ
pañca
caiva
ha
/
Halfverse: c
sātyakiś
ca
mahārāja
saubʰadro
'tʰa
gʰaṭotkacaḥ
sātyakiś
ca
mahā-rāja
saubʰadro
_atʰa
gʰaṭa
_utkacaḥ
/37/
Verse: 38
Halfverse: a
draupadeyāḥ
śikʰaṇḍī
ca
kuntibʰojaś
ca
vīryavān
draupadeyāḥ
śikʰaṇḍī
ca
kunti-bʰojaś
ca
vīryavān
/
Halfverse: c
suśarmā
ca
virāṭaś
ca
pāṇḍaveyā
mahābalāḥ
suśarmā
ca
virāṭaś
ca
pāṇḍaveyā
mahā-balāḥ
/38/
Verse: 39
Halfverse: a
eta
cānye
ca
bahavaḥ
pīḍitā
bʰīṣma
sāyakaiḥ
eta
ca
_anye
ca
bahavaḥ
pīḍitā
bʰīṣma
sāyakaiḥ
/
Halfverse: c
samuddʰr̥tāḥ
pʰalgunena
nimagnāḥ
śokasāgare
samuddʰr̥tāḥ
pʰalgunena
nimagnāḥ
śoka-sāgare
/39/
Verse: 40
Halfverse: a
tataḥ
śikʰaṇḍī
vegena
pragr̥hya
paramāyudʰam
tataḥ
śikʰaṇḍī
vegena
pragr̥hya
parama
_āyudʰam
/
Halfverse: c
bʰīṣmam
evābʰidudrāva
rakṣyamāṇaḥ
kirīṭinā
bʰīṣmam
eva
_abʰidudrāva
rakṣyamāṇaḥ
kirīṭinā
/40/
Verse: 41
Halfverse: a
tato
'syānucarān
hatva
sarvān
raṇavibʰāgavit
tato
_asya
_anucarān
hatva
sarvān
raṇa-vibʰāgavit
/
Halfverse: c
bʰīṣmam
evābʰidudrāva
bībʰatsur
aparājitaḥ
bʰīṣmam
eva
_abʰidudrāva
bībʰatsur
aparājitaḥ
/41/
Verse: 42
Halfverse: a
sātyakiś
cekitānaś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
sātyakiś
cekitānaś
ca
dʰr̥ṣṭadyumnaś
ca
pārṣataḥ
/
Halfverse: c
virāṭo
drupadaś
caiva
mādrīputrau
ca
pāṇḍavau
virāṭo
drupadaś
caiva
mādrī-putrau
ca
pāṇḍavau
/
Halfverse: e
dudruvur
bʰīṣmam
evājau
rakṣitā
dr̥ḍʰadʰanvanā
dudruvur
bʰīṣmam
eva
_ājau
rakṣitā
dr̥ḍʰa-dʰanvanā
/42/
Verse: 43
Halfverse: a
abʰimanyuś
ca
samare
draupadyāḥ
pañca
cātmajāḥ
abʰimanyuś
ca
samare
draupadyāḥ
pañca
ca
_ātmajāḥ
/
Halfverse: c
dudruvuḥ
samare
bʰīṣmaṃ
samudyatamahāyudʰāḥ
dudruvuḥ
samare
bʰīṣmaṃ
samudyata-mahā
_āyudʰāḥ
/43/
Verse: 44
Halfverse: a
te
sarve
dr̥ḍʰadʰanvānaḥ
saṃyugeṣv
apalāyinaḥ
te
sarve
dr̥ḍʰa-dʰanvānaḥ
saṃyugeṣv
apalāyinaḥ
/
Halfverse: c
bahudʰā
bʰīṣmam
ānarcʰan
mārgaṇaiḥ
kr̥tamārgaṇāḥ
bahudʰā
bʰīṣmam
ānarcʰan
mārgaṇaiḥ
kr̥ta-mārgaṇāḥ
/44/
Verse: 45
Halfverse: a
vidʰūya
tān
bāṇagaṇān
ye
muktāḥ
pārtʰivottamaiḥ
vidʰūya
tān
bāṇa-gaṇān
ye
muktāḥ
pārtʰiva
_uttamaiḥ
/
Halfverse: c
pāṇḍavānām
adīnātmā
vyagāhata
varūtʰinīm
pāṇḍavānām
adīna
_ātmā
vyagāhata
varūtʰinīm
/
Halfverse: e
kr̥tvā
śaravigʰātaṃ
ca
krīḍann
iva
pitāmahaḥ
kr̥tvā
śara-vigʰātaṃ
ca
krīḍann
iva
pitāmahaḥ
/45/
Verse: 46
Halfverse: a
nābʰisaṃdʰatta
pāñcālyaṃ
smayamāno
muhur
muhuḥ
na
_abʰisaṃdʰatta
pāñcālyaṃ
smayamāno
muhur
muhuḥ
/
Halfverse: c
strītvaṃ
tasyānusaṃsmr̥tya
bʰīṣmo
bāṇāñ
śikʰaṇḍinaḥ
strītvaṃ
tasya
_anusaṃsmr̥tya
bʰīṣmo
bāṇān
śikʰaṇḍinaḥ
/
Halfverse: e
jagʰāna
drupadānīke
ratʰān
sapta
mahāratʰaḥ
jagʰāna
drupada
_anīke
ratʰān
sapta
mahā-ratʰaḥ
/46/
Verse: 47
Halfverse: a
tataḥ
kila
kilā
śabdaḥ
kṣaṇena
samapadyata
tataḥ
kila
kilā
śabdaḥ
kṣaṇena
samapadyata
/
Halfverse: c
matsyapāñcāla
cedīnāṃ
tam
ekam
abʰidʰāvatām
matsya-pāñcāla
cedīnāṃ
tam
ekam
abʰidʰāvatām
/47/
Verse: 48
Halfverse: a
te
varāśvaratʰavrātair
vāraṇaiḥ
sa
padātibʰiḥ
te
vara
_aśva-ratʰa-vrātair
vāraṇaiḥ
sa
padātibʰiḥ
/
Halfverse: c
tam
ekaṃ
cʰādayām
āsur
megʰā
iva
divākaram
tam
ekaṃ
cʰādayām
āsur
megʰā\
iva
divākaram
/
ՙ
Halfverse: e
bʰīṣmaṃ
bʰāgiratʰī
putraṃ
pratapantaṃ
raṇe
ripūn
bʰīṣmaṃ
bʰāgiratʰī
putraṃ
pratapantaṃ
raṇe
ripūn
/48/
Verse: 49
Halfverse: a
tatas
tasya
ca
teṣāṃ
ca
yuddʰe
devāsuropame
tatas
tasya
ca
teṣāṃ
ca
yuddʰe
deva
_asura
_upame
/
Halfverse: c
kirīṭī
bʰiṣmam
ānarcʰat
puraskr̥tya
śikʰaṇḍinam
kirīṭī
bʰiṣmam
ānarcʰat
puraskr̥tya
śikʰaṇḍinam
/49/
(E)49
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.