TITUS
Mahabharata
Part No. 972
Chapter: 112
Adhyāya
112
Verse: 1
{Saṃjaya
uvāca}
Halfverse: a
abʰimanyur
mahārāja
tava
putram
ayodʰayat
abʰimanyur
mahā-rāja
tava
putram
ayodʰayat
/
Halfverse: c
mahatyā
senayā
yukto
bʰīṣma
hetoḥ
parākramī
mahatyā
senayā
yukto
bʰīṣma
hetoḥ
parākramī
/1/
Verse: 2
Halfverse: a
duryodʰano
raṇe
kārṣṇiṃ
navabʰir
nava
parvabʰiḥ
duryodʰano
raṇe
kārṣṇiṃ
navabʰir
nava
parvabʰiḥ
/
Halfverse: c
ājagʰāna
raṇe
kruddʰaḥ
punaś
cainaṃ
tribʰiḥ
śaraiḥ
ājagʰāna
raṇe
kruddʰaḥ
punaś
ca
_enaṃ
tribʰiḥ
śaraiḥ
/2/
Verse: 3
Halfverse: a
tasya
śaktiṃ
raṇe
kārṣṇir
mr̥tyor
gʰorām
iva
svasām
tasya
śaktiṃ
raṇe
kārṣṇir
mr̥tyor
gʰorām
iva
svasām
/
Halfverse: c
preṣayām
āsa
saṃkruddʰo
duryodʰana
ratʰaṃ
prati
preṣayām
āsa
saṃkruddʰo
duryodʰana
ratʰaṃ
prati
/3/
Verse: 4
Halfverse: a
tām
āpatantīṃ
sahasā
gʰorarūpāṃ
viśāṃ
pate
tām
āpatantīṃ
sahasā
gʰora-rūpāṃ
viśāṃ
pate
/
Halfverse: c
dvidʰā
ciccʰeda
te
putraḥ
kṣurapreṇa
mahāratʰaḥ
dvidʰā
ciccʰeda
te
putraḥ
kṣurapreṇa
mahā-ratʰaḥ
/4/
Verse: 5
Halfverse: a
tāṃ
śaktiṃ
patitāṃ
dr̥ṣṭvā
kārṣṇiḥ
paramakopanaḥ
tāṃ
śaktiṃ
patitāṃ
dr̥ṣṭvā
kārṣṇiḥ
parama-kopanaḥ
/
Halfverse: c
duryodʰanaṃ
tribʰir
bāṇair
bāhvor
urasi
cārpayat
duryodʰanaṃ
tribʰir
bāṇair
bāhvor
urasi
ca
_arpayat
/5/
Verse: 6
Halfverse: a
punaś
cainaṃ
śarair
gʰorair
ājagʰāna
stanāntare
punaś
ca
_enaṃ
śarair
gʰorair
ājagʰāna
stana
_antare
/
Halfverse: c
daśabʰir
bʰarataśreṣṭʰa
duryodʰanam
amarṣaṇam
daśabʰir
bʰarata-śreṣṭʰa
duryodʰanam
amarṣaṇam
/6/
Verse: 7
Halfverse: a
tad
yuddʰam
abʰavad
gʰoraṃ
citrarūpaṃ
ca
bʰārata
tad
yuddʰam
abʰavad
gʰoraṃ
citra-rūpaṃ
ca
bʰārata
/
Halfverse: c
īkṣitr̥prītijananaṃ
sarvapārtʰiva
pūjitam
īkṣitr̥-prīti-jananaṃ
sarva-pārtʰiva
pūjitam
/7/
Verse: 8
Halfverse: a
bʰīṣmasya
nidʰanārtʰāya
pārtʰasya
vijayāya
ca
bʰīṣmasya
nidʰana
_artʰāya
pārtʰasya
vijayāya
ca
/
Halfverse: c
yuyudʰāte
raṇe
vīrau
saubʰadra
kurupuṃgavau
yuyudʰāte
raṇe
vīrau
saubʰadra
kuru-puṃgavau
/8/
Verse: 9
Halfverse: a
sātyakiṃ
rabʰasaṃ
yuddʰe
drauṇir
brāhmaṇa
puṃgavaḥ
sātyakiṃ
rabʰasaṃ
yuddʰe
drauṇir
brāhmaṇa
puṃgavaḥ
/
Halfverse: c
ājagʰānorasi
kruddʰo
nārācena
paraṃtapaḥ
ājagʰāna
_urasi
kruddʰo
nārācena
paraṃtapaḥ
/9/
Verse: 10
Halfverse: a
śaineyo
'pi
guroḥ
putraṃ
sarvamarmasu
bʰārata
śaineyo
_api
guroḥ
putraṃ
sarva-marmasu
bʰārata
/
Halfverse: c
atāḍayad
ameyātmā
navabʰiḥ
kaṅkapatribʰiḥ
atāḍayad
ameya
_ātmā
navabʰiḥ
kaṅka-patribʰiḥ
/10/
Verse: 11
Halfverse: a
aśvattʰāmā
tu
samare
sātyakiṃ
navabʰiḥ
śaraiḥ
aśvattʰāmā
tu
samare
sātyakiṃ
navabʰiḥ
śaraiḥ
/
Halfverse: c
triṃśatā
ca
punas
tūrṇaṃ
bāhvor
urasi
cārpayat
triṃśatā
ca
punas
tūrṇaṃ
bāhvor
urasi
ca
_arpayat
/11/
Verse: 12
Halfverse: a
so
'tividdʰo
maheṣvāso
droṇaputreṇa
sātvataḥ
so
_atividdʰo
mahā
_iṣvāso
droṇa-putreṇa
sātvataḥ
/
Halfverse: c
droṇaputraṃ
tribʰir
bāṇair
ājagʰāna
mahāyaśāḥ
droṇa-putraṃ
tribʰir
bāṇair
ājagʰāna
mahā-yaśāḥ
/12/
Verse: 13
Halfverse: a
pauravo
dʰr̥ṣṭaketuṃ
ca
śarair
āsādya
saṃyuge
pauravo
dʰr̥ṣṭaketuṃ
ca
śarair
āsādya
saṃyuge
/
Halfverse: c
bahudʰā
dārayāṃ
cakre
maheṣvāsaṃ
mahāratʰam
bahudʰā
dārayāṃ
cakre
mahā
_iṣvāsaṃ
mahā-ratʰam
/13/
Verse: 14
Halfverse: a
tatʰaiva
pauravaṃ
yuddʰe
dʰr̥ṣṭaketur
mahāratʰaḥ
tatʰaiva
pauravaṃ
yuddʰe
dʰr̥ṣṭaketur
mahā-ratʰaḥ
/
Halfverse: c
triṃśatā
niśitair
bāṇair
vivyādʰa
sumahābalaḥ
triṃśatā
niśitair
bāṇair
vivyādʰa
sumahā-balaḥ
/14/
Verse: 15
Halfverse: a
pauravas
tu
dʰanuś
cʰittvā
dʰr̥ṣṭaketor
mahāratʰaḥ
pauravas
tu
dʰanuś
cʰittvā
dʰr̥ṣṭaketor
mahā-ratʰaḥ
/
Halfverse: c
nanāda
balavan
nādaṃ
vivyādʰa
daśabʰiḥ
śaraiḥ
nanāda
balavan
nādaṃ
vivyādʰa
daśabʰiḥ
śaraiḥ
/15/
Verse: 16
Halfverse: a
so
'nyat
kārmukam
ādāya
pauravaṃ
niśitaiḥ
śaraiḥ
so
_anyat
kārmukam
ādāya
pauravaṃ
niśitaiḥ
śaraiḥ
/
Halfverse: c
ājagʰāna
mahārāja
trisaptatyā
śilīmukʰaiḥ
ājagʰāna
mahā-rāja
trisaptatyā
śilī-mukʰaiḥ
/16/
Verse: 17
Halfverse: a
tau
tu
tatra
maheṣvāsau
mahāmātrau
mahāratʰau
tau
tu
tatra
mahā
_iṣvāsau
mahā-mātrau
mahā-ratʰau
/
Halfverse: c
mahatā
śaravarṣeṇa
parasparam
avarṣatām
mahatā
śara-varṣeṇa
parasparam
avarṣatām
/17/
Verse: 18
Halfverse: a
anyonyasya
dʰanuś
cʰittvā
hayān
hatvā
ca
bʰārata
anyonyasya
dʰanuś
cʰittvā
hayān
hatvā
ca
bʰārata
/
Halfverse: c
viratʰāv
asi
yuddʰāya
saṃgatau
tau
mahāratʰau
viratʰāv
asi
yuddʰāya
saṃgatau
tau
mahā-ratʰau
/18/
Verse: 19
Halfverse: a
ārṣabʰe
carmaṇī
citre
śatacandra
pariṣkr̥te
ārṣabʰe
carmaṇī
citre
śata-candra
pariṣkr̥te
/
Halfverse: c
tārakā
śatacitrau
ca
nistriṃśau
sumahāprabʰau
tārakā
śata-citrau
ca
nistriṃśau
sumahāprabʰau
/19/
Verse: 20
Halfverse: a
pragr̥hya
vimalau
rājaṃs
tāv
anyonyam
abʰidrutau
pragr̥hya
vimalau
rājaṃs
tāv
anyonyam
abʰidrutau
/
Halfverse: c
vāśitā
saṃgame
yattau
siṃhāv
iva
mahāvane
vāśitā
saṃgame
yattau
siṃhāv
iva
mahā-vane
/20/
Verse: 21
Halfverse: a
maṇḍalāni
vicitrāṇi
gatapratyāgatāni
ca
maṇḍalāni
vicitrāṇi
gata-pratyāgatāni
ca
/
Halfverse: c
ceratur
darśayantau
ca
prārtʰayantau
parasparam
ceratur
darśayantau
ca
prārtʰayantau
parasparam
/21/
Verse: 22
Halfverse: a
pauravo
dʰr̥ṣṭaketuṃ
tu
śaṅkʰadeśe
mahāsinā
pauravo
dʰr̥ṣṭaketuṃ
tu
śaṅkʰa-deśe
mahā
_asinā
/
ՙ
Halfverse: c
tāḍayām
āsa
saṃkruddʰas
tiṣṭʰa
tiṣṭʰeti
cābravīt
tāḍayām
āsa
saṃkruddʰas
tiṣṭʰa
tiṣṭʰa
_iti
ca
_abravīt
/22/
Verse: 23
Halfverse: a
cedirājo
'pi
samare
pauravaṃ
puruṣarṣabʰam
cedi-rājo
_api
samare
pauravaṃ
puruṣa-r̥ṣabʰam
/
Halfverse: c
ājagʰāna
śitāgreṇa
jatru
deśe
mahāsinā
ājagʰāna
śita
_agreṇa
jatru
deśe
mahā
_asinā
/23/
Verse: 24
Halfverse: a
tāv
anyonyaṃ
mahārāja
samāsādya
mahāhave
tāv
anyonyaṃ
mahā-rāja
samāsādya
mahā
_āhave
/
Halfverse: c
anyonyavegābʰihatau
nipetatur
ariṃdamau
anyonya-vega
_abʰihatau
nipetatur
ariṃdamau
/24/
Verse: 25
Halfverse: a
tataḥ
svaratʰam
āropya
pauravaṃ
tanayas
tava
tataḥ
sva-ratʰam
āropya
pauravaṃ
tanayas
tava
/
Halfverse: c
jayatseno
ratʰe
rājann
apovāha
raṇājirāt
jayatseno
ratʰe
rājann
apovāha
raṇa
_ajirāt
/25/
Verse: 26
Halfverse: a
dʰr̥ṣṭaketuṃ
ca
samare
mādrīputraḥ
paraṃtapaḥ
dʰr̥ṣṭaketuṃ
ca
samare
mādrī-putraḥ
paraṃtapaḥ
/
Halfverse: c
apovāha
raṇe
rājan
sahadevaḥ
pratāpavān
apovāha
raṇe
rājan
sahadevaḥ
pratāpavān
/26/
Verse: 27
Halfverse: a
citrasenaḥ
suśarmāṇaṃ
viddʰvā
navabʰir
āśugaiḥ
citra-senaḥ
suśarmāṇaṃ
viddʰvā
navabʰir
āśugaiḥ
/
Halfverse: c
punar
vivyādʰa
taṃ
ṣaṣṭyā
punaś
ca
navabʰiḥ
śaraiḥ
punar
vivyādʰa
taṃ
ṣaṣṭyā
punaś
ca
navabʰiḥ
śaraiḥ
/27/
Verse: 28
Halfverse: a
suśarmā
tu
raṇe
kruddʰas
tava
putraṃ
viśāṃ
pate
suśarmā
tu
raṇe
kruddʰas
tava
putraṃ
viśāṃ
pate
/
Halfverse: c
daśabʰir
daśabʰiś
caiva
vivyādʰa
niśitaiḥ
śaraiḥ
daśabʰir
daśabʰiś
caiva
vivyādʰa
niśitaiḥ
śaraiḥ
/28/
Verse: 29
Halfverse: a
citrasenaś
ca
taṃ
rājaṃs
triṃśatā
nataparvaṇām
citra-senaś
ca
taṃ
rājaṃs
triṃśatā
nata-parvaṇām
/
Halfverse: c
ājagʰāna
raṇe
kruddʰaḥ
sa
ca
taṃ
pratyavidʰyata
ājagʰāna
raṇe
kruddʰaḥ
sa
ca
taṃ
pratyavidʰyata
/
Halfverse: e
bʰīṣmasya
samare
rājan
yaśo
mānaṃ
ca
vardʰayan
bʰīṣmasya
samare
rājan
yaśo
mānaṃ
ca
vardʰayan
/29/
Verse: 30
Halfverse: a
saubʰadro
rājaputraṃ
tu
br̥hadbalam
ayodʰayat
saubʰadro
rāja-putraṃ
tu
br̥hadbalam
ayodʰayat
/
Halfverse: c
ārjuniṃ
kosalendras
tu
viddʰvā
pañcabʰir
āyasaiḥ
{!}
ārjuniṃ
kosala
_indras
tu
viddʰvā
pañcabʰir
āyasaiḥ
/
{!}
Halfverse: e
punar
vivyādʰa
viṃśatyā
śaraiḥ
saṃnataparvabʰiḥ
punar
vivyādʰa
viṃśatyā
śaraiḥ
saṃnata-parvabʰiḥ
/30/
Verse: 31
Halfverse: a
br̥hadbalaṃ
ca
saubʰadro
viddʰvā
navabʰir
āyasaiḥ
br̥hadbalaṃ
ca
saubʰadro
viddʰvā
navabʰir
āyasaiḥ
/
Halfverse: c
nākampayata
saṃgrāme
vivyādʰa
ca
punaḥ
punaḥ
na
_akampayata
saṃgrāme
vivyādʰa
ca
punaḥ
punaḥ
/31/
Verse: 32
Halfverse: a
kausalyasya
punaś
cāpi
dʰanuś
ciccʰeda
pʰālguṇiḥ
kausalyasya
punaś
ca
_api
dʰanuś
ciccʰeda
pʰālguṇiḥ
/
Halfverse: c
ājagʰāna
śaraiś
caiva
triṃśatā
kaṅkapatribʰiḥ
ājagʰāna
śaraiś
caiva
triṃśatā
kaṅka-patribʰiḥ
/32/
Verse: 33
Halfverse: a
so
'nyat
kārmukam
ādāya
rājaputro
br̥hadbalaḥ
so
_anyat
kārmukam
ādāya
rāja-putro
br̥had-balaḥ
/
Halfverse: c
pʰālguṇiṃ
samare
kruddʰo
vivyādʰabahubʰiḥ
śaraiḥ
pʰālguṇiṃ
samare
kruddʰo
vivyādʰabahubʰiḥ
śaraiḥ
/33/
Verse: 34
Halfverse: a
tayor
yuddʰaṃ
samabʰavad
bʰīṣma
hetoḥ
paraṃtapa
tayor
yuddʰaṃ
samabʰavad
bʰīṣma
hetoḥ
paraṃtapa
/
Halfverse: c
saṃrabdʰayor
mahārāja
samare
citrayodʰinoḥ
saṃrabdʰayor
mahā-rāja
samare
citra-yodʰinoḥ
/
Halfverse: e
yatʰā
devāsure
yuddʰe
maya
vāsavayor
abʰūt
yatʰā
deva
_asure
yuddʰe
maya
vāsavayor
abʰūt
/34/
Verse: 35
Halfverse: a
bʰīmaseno
gajānīkaṃ
yodʰayan
bahv
aśobʰata
bʰīma-seno
gaja
_anīkaṃ
yodʰayan
bahv
aśobʰata
/
Halfverse: c
yatʰā
śakro
vajrapāṇir
dārayan
parvatottamān
yatʰā
śakro
vajra-pāṇir
dārayan
parvata
_uttamān
/35/
Verse: 36
Halfverse: a
te
vadʰyamānā
bʰīmena
mātaṅgā
girisaṃnibʰāḥ
te
vadʰyamānā
bʰīmena
mātaṅgā
giri-saṃnibʰāḥ
/
Halfverse: c
nipetur
urvyāṃ
sahitā
nādayanto
vasuṃdʰarām
nipetur
urvyāṃ
sahitā
nādayanto
vasuṃdʰarām
/36/
Verse: 37
Halfverse: a
girimātrā
hi
te
nāgā
bʰinnāñjanacayopamāḥ
giri-mātrā
hi
te
nāgā
bʰinna
_añjana-caya
_upamāḥ
/
Halfverse: c
virejur
vasudʰāṃ
prāpya
vikīrṇā
iva
parvataḥ
virejur
vasudʰāṃ
prāpya
vikīrṇā\
iva
parvataḥ
/37/
ՙ
Verse: 38
Halfverse: a
yudʰiṣṭʰiro
maheṣvāso
madrarājānam
āhave
yudʰiṣṭʰiro
mahā
_iṣvāso
madra-rājānam
āhave
/
Halfverse: c
mahatyā
senayā
guptaṃ
pīḍayām
āsa
saṃgataḥ
mahatyā
senayā
guptaṃ
pīḍayām
āsa
saṃgataḥ
/
Verse: 39
Halfverse: a
madreśvaraś
ca
samare
dʰarmaputraṃ
mahāratʰam
madra
_īśvaraś
ca
samare
dʰarma-putraṃ
mahā-ratʰam
/
Halfverse: c
pīḍayām
āsa
saṃrabdʰo
bʰīṣma
hetoḥ
parākramī
pīḍayām
āsa
saṃrabdʰo
bʰīṣma
hetoḥ
parākramī
/39/
Verse: 40
Halfverse: a
virāṭaṃ
saindʰavo
rājā
viddʰvā
saṃnataparvabʰiḥ
virāṭaṃ
saindʰavo
rājā
viddʰvā
saṃnata-parvabʰiḥ
/
Halfverse: c
navabʰiḥ
sāyakais
tīkṣṇais
triṃśatā
punar
ardayat
navabʰiḥ
sāyakais
tīkṣṇais
triṃśatā
punar
ardayat
/40/
Verse: 41
Halfverse: a
virāṭaś
ca
mahārāja
saindʰavaṃ
vāhinīmukʰe
virāṭaś
ca
mahā-rāja
saindʰavaṃ
vāhinī-mukʰe
/
Halfverse: c
triṃśatā
niśitair
bāṇair
ājagʰāna
stanāntare
triṃśatā
niśitair
bāṇair
ājagʰāna
stana
_antare
/41/
Verse: 42
Halfverse: a
citrakārmukanistriṃśau
citravarmāyudʰa
dʰvajau
citra-kārmuka-nistriṃśau
citra-varma
_āyudʰa
dʰvajau
/
Halfverse: c
rejatuś
citrarūpau
tau
saṃgrāme
matsyasaindʰavau
rejatuś
citra-rūpau
tau
saṃgrāme
matsya-saindʰavau
/42/
Verse: 43
Halfverse: a
droṇaḥ
pāñcāla
putreṇa
samāgamya
mahāraṇe
droṇaḥ
pāñcāla
putreṇa
samāgamya
mahā-raṇe
/
Halfverse: c
mahāsamudayaṃ
cakre
śaraiḥ
saṃnataparvabʰiḥ
mahā-samudayaṃ
cakre
śaraiḥ
saṃnata-parvabʰiḥ
/43/
Verse: 44
Halfverse: a
tato
droṇo
mahārāja
pārṣatasya
mahad
dʰanuḥ
tato
droṇo
mahā-rāja
pārṣatasya
mahad
dʰanuḥ
/
Halfverse: c
cʰittvā
pañcāśateṣūṇāṃ
pārṣataṃ
samavidʰyata
cʰittvā
pañcāśata
_iṣūṇāṃ
pārṣataṃ
samavidʰyata
/44/
ՙ
Verse: 45
Halfverse: a
so
'nyat
kārmukam
ādāya
pārṣataḥ
paravīrahā
so
_anyat
kārmukam
ādāya
pārṣataḥ
para-vīrahā
/
Halfverse: c
droṇasya
miṣato
yuddʰe
preṣayām
āsa
sāyakān
droṇasya
miṣato
yuddʰe
preṣayām
āsa
sāyakān
/45/
Verse: 46
Halfverse: a
tāñ
śarāñ
śarasaṃgʰais
tu
saṃnivārya
mahāratʰaḥ
tān
śarān
śara-saṃgʰais
tu
saṃnivārya
mahā-ratʰaḥ
/
Halfverse: c
droṇo
drupadaputrāya
prāhiṇot
pañca
sāyakān
droṇo
drupada-putrāya
prāhiṇot
pañca
sāyakān
/46/
Verse: 47
Halfverse: a
tasya
kruddʰo
mahārāja
pārṣataḥ
paravīrahā
tasya
kruddʰo
mahā-rāja
pārṣataḥ
para-vīrahā
/
Halfverse: c
droṇāya
cikṣepa
gadāṃ
yamadaṇḍopamaṃ
raṇe
droṇāya
cikṣepa
gadāṃ
yama-daṇḍa
_upamaṃ
raṇe
/47/
Verse: 48
Halfverse: a
tām
āpatantīṃ
sahasā
hemapaṭṭa
vibʰūṣitām
tām
āpatantīṃ
sahasā
hema-paṭṭa
vibʰūṣitām
/
Halfverse: c
śaraiḥ
pañcāśatā
droṇo
vārayām
āsa
saṃyuge
śaraiḥ
pañcāśatā
droṇo
vārayām
āsa
saṃyuge
/48/
48
Verse: 49
Halfverse: a
sā
cʰinnā
bahudʰā
rājan
droṇa
cāpacyutaiḥ
śaraiḥ
sā
cʰinnā
bahudʰā
rājan
droṇa
cāpa-cyutaiḥ
śaraiḥ
/
Halfverse: c
cūrṇīkr̥tā
viśīryantī
papāta
vasudʰātale
cūrṇī-kr̥tā
viśīryantī
papāta
vasudʰā-tale
/49/
Verse: 50
Halfverse: a
gadāṃ
vinihatāṃ
dr̥ṣṭvā
pārṣataḥ
śatrusūdanaḥ
gadāṃ
vinihatāṃ
dr̥ṣṭvā
pārṣataḥ
śatru-sūdanaḥ
/
Halfverse: c
droṇāya
śaktiṃ
cikṣepa
sarvapāraśavīṃ
śubʰām
droṇāya
śaktiṃ
cikṣepa
sarva-pāraśavīṃ
śubʰām
/50/
Verse: 51
Halfverse: a
tāṃ
droṇo
navabʰir
bāṇaiś
ciccʰeda
yudʰi
bʰārata
tāṃ
droṇo
navabʰir
bāṇaiś
ciccʰeda
yudʰi
bʰārata
/
Halfverse: c
pārṣataṃ
ca
maheṣvāsaṃ
pīḍayām
āsa
saṃyuge
pārṣataṃ
ca
mahā
_iṣvāsaṃ
pīḍayām
āsa
saṃyuge
/51/
Verse: 52
Halfverse: a
evam
etan
mahad
yuddʰaṃ
droṇa
pārṣatayor
abʰūt
evam
etan
mahad
yuddʰaṃ
droṇa
pārṣatayor
abʰūt
/
Halfverse: c
bʰīṣmaṃ
prati
mahārāja
gʰorarūpāṃ
bʰayānakam
bʰīṣmaṃ
prati
mahā-rāja
gʰora-rūpāṃ
bʰayānakam
/52/
Verse: 53
Halfverse: a
arjunaḥ
prāpya
gāṅgeyaṃ
pīḍayan
niśitaiḥ
śaraiḥ
arjunaḥ
prāpya
gāṅgeyaṃ
pīḍayan
niśitaiḥ
śaraiḥ
/
Halfverse: c
abʰyadravata
saṃyattaṃ
vane
mattam
iva
dvipam
abʰyadravata
saṃyattaṃ
vane
mattam
iva
dvipam
/53/
Verse: 54
Halfverse: a
pratyudyayau
ca
taṃ
pārtʰaṃ
bʰagadattaḥ
pratāpavān
pratyudyayau
ca
taṃ
pārtʰaṃ
bʰagadattaḥ
pratāpavān
/
Halfverse: c
tridʰā
bʰinnena
nāgena
madāndʰena
mahābalaḥ
tridʰā
bʰinnena
nāgena
mada
_andʰena
mahā-balaḥ
/54/
Verse: 55
Halfverse: a
tam
āpatantaṃ
sahasā
mahendra
gajasaṃnibʰam
tam
āpatantaṃ
sahasā
mahā
_indra
gaja-saṃnibʰam
/
Halfverse: c
paraṃ
yatnaṃ
samāstʰāya
bībʰatsuḥ
pratyapadyata
paraṃ
yatnaṃ
samāstʰāya
bībʰatsuḥ
pratyapadyata
/55/
Verse: 56
Halfverse: a
tato
gajagato
rājā
bʰagadattaḥ
pratāpavān
tato
gaja-gato
rājā
bʰagadattaḥ
pratāpavān
/
Halfverse: c
arjunaṃ
śaravarṣeṇa
vārayām
āsa
saṃyuge
arjunaṃ
śara-varṣeṇa
vārayām
āsa
saṃyuge
/56/
Verse: 57
Halfverse: a
arjunas
tu
raṇe
nāgam
āyāntaṃ
rajatopamam
arjunas
tu
raṇe
nāgam
āyāntaṃ
rajata
_upamam
/
Halfverse: c
vimalair
āyasais
tīkṣṇair
avidʰyata
mahāraṇe
vimalair
āyasais
tīkṣṇair
avidʰyata
mahā-raṇe
/57/
Verse: 58
Halfverse: a
śikʰaṇḍinaṃ
ca
kaunteyo
yāhi
yāhīty
acodayat
śikʰaṇḍinaṃ
ca
kaunteyo
yāhi
yāhi
_ity
acodayat
/
Halfverse: c
bʰīṣmaṃ
prati
mahārāja
jahy
enam
iti
cābravīt
bʰīṣmaṃ
prati
mahā-rāja
jahy
enam
iti
ca
_abravīt
/58/
Verse: 59
Halfverse: a
prāgjyotiṣas
tato
hitvā
pāṇḍavaṃ
pāṇḍupūrvaja
prāgjyotiṣas
tato
hitvā
pāṇḍavaṃ
pāṇḍu-pūrvaja
/
Halfverse: c
prayayau
tvarito
rājan
drupadasya
ratʰaṃ
prati
prayayau
tvarito
rājan
drupadasya
ratʰaṃ
prati
/59/
Verse: 60
Halfverse: a
tato
'rjuno
mahārāja
bʰīṣmam
abʰyadravad
drutam
tato
_arjuno
mahā-rāja
bʰīṣmam
abʰyadravad
drutam
/
Halfverse: c
śikʰaṇḍinaṃ
puraskr̥tya
tato
yuddʰam
avartata
śikʰaṇḍinaṃ
puras-kr̥tya
tato
yuddʰam
avartata
/60/
Verse: 61
Halfverse: a
tatas
te
tāvakāḥ
śūrāḥ
pāṇḍavaṃ
rabʰasaṃ
raṇe
tatas
te
tāvakāḥ
śūrāḥ
pāṇḍavaṃ
rabʰasaṃ
raṇe
/
Halfverse: c
sarve
'bʰyadʰāvan
krośantas
tad
adbʰutam
ivābʰavat
sarve
_abʰyadʰāvan
krośantas
tad
adbʰutam
iva
_abʰavat
/61/
Verse: 62
Halfverse: a
nānāvidʰāny
anīkāni
putrāṇāṃ
te
janādʰipa
nānā-vidʰāny
anīkāni
putrāṇāṃ
te
jana
_adʰipa
/
Halfverse: c
arjuno
vyadʰamat
kāle
divīvābʰrāṇi
mārutaḥ
arjuno
vyadʰamat
kāle
divi
_iva
_abʰrāṇi
mārutaḥ
/62/
Verse: 63
Halfverse: a
śikʰaṇḍī
tu
samāsādya
bʰaratānāṃ
pitāmaham
śikʰaṇḍī
tu
samāsādya
bʰaratānāṃ
pitāmaham
/
Halfverse: c
iṣubʰis
tūrṇam
avyagro
bahubʰiḥ
sa
samācinot
iṣubʰis
tūrṇam
avyagro
bahubʰiḥ
sa
samācinot
/63/
ՙ
Verse: 64
Halfverse: a
somakāṃś
ca
raṇe
bʰīṣmo
jagʰne
pārtʰa
padānugān
somakāṃś
ca
raṇe
bʰīṣmo
jagʰne
pārtʰa
pada
_anugān
/
Halfverse: c
nyavārayata
sainyaṃ
ca
pāṇḍavānāṃ
mahāratʰaḥ
nyavārayata
sainyaṃ
ca
pāṇḍavānāṃ
mahā-ratʰaḥ
/64/
Verse: 65
Halfverse: a
ratʰāgny
agāraś
cāpārcir
asi
śaktigadendʰanaḥ
ratʰa
_agny
agāraś
cāpa
_arcir
asi
śakti-gada
_indʰanaḥ
/
Halfverse: c
śarasaṃgʰa
mahājvālaḥ
kṣatriyān
samare
'dahat
śara-saṃgʰa
mahā-jvālaḥ
kṣatriyān
samare
_adahat
/65/
Verse: 66
Halfverse: a
yatʰā
hi
sumahān
agniḥ
kakṣe
carati
sānilaḥ
yatʰā
hi
sumahān
agniḥ
kakṣe
carati
sa
_anilaḥ
/
Halfverse: c
tatʰā
jajvāla
bʰīṣmo
'pi
divyāny
astrāṇy
udīrayan
tatʰā
jajvāla
bʰīṣmo
_api
divyāny
astrāṇy
udīrayan
/66/
Verse: 67
Halfverse: a
suvarṇapuṅkʰair
iṣubʰiḥ
śitaiḥ
saṃnataparvabʰiḥ
suvarṇa-puṅkʰair
iṣubʰiḥ
śitaiḥ
saṃnata-parvabʰiḥ
/
Halfverse: c
nādayan
sa
diśo
bʰīṣmaḥ
pradiśaś
ca
mahāyaśāḥ
nādayan
sa
diśo
bʰīṣmaḥ
pradiśaś
ca
mahā-yaśāḥ
/67/
Verse: 68
Halfverse: a
pātayan
ratʰino
rājan
gajāṃś
ca
saha
sādibʰiḥ
pātayan
ratʰino
rājan
gajāṃś
ca
saha
sādibʰiḥ
/
Halfverse: c
muṇḍa
tālavanānīva
cakāra
sa
ratʰavrajān
muṇḍa
tāla-vanāni
_iva
cakāra
sa
ratʰa-vrajān
/68/
Verse: 69
Halfverse: a
nirmanuṣyān
ratʰān
rājan
gajān
aśvāṃś
ca
saṃyuge
nirmanuṣyān
ratʰān
rājan
gajān
aśvāṃś
ca
saṃyuge
/
Halfverse: c
cakāra
sa
tadā
bʰīṣmaḥ
sarvaśastrabʰr̥tāṃ
varaḥ
cakāra
sa
tadā
bʰīṣmaḥ
sarva-śastrabʰr̥tāṃ
varaḥ
/69/
Verse: 70
Halfverse: a
tasya
jyātalanirgʰoṣaṃ
vispʰūrjitam
ivāśaneḥ
tasya
jyā-tala-nirgʰoṣaṃ
vispʰūrjitam
iva
_aśaneḥ
/
Halfverse: c
niśamya
sarvato
rājan
samakampanta
sainikāḥ
niśamya
sarvato
rājan
samakampanta
sainikāḥ
/70/
Verse: 71
Halfverse: a
amogʰā
hy
apatan
bāṇāḥ
pitus
te
manujeśvara
amogʰā
hy
apatan
bāṇāḥ
pitus
te
manuja
_īśvara
/
Halfverse: c
nāsajjanta
śarīreṣu
bʰīṣma
cāpacyutāḥ
śarāḥ
na
_asajjanta
śarīreṣu
bʰīṣma
cāpa-cyutāḥ
śarāḥ
/71/
Verse: 72
Halfverse: a
nirmanuṣyān
ratʰān
rājan
suyuktāñ
javanair
hayaiḥ
nirmanuṣyān
ratʰān
rājan
suyuktān
javanair
hayaiḥ
/
Halfverse: c
vātāyamānān
paśyāma
hriyamāṇān
viśāṃ
pate
vātāyamānān
paśyāma
hriyamāṇān
viśāṃ
pate
/72/
Verse: 73
Halfverse: a
cedikāśikarūṣāṇāṃ
sahasrāṇi
caturdaśa
cedi-kāśi-karūṣāṇāṃ
sahasrāṇi
caturdaśa
/
Halfverse: c
mahāratʰāḥ
samākʰyātāḥ
kulu
putrās
tanu
tyajaḥ
mahā-ratʰāḥ
samākʰyātāḥ
kulu
putrās
tanu
tyajaḥ
/73/
Verse: 74
Halfverse: a
aparāvartinaḥ
śūrāḥ
suvarṇavikr̥ta
dʰvajāḥ
aparāvartinaḥ
śūrāḥ
suvarṇa-vikr̥ta
dʰvajāḥ
/
Halfverse: c
saṃgrāme
bʰīṣmam
āsādya
sa
vājiratʰakuñjarāḥ
saṃgrāme
bʰīṣmam
āsādya
sa
vāji-ratʰa-kuñjarāḥ
/
Halfverse: e
jagmus
te
paralokāya
vyāditāsyam
ivāntakam
jagmus
te
para-lokāya
vyādita
_āsyam
iva
_antakam
/74/
Verse: 75
Halfverse: a
na
tatrāsīn
mahārāja
somakānāṃ
mahāratʰaḥ
na
tatra
_āsīn
mahā-rāja
somakānāṃ
mahā-ratʰaḥ
/
Halfverse: c
yaḥ
saṃprāpya
raṇe
bʰīṣmaṃ
jīvite
sma
mano
dadʰe
yaḥ
saṃprāpya
raṇe
bʰīṣmaṃ
jīvite
sma
mano
dadʰe
/75/
Verse: 76
Halfverse: a
tāṃś
ca
sarvān
raṇe
yodʰān
pretarājapuraṃ
prati
tāṃś
ca
sarvān
raṇe
yodʰān
preta-rāja-puraṃ
prati
/
Halfverse: c
nītān
amanyanta
janā
dr̥ṣṭvā
bʰīṣmasya
vikramam
nītān
amanyanta
janā
dr̥ṣṭvā
bʰīṣmasya
vikramam
/76/
Verse: 77
Halfverse: a
na
kaś
cid
enaṃ
samare
pratyudyāti
mahāratʰaḥ
na
kaścid
enaṃ
samare
pratyudyāti
mahā-ratʰaḥ
/
Halfverse: c
r̥te
pāṇḍusutaṃ
vīraṃ
śvetāśvaṃ
kr̥ṣṇasāratʰim
r̥te
pāṇḍu-sutaṃ
vīraṃ
śveta
_aśvaṃ
kr̥ṣṇa-sāratʰim
/
Halfverse: e
śikʰaṇḍinaṃ
ca
samare
pāñcālyam
amitaujasam
śikʰaṇḍinaṃ
ca
samare
pāñcālyam
amita
_ojasam
/77/
Verse: 78
Halfverse: a
śikʰaṇḍī
tu
raṇe
bʰīṣmam
āsādya
bʰaratarṣabʰa
śikʰaṇḍī
tu
raṇe
bʰīṣmam
āsādya
bʰarata-r̥ṣabʰa
/
Halfverse: c
daśabʰir
daśabʰir
bāṇair
ājagʰāna
mahāhave
daśabʰir
daśabʰir
bāṇair
ājagʰāna
mahā
_āhave
/78/
Verse: 79
Halfverse: a
śikʰaṇḍinaṃ
tu
gāṅgeyaḥ
krodʰadīptena
cakṣuṣā
śikʰaṇḍinaṃ
tu
gāṅgeyaḥ
krodʰa-dīptena
cakṣuṣā
/
Halfverse: c
avaikṣata
kaṭākṣeṇa
nirdahann
iva
bʰārata
avaikṣata
kaṭa
_akṣeṇa
nirdahann
iva
bʰārata
/79/
Verse: 80
Halfverse: a
strītvaṃ
tat
saṃsmaran
rājan
sarvalokasya
paśyataḥ
strītvaṃ
tat
saṃsmaran
rājan
sarva-lokasya
paśyataḥ
/
Halfverse: c
na
jagʰāna
raṇe
bʰīṣmaḥ
sa
ca
taṃ
nāvabuddʰavān
na
jagʰāna
raṇe
bʰīṣmaḥ
sa
ca
taṃ
na
_avabuddʰavān
/80/
Verse: 81
Halfverse: a
arjunas
tu
mahārāja
śikʰaṇḍinam
abʰāṣata
arjunas
tu
mahā-rāja
śikʰaṇḍinam
abʰāṣata
/
Halfverse: c
abʰitvarasva
tvarito
jahi
cainaṃ
pitāmaham
abʰitvarasva
tvarito
jahi
ca
_enaṃ
pitāmaham
/81/
Verse: 82
Halfverse: a
kiṃ
te
vivakṣayā
vīra
jahi
bʰīṣmaṃ
mahāratʰam
kiṃ
te
vivakṣayā
vīra
jahi
bʰīṣmaṃ
mahā-ratʰam
/
Halfverse: c
na
hy
anyam
anupaśyāmi
kaṃ
cid
yaudʰiṣṭʰire
bale
na
hy
anyam
anupaśyāmi
kaṃcid
yaudʰiṣṭʰire
bale
/82/
Verse: 83
Halfverse: a
yaḥ
śaktaḥ
samare
bʰīṣmaṃ
yodʰayeta
pitāmaham
yaḥ
śaktaḥ
samare
bʰīṣmaṃ
yodʰayeta
pitāmaham
/
Halfverse: c
r̥te
tvāṃ
puruṣavyāgʰra
satyam
etad
bravīmi
te
r̥te
tvāṃ
puruṣa-vyāgʰra
satyam
etad
bravīmi
te
/83/
Verse: 84
Halfverse: a
evam
uktas
tu
pārtʰena
śikʰaṇḍī
bʰaratarṣabʰa
evam
uktas
tu
pārtʰena
śikʰaṇḍī
bʰarata-r̥ṣabʰa
/
Halfverse: c
śanair
nānāvidʰais
tūrṇaṃ
pitāmaham
upādravat
śanair
nānā-vidʰais
tūrṇaṃ
pitāmaham
upādravat
/84/
Verse: 85
Halfverse: a
acintayitvā
tān
bāṇān
pitā
devavratas
tava
acintayitvā
tān
bāṇān
pitā
deva-vratas
tava
/
Halfverse: c
arjunaṃ
samare
kruddʰaṃ
vārayām
āsa
sāyakaiḥ
arjunaṃ
samare
kruddʰaṃ
vārayām
āsa
sāyakaiḥ
/85/
Verse: 86
Halfverse: a
tatʰaiva
ca
camūṃ
sarvāṃ
pāṇḍavānāṃ
mahāratʰaḥ
tatʰaiva
ca
camūṃ
sarvāṃ
pāṇḍavānāṃ
mahā-ratʰaḥ
/
Halfverse: c
apraiṣīt
samare
tīkṣṇaiḥ
paralokāya
māriṣa
apraiṣīt
samare
tīkṣṇaiḥ
para-lokāya
māriṣa
/86/
Verse: 87
Halfverse: a
tatʰaiva
pāṇḍavā
rājan
sainyena
mahatā
vr̥tāḥ
tatʰaiva
pāṇḍavā
rājan
sainyena
mahatā
vr̥tāḥ
/
Halfverse: c
bʰīṣmaṃ
praccʰādayām
āsur
megʰā
iva
divākaram
bʰīṣmaṃ
praccʰādayām
āsur
megʰā\
iva
divākaram
/87/
ՙ
Verse: 88
Halfverse: a
sa
samantāt
parivr̥to
bʰārato
bʰaratarṣabʰa
sa
samantāt
parivr̥to
bʰārato
bʰarata-r̥ṣabʰa
/
Halfverse: c
nirdadāha
raṇe
śūrān
vanaṃ
vahnir
iva
jvalan
nirdadāha
raṇe
śūrān
vanaṃ
vahnir
iva
jvalan
/88/
Verse: 89
Halfverse: a
tatādbʰutam
apaśyāma
tava
putrasya
pauruṣam
tata
_adbʰutam
apaśyāma
tava
putrasya
pauruṣam
/
Halfverse: c
ayodʰayata
yat
pārtʰaṃ
jugopa
ca
yatavratam
ayodʰayata
yat
pārtʰaṃ
jugopa
ca
yata-vratam
/89/
Verse: 90
Halfverse: a
karmaṇā
tena
samare
tava
putrasya
dʰanvinaḥ
karmaṇā
tena
samare
tava
putrasya
dʰanvinaḥ
/
Halfverse: c
duḥśāsanasya
tutuṣuḥ
sarve
lokā
mahātmanaḥ
duḥśāsanasya
tutuṣuḥ
sarve
lokā
mahātmanaḥ
/90/
Verse: 91
Halfverse: a
yad
ekaḥ
samare
pārtʰān
sānugān
samayodʰayat
yad
ekaḥ
samare
pārtʰān
sa
_anugān
samayodʰayat
/
Halfverse: c
na
cainaṃ
pāṇḍavā
yuddʰe
vāyarām
āsur
ulbaṇam
na
ca
_enaṃ
pāṇḍavā
yuddʰe
vāyarām
āsur
ulbaṇam
/91/
Verse: 92
Halfverse: a
duḥśāsanena
samare
ratʰino
viratʰī
kr̥tāḥ
duḥśāsanena
samare
ratʰino
viratʰī
kr̥tāḥ
/
Halfverse: c
sādinaś
ca
mahārāja
dantinaś
ca
mahābalāḥ
sādinaś
ca
mahā-rāja
dantinaś
ca
mahā-balāḥ
/92/
Verse: 93
Halfverse: a
vinirbʰinnāḥ
śarais
tīkṣṇair
nipetur
dʰaraṇītale
vinirbʰinnāḥ
śarais
tīkṣṇair
nipetur
dʰaraṇī-tale
/
Halfverse: c
śarāturās
tatʰaivānye
dantino
vidrutā
diśaḥ
śara
_āturās
tatʰaiva
_anye
dantino
vidrutā
diśaḥ
/93/
Verse: 94
Halfverse: a
yatʰāgnir
indʰanaṃ
prāpya
jvaled
dīptārcir
ulbaṇaḥ
yatʰa
_agnir
indʰanaṃ
prāpya
jvaled
dīpta
_arcir
ulbaṇaḥ
/
Halfverse: c
tatʰā
jajvāla
putras
te
pāṇḍavān
vai
vinirdahan
tatʰā
jajvāla
putras
te
pāṇḍavān
vai
vinirdahan
/94/
Verse: 95
Halfverse: a
taṃ
bʰārata
mahāmātraṃ
pāṇḍavānāṃ
mahāratʰaḥ
taṃ
bʰārata
mahā-mātraṃ
pāṇḍavānāṃ
mahā-ratʰaḥ
/
Halfverse: c
jetuṃ
notsahate
kaś
cin
nāpy
udyātuṃ
katʰaṃ
cana
jetuṃ
na
_utsahate
kaścin
na
_apy
udyātuṃ
katʰaṃcana
/
Halfverse: e
r̥te
mahendra
tanayaṃ
śvetāśvaṃ
kr̥ṣṇasāratʰim
r̥te
mahā
_indra
tanayaṃ
śveta
_aśvaṃ
kr̥ṣṇa-sāratʰim
/95/
Verse: 96
Halfverse: a
sa
hi
taṃ
samare
rājan
vijitya
vijayo
'rjunaḥ
sa
hi
taṃ
samare
rājan
vijitya
vijayo
_arjunaḥ
/
Halfverse: c
bʰīṣmam
evābʰidudrāva
sarvasainyasya
paśyataḥ
bʰīṣmam
eva
_abʰidudrāva
sarva-sainyasya
paśyataḥ
/96/
Verse: 97
Halfverse: a
vijitas
tava
putro
'pi
bʰīṣma
bāhuvyapāśrayaḥ
vijitas
tava
putro
_api
bʰīṣma
bāhu-vyapāśrayaḥ
/
Halfverse: c
punaḥ
punaḥ
samāśvasya
prāyudʰyata
raṇotkaṭaḥ
punaḥ
punaḥ
samāśvasya
prāyudʰyata
raṇa
_utkaṭaḥ
/
Halfverse: e
arjunaṃ
ca
raṇe
rājan
yodʰayan
sa
vyarājata
arjunaṃ
ca
raṇe
rājan
yodʰayan
sa
vyarājata
/97/
Verse: 98
Halfverse: a
śikʰaṇḍī
tu
raṇe
rājan
vivyādʰaiva
pitāmaham
śikʰaṇḍī
tu
raṇe
rājan
vivyādʰa
_eva
pitāmaham
/
Halfverse: c
śarair
aśanisaṃsparśais
tatʰā
sarpaviṣopamaiḥ
{!}
śarair
aśani-saṃsparśais
tatʰā
sarpa-viṣa
_upamaiḥ
/98/
{!}
Verse: 99
Halfverse: a
na
ca
te
'sya
rujaṃ
cakruḥ
pitus
tava
janeśvara
na
ca
te
_asya
rujaṃ
cakruḥ
pitus
tava
jana
_īśvara
/
Halfverse: c
smayamānaś
ca
gāṅgeyas
tān
bāṇāñ
jagr̥he
tadā
smayamānaś
ca
gāṅgeyas
tān
bāṇān
jagr̥he
tadā
/99/
Verse: 100
Halfverse: a
uṣṇārtʰo
hi
naro
yadvaj
jaladʰārāḥ
patīccʰati
uṣṇa
_ārtʰo
hi
naro
yadvaj
jala-dʰārāḥ
patīccʰati
/
Halfverse: c
tatʰā
jagrāha
gāṅgeyaḥ
śaradʰārāḥ
śikʰaṇḍinaḥ
tatʰā
jagrāha
gāṅgeyaḥ
śara-dʰārāḥ
śikʰaṇḍinaḥ
/100/
Verse: 101
Halfverse: a
taṃ
kṣatriyā
mahārāja
dadr̥śur
gʰoram
āhave
taṃ
kṣatriyā
mahā-rāja
dadr̥śur
gʰoram
āhave
/
Halfverse: c
bʰīṣmaṃ
dahantaṃ
sainyāni
pāṇḍavānāṃ
mahātmanām
bʰīṣmaṃ
dahantaṃ
sainyāni
pāṇḍavānāṃ
mahātmanām
/101/
Verse: 102
Halfverse: a
tato
'bravīt
tava
sutaḥ
sarvasainyāni
māriṣa
tato
_abravīt
tava
sutaḥ
sarva-sainyāni
māriṣa
/
Halfverse: c
abʰidravata
saṃgrāme
pʰalgunaṃ
sarvato
ratʰaiḥ
abʰidravata
saṃgrāme
pʰalgunaṃ
sarvato
ratʰaiḥ
/102/
Verse: 103
Halfverse: a
bʰīṣmo
vaḥ
samare
sarvān
palayiṣyati
dʰarmavit
bʰīṣmo
vaḥ
samare
sarvān
palayiṣyati
dʰarmavit
/
Halfverse: c
te
bʰayaṃ
sumahat
tvaktvā
pāṇḍavān
pratiyudʰyata
te
bʰayaṃ
sumahat
tvaktvā
pāṇḍavān
pratiyudʰyata
/103/
Verse: 104
Halfverse: a
eṣa
tālena
dīptena
bʰīṣmas
tiṣṭʰati
pālayan
eṣa
tālena
dīptena
bʰīṣmas
tiṣṭʰati
pālayan
/
Halfverse: c
sarveṣāṃ
dʰārtarāṣṭrāṇāṃ
raṇe
śarma
ca
varma
ca
sarveṣāṃ
dʰārtarāṣṭrāṇāṃ
raṇe
śarma
ca
varma
ca
/104/
Verse: 105
Halfverse: a
tridaśāpi
samudyuktā
nālaṃ
bʰīṣmaṃ
samāsitum
tridaśa
_api
samudyuktā
na
_alaṃ
bʰīṣmaṃ
samāsitum
/
Halfverse: c
kim
u
pārtʰā
mahātmānaṃ
martyabʰūtās
tatʰābalāḥ
kim
u
pārtʰā
mahātmānaṃ
martya-bʰūtās
tatʰā
_abalāḥ
/
Halfverse: e
tasmād
dravata
he
yodʰāḥ
pʰalgunaṃ
prāpya
saṃyuge
tasmād
dravata
he
yodʰāḥ
pʰalgunaṃ
prāpya
saṃyuge
/105/
Verse: 106
Halfverse: a
aham
adya
raṇe
yatto
yodʰayiṣyāmi
pʰalgunam
aham
adya
raṇe
yatto
yodʰayiṣyāmi
pʰalgunam
/
Halfverse: c
sahitaḥ
sarvato
yattair
bʰavadbʰir
vasudʰādʰipāḥ
sahitaḥ
sarvato
yattair
bʰavadbʰir
vasudʰā
_adʰipāḥ
/106/
Verse: 107
Halfverse: a
tac
cʰrutvā
tu
vaco
rājaṃs
tava
putrasya
dʰanvinaḥ
tat
śrutvā
tu
vaco
rājaṃs
tava
putrasya
dʰanvinaḥ
/
Halfverse: c
arjunaṃ
prati
saṃyattā
balavanti
mahāratʰāḥ
arjunaṃ
prati
saṃyattā
balavanti
mahā-ratʰāḥ
/107/
Verse: 108
Halfverse: a
te
videhāḥ
kaliṅgāś
ca
dāśeraka
gaṇaiḥ
saha
te
videhāḥ
kaliṅgāś
ca
dāśeraka
gaṇaiḥ
saha
/
Halfverse: c
abʰipetur
niṣādāś
ca
sauvīrāś
ca
mahāraṇe
abʰipetur
niṣādāś
ca
sauvīrāś
ca
mahā-raṇe
/108/
Verse: 109
Halfverse: a
bāhlikā
daradāś
caiva
prācyodīcyāś
ca
mālavāḥ
bāhlikā
daradāś
caiva
prācya
_udīcyāś
ca
mālavāḥ
/
Halfverse: c
abʰīṣāhāḥ
śūrasenāḥ
śibayo
'tʰa
vasātayaḥ
abʰīṣāhāḥ
śūra-senāḥ
śibayo
_atʰa
vasātayaḥ
/109/
Verse: 110
Halfverse: a
śālvāśrayās
trigartāś
ca
ambaṣṭʰāḥ
kekayaiḥ
saha
śālva
_āśrayās
trigartāś
ca
ambaṣṭʰāḥ
kekayaiḥ
saha
/
ՙ
Halfverse: c
abʰipetū
raṇe
pārtʰaṃ
pataṃgā
iva
pāvakam
abʰipetū
raṇe
pārtʰaṃ
pataṃgā\
iva
pāvakam
/110/
ՙ
Verse: 111
Halfverse: a
sa
tān
sarvān
sahānīkān
mahārāja
mahāratʰān
sa
tān
sarvān
saha
_anīkān
mahā-rāja
mahā-ratʰān
/
Halfverse: c
divyāny
astrāṇi
saṃcintya
prasaṃdʰāya
dʰanaṃjayaḥ
divyāny
astrāṇi
saṃcintya
prasaṃdʰāya
dʰanaṃjayaḥ
/111/
Verse: 112
Halfverse: a
sa
tair
astrair
mahāvegair
dadāhāśu
mahābalaḥ
sa
tair
astrair
mahā-vegair
dadāha
_āśu
mahā-balaḥ
/
Halfverse: c
śarapratāpair
bībʰatsuḥ
pataṃgān
iva
pāvakaḥ
śara-pratāpair
bībʰatsuḥ
pataṃgān
iva
pāvakaḥ
/112/
Verse: 113
Halfverse: a
tasya
bāṇasahasrāṇi
sr̥jato
dr̥ḍʰadʰanvinaḥ
tasya
bāṇa-sahasrāṇi
sr̥jato
dr̥ḍʰa-dʰanvinaḥ
/
Halfverse: c
dīpyamānam
ivākāśe
gāṇḍīvaṃ
samadr̥śyata
dīpyamānam
iva
_ākāśe
gāṇḍīvaṃ
samadr̥śyata
/113/
Verse: 114
Halfverse: a
te
śarārtā
mahārāja
viprakīrṇaratʰadʰvajāḥ
te
śara
_ārtā
mahā-rāja
viprakīrṇa-ratʰa-dʰvajāḥ
/
Halfverse: c
nābyavartanta
rājānaḥ
sahitā
vānaradʰvajam
na
_abyavartanta
rājānaḥ
sahitā
vānara-dʰvajam
/114/
Verse: 115
Halfverse: a
sa
dʰvajā
ratʰinaḥ
petur
hayārohā
hayaiḥ
saha
sa
dʰvajā
ratʰinaḥ
petur
haya
_ārohā
hayaiḥ
saha
/
Halfverse: c
gajāḥ
saha
gajārohaiḥ
kirīṭiśaratāḍitāḥ
gajāḥ
saha
gaja
_ārohaiḥ
kirīṭi-śara-tāḍitāḥ
/115/
Verse: 116
Halfverse: a
tato
'rjuna
bʰujotsr̥ṣṭair
āvr̥tāsīd
vasuṃdʰarā
tato
_arjuna
bʰuja
_utsr̥ṣṭair
āvr̥tā
_āsīd
vasuṃdʰarā
/
Halfverse: c
vidravadbʰiś
ca
bahudʰā
balai
rājñāṃ
samantataḥ
vidravadbʰiś
ca
bahudʰā
balai
rājñāṃ
samantataḥ
/116/
Verse: 117
Halfverse: a
atʰa
pārtʰo
mahābāhur
drāvayitvā
varūtʰinīm
atʰa
pārtʰo
mahā-bāhur
drāvayitvā
varūtʰinīm
/
Halfverse: c
duḥśāsanāya
samare
preṣayām
āsa
sāyakān
duḥśāsanāya
samare
preṣayām
āsa
sāyakān
/117/
Verse: 118
Halfverse: a
te
tu
bʰittvā
tava
sutaṃ
duḥṣāsanam
ayomukʰāḥ
te
tu
bʰittvā
tava
sutaṃ
duḥṣāsanam
ayomukʰāḥ
/
Halfverse: c
dʰaraṇīṃ
viviśuḥ
sarve
valmīkam
iva
pannagāḥ
dʰaraṇīṃ
viviśuḥ
sarve
valmīkam
iva
pannagāḥ
/
Halfverse: e
hayāṃś
cāsya
tato
jagʰne
sāratʰiṃ
canyapātayat
hayāṃś
ca
_asya
tato
jagʰne
sāratʰiṃ
canyapātayat
/118/
Verse: 119
Halfverse: a
viviṃśatiṃ
ca
viṃśatyā
viratʰaṃ
kr̥tavān
prabʰo
viviṃśatiṃ
ca
viṃśatyā
viratʰaṃ
kr̥tavān
prabʰo
/
Halfverse: c
ājagʰāna
bʰr̥śaṃ
caiva
pañcabʰir
nataparvabʰiḥ
ājagʰāna
bʰr̥śaṃ
caiva
pañcabʰir
nata-parvabʰiḥ
/119/
Verse: 120
Halfverse: a
kr̥paṃ
śalyaṃ
vikarṇaṃ
ca
viddʰvā
bahubʰir
āyasaiḥ
kr̥paṃ
śalyaṃ
vikarṇaṃ
ca
viddʰvā
bahubʰir
āyasaiḥ
/
Halfverse: c
cakāra
viratʰāṃś
caiva
kaunteyaḥ
śvetavāhanaḥ
cakāra
viratʰāṃś
caiva
kaunteyaḥ
śveta-vāhanaḥ
/120/
Verse: 121
Halfverse: a
evaṃ
te
viratʰāḥ
pañca
kr̥paḥ
śalyaś
ca
māriṣa
evaṃ
te
viratʰāḥ
pañca
kr̥paḥ
śalyaś
ca
māriṣa
/
Halfverse: c
duḥśāsano
vikarṇaś
ca
tatʰaiva
ca
viviṃśatiḥ
duḥśāsano
vikarṇaś
ca
tatʰaiva
ca
viviṃśatiḥ
/
Halfverse: e
saṃprādravanta
samare
nirjitāḥ
savyasācinā
saṃprādravanta
samare
nirjitāḥ
savya-sācinā
/121/
Verse: 122
Halfverse: a
pūrvāhṇe
tu
tatʰā
rājan
parājitya
mahāratʰān
pūrva
_ahṇe
tu
tatʰā
rājan
parājitya
mahā-ratʰān
/
Halfverse: c
prajajvāla
raṇe
pārtʰo
vidʰūma
iva
pāvakaḥ
prajajvāla
raṇe
pārtʰo
vidʰūma\
iva
pāvakaḥ
/122/
ՙ
Verse: 123
Halfverse: a
tatʰaiva
śaravarṣeṇa
bʰāskaro
raśmivān
iva
tatʰaiva
śara-varṣeṇa
bʰāskaro
raśmivān
iva
/
Halfverse: c
anyān
api
mahārāja
pātayām
āsa
pārtʰivān
anyān
api
mahā-rāja
pātayām
āsa
pārtʰivān
/123/
Verse: 124
Halfverse: a
parāṅmukʰī
kr̥tyatadā
śaravarṣair
mahāratʰān
parāṅ-mukʰī
kr̥tya-tadā
śara-varṣair
mahā-ratʰān
/
Halfverse: c
prāvartayata
saṃgrāme
śoṇitodāṃ
mahānadīm
prāvartayata
saṃgrāme
śoṇita
_udāṃ
mahā-nadīm
/
Halfverse: e
madʰyena
kurusainyānāṃ
pāṇḍavānāṃ
ca
bʰārata
madʰyena
kuru-sainyānāṃ
pāṇḍavānāṃ
ca
bʰārata
/124/
Verse: 125
Halfverse: a
gajāś
ca
ratʰasaṃgʰāś
ca
bahudʰā
ratʰibʰir
hatāḥ
gajāś
ca
ratʰa-saṃgʰāś
ca
bahudʰā
ratʰibʰir
hatāḥ
/
Halfverse: c
ratʰāś
ca
nihatā
nāgair
nāgā
hayapadātibʰiḥ
ratʰāś
ca
nihatā
nāgair
nāgā
haya-padātibʰiḥ
/125/
ՙ
Verse: 126
Halfverse: a
antarā
cʰidʰyamānāni
śarīrāṇi
śirāṃsi
ca
antarā
cʰidʰyamānāni
śarīrāṇi
śirāṃsi
ca
/
Halfverse: c
nipetur
dikṣu
sarvāsu
gajāśvaratʰayodʰinām
nipetur
dikṣu
sarvāsu
gaja
_aśva-ratʰa-yodʰinām
/126/
Verse: 127
Halfverse: a
cʰannam
āyodʰanaṃ
reje
kuṇḍalāṅgada
dʰāribʰiḥ
cʰannam
āyodʰanaṃ
reje
kuṇḍala
_aṅgada
dʰāribʰiḥ
/
Halfverse: c
patitaiḥ
pātyamānaiś
ca
rājaputrair
mahāratʰaiḥ
patitaiḥ
pātyamānaiś
ca
rāja-putrair
mahā-ratʰaiḥ
/127/
Verse: 128
Halfverse: a
ratʰanemi
nikr̥ttāś
ca
gajaiś
caivāvapotʰitāḥ
ratʰa-nemi
nikr̥ttāś
ca
gajaiś
caiva
_avapotʰitāḥ
/
Halfverse: c
pādātāś
cāpy
adr̥śyanta
sāśvāḥ
sa
hayasādinaḥ
pādātāś
ca
_apy
adr̥śyanta
sa
_aśvāḥ
sa
haya-sādinaḥ
/128/
Verse: 129
Halfverse: a
gajāśvaratʰasaṃgʰāś
ca
paripetuḥ
samantataḥ
gaja
_aśva-ratʰa-saṃgʰāś
ca
paripetuḥ
samantataḥ
/
Halfverse: c
viśīrṇāś
ca
ratʰā
bʰūmau
bʰagnacakrayugadʰvajāḥ
viśīrṇāś
ca
ratʰā
bʰūmau
bʰagna-cakra-yuga-dʰvajāḥ
/129/
Verse: 130
Halfverse: a
tad
gajāśvaratʰaugʰānāṃ
rudʰireṇa
samukṣitam
tad
gaja
_aśva-ratʰa
_ogʰānāṃ
rudʰireṇa
samukṣitam
/
Halfverse: c
cʰannam
āyodʰanaṃ
reje
raktābʰram
iva
śāradam
cʰannam
āyodʰanaṃ
reje
rakta
_abʰram
iva
śāradam
/130/
Verse: 131
Halfverse: a
śvānaḥ
kākāś
ca
gr̥dʰrāś
ca
vr̥kā
gomāyubʰiḥ
saha
śvānaḥ
kākāś
ca
gr̥dʰrāś
ca
vr̥kā
gomāyubʰiḥ
saha
/
Halfverse: c
praṇedur
bʰakṣyam
āsādya
vikr̥tāś
ca
mr̥gadvijāḥ
praṇedur
bʰakṣyam
āsādya
vikr̥tāś
ca
mr̥ga-dvijāḥ
/131/
Verse: 132
Halfverse: a
vavur
bahuvidʰāś
caiva
dikṣu
sarvāsu
mārutāḥ
vavur
bahu-vidʰāś
caiva
dikṣu
sarvāsu
mārutāḥ
/
Halfverse: c
dr̥śyamāneṣu
rakṣaḥsu
bʰūteṣu
vinadatsu
ca
dr̥śyamāneṣu
rakṣaḥsu
bʰūteṣu
vinadatsu
ca
/132/
Verse: 133
Halfverse: a
kāñcanāni
ca
dāmāni
patākāś
ca
mahādʰanāḥ
kāñcanāni
ca
dāmāni
patākāś
ca
mahā-dʰanāḥ
/
Halfverse: c
dʰūmāyamānā
dr̥śyante
sahasā
māruteritāḥ
dʰūmāyamānā
dr̥śyante
sahasā
māruta
_īritāḥ
/133/
Verse: 134
Halfverse: a
śvetac
cʰatrasahasrāṇi
sa
dʰvajāś
ca
mahāratʰāḥ
śvetac
cʰatra-sahasrāṇi
sa
dʰvajāś
ca
mahā-ratʰāḥ
/
Halfverse: c
vinikīrṇāḥ
sma
dr̥śyante
śataśo
'tʰa
sahasraśaḥ
vinikīrṇāḥ
sma
dr̥śyante
śataśo
_atʰa
sahasraśaḥ
/
Halfverse: e
sa
patākāś
ca
mātaṅgā
diśo
jagmuḥ
śarāturāḥ
sa
patākāś
ca
mātaṅgā
diśo
jagmuḥ
śara
_āturāḥ
/134/
Verse: 135
Halfverse: a
kṣatriyāś
ca
manuṣyendra
gadā
śaktidʰanurdʰarāḥ
kṣatriyāś
ca
manuṣya
_indra
gadā
śakti-dʰanur-dʰarāḥ
/
Halfverse: c
samantato
vyadr̥śyanta
patitā
dʰaraṇītale
samantato
vyadr̥śyanta
patitā
dʰaraṇī-tale
/135/
Verse: 136
Halfverse: a
tato
bʰīṣmo
mahārāja
divyam
astram
udīrayan
tato
bʰīṣmo
mahā-rāja
divyam
astram
udīrayan
/
Halfverse: c
abʰyadʰāvata
kaunteyaṃ
miṣatāṃ
sarvadʰanvinām
abʰyadʰāvata
kaunteyaṃ
miṣatāṃ
sarva-dʰanvinām
/136/
Verse: 137
Halfverse: a
taṃ
śikʰaṇḍī
raṇe
yattam
abʰyadʰāvata
daṃśitaḥ
taṃ
śikʰaṇḍī
raṇe
yattam
abʰyadʰāvata
daṃśitaḥ
/
Halfverse: c
saṃjahāra
tato
bʰīṣmas
tad
astraṃ
pāvakopamam
saṃjahāra
tato
bʰīṣmas
tad
astraṃ
pāvaka
_upamam
/137/
Verse: 138
Halfverse: a
etasminn
eva
kāle
tu
kaunteyaḥ
śvetavāhanaḥ
etasminn
eva
kāle
tu
kaunteyaḥ
śveta-vāhanaḥ
/
Halfverse: c
nijagʰne
tāvakaṃ
sainyaṃ
mohayitvā
pitāmaham
nijagʰne
tāvakaṃ
sainyaṃ
mohayitvā
pitāmaham
/138/
(E)138
This text is part of the
TITUS
edition of
Mahabharata
.
Copyright
TITUS Project
, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.