TITUS
Mahabharata
Part No. 972
Previous part

Chapter: 112 
Adhyāya 112


Verse: 1  {Saṃjaya uvāca}
Halfverse: a    
abʰimanyur mahārāja   tava putram ayodʰayat
   
abʰimanyur mahā-rāja   tava putram ayodʰayat /
Halfverse: c    
mahatyā senayā yukto   bʰīṣma hetoḥ parākramī
   
mahatyā senayā yukto   bʰīṣma hetoḥ parākramī /1/

Verse: 2 
Halfverse: a    
duryodʰano raṇe kārṣṇiṃ   navabʰir nava parvabʰiḥ
   
duryodʰano raṇe kārṣṇiṃ   navabʰir nava parvabʰiḥ /
Halfverse: c    
ājagʰāna raṇe kruddʰaḥ   punaś cainaṃ tribʰiḥ śaraiḥ
   
ājagʰāna raṇe kruddʰaḥ   punaś ca_enaṃ tribʰiḥ śaraiḥ /2/

Verse: 3 
Halfverse: a    
tasya śaktiṃ raṇe kārṣṇir   mr̥tyor gʰorām iva svasām
   
tasya śaktiṃ raṇe kārṣṇir   mr̥tyor gʰorām iva svasām /
Halfverse: c    
preṣayām āsa saṃkruddʰo   duryodʰana ratʰaṃ prati
   
preṣayām āsa saṃkruddʰo   duryodʰana ratʰaṃ prati /3/

Verse: 4 
Halfverse: a    
tām āpatantīṃ sahasā   gʰorarūpāṃ viśāṃ pate
   
tām āpatantīṃ sahasā   gʰora-rūpāṃ viśāṃ pate /
Halfverse: c    
dvidʰā ciccʰeda te putraḥ   kṣurapreṇa mahāratʰaḥ
   
dvidʰā ciccʰeda te putraḥ   kṣurapreṇa mahā-ratʰaḥ /4/

Verse: 5 
Halfverse: a    
tāṃ śaktiṃ patitāṃ dr̥ṣṭvā   kārṣṇiḥ paramakopanaḥ
   
tāṃ śaktiṃ patitāṃ dr̥ṣṭvā   kārṣṇiḥ parama-kopanaḥ /
Halfverse: c    
duryodʰanaṃ tribʰir bāṇair   bāhvor urasi cārpayat
   
duryodʰanaṃ tribʰir bāṇair   bāhvor urasi ca_arpayat /5/

Verse: 6 
Halfverse: a    
punaś cainaṃ śarair gʰorair   ājagʰāna stanāntare
   
punaś ca_enaṃ śarair gʰorair   ājagʰāna stana_antare /
Halfverse: c    
daśabʰir bʰarataśreṣṭʰa   duryodʰanam amarṣaṇam
   
daśabʰir bʰarata-śreṣṭʰa   duryodʰanam amarṣaṇam /6/

Verse: 7 
Halfverse: a    
tad yuddʰam abʰavad gʰoraṃ   citrarūpaṃ ca bʰārata
   
tad yuddʰam abʰavad gʰoraṃ   citra-rūpaṃ ca bʰārata /
Halfverse: c    
īkṣitr̥prītijananaṃ   sarvapārtʰiva pūjitam
   
īkṣitr̥-prīti-jananaṃ   sarva-pārtʰiva pūjitam /7/

Verse: 8 
Halfverse: a    
bʰīṣmasya nidʰanārtʰāya   pārtʰasya vijayāya ca
   
bʰīṣmasya nidʰana_artʰāya   pārtʰasya vijayāya ca /
Halfverse: c    
yuyudʰāte raṇe vīrau   saubʰadra kurupuṃgavau
   
yuyudʰāte raṇe vīrau   saubʰadra kuru-puṃgavau /8/

Verse: 9 
Halfverse: a    
sātyakiṃ rabʰasaṃ yuddʰe   drauṇir brāhmaṇa puṃgavaḥ
   
sātyakiṃ rabʰasaṃ yuddʰe   drauṇir brāhmaṇa puṃgavaḥ /
Halfverse: c    
ājagʰānorasi kruddʰo   nārācena paraṃtapaḥ
   
ājagʰāna_urasi kruddʰo   nārācena paraṃtapaḥ /9/

Verse: 10 
Halfverse: a    
śaineyo 'pi guroḥ putraṃ   sarvamarmasu bʰārata
   
śaineyo_api guroḥ putraṃ   sarva-marmasu bʰārata /
Halfverse: c    
atāḍayad ameyātmā   navabʰiḥ kaṅkapatribʰiḥ
   
atāḍayad ameya_ātmā   navabʰiḥ kaṅka-patribʰiḥ /10/

Verse: 11 
Halfverse: a    
aśvattʰāmā tu samare   sātyakiṃ navabʰiḥ śaraiḥ
   
aśvattʰāmā tu samare   sātyakiṃ navabʰiḥ śaraiḥ /
Halfverse: c    
triṃśatā ca punas tūrṇaṃ   bāhvor urasi cārpayat
   
triṃśatā ca punas tūrṇaṃ   bāhvor urasi ca_arpayat /11/

Verse: 12 
Halfverse: a    
so 'tividdʰo maheṣvāso   droṇaputreṇa sātvataḥ
   
so_atividdʰo mahā_iṣvāso   droṇa-putreṇa sātvataḥ /
Halfverse: c    
droṇaputraṃ tribʰir bāṇair   ājagʰāna mahāyaśāḥ
   
droṇa-putraṃ tribʰir bāṇair   ājagʰāna mahā-yaśāḥ /12/

Verse: 13 
Halfverse: a    
pauravo dʰr̥ṣṭaketuṃ ca   śarair āsādya saṃyuge
   
pauravo dʰr̥ṣṭaketuṃ ca   śarair āsādya saṃyuge /
Halfverse: c    
bahudʰā dārayāṃ cakre   maheṣvāsaṃ mahāratʰam
   
bahudʰā dārayāṃ cakre   mahā_iṣvāsaṃ mahā-ratʰam /13/

Verse: 14 
Halfverse: a    
tatʰaiva pauravaṃ yuddʰe   dʰr̥ṣṭaketur mahāratʰaḥ
   
tatʰaiva pauravaṃ yuddʰe   dʰr̥ṣṭaketur mahā-ratʰaḥ /
Halfverse: c    
triṃśatā niśitair bāṇair   vivyādʰa sumahābalaḥ
   
triṃśatā niśitair bāṇair   vivyādʰa sumahā-balaḥ /14/

Verse: 15 
Halfverse: a    
pauravas tu dʰanuś cʰittvā   dʰr̥ṣṭaketor mahāratʰaḥ
   
pauravas tu dʰanuś cʰittvā   dʰr̥ṣṭaketor mahā-ratʰaḥ /
Halfverse: c    
nanāda balavan nādaṃ   vivyādʰa daśabʰiḥ śaraiḥ
   
nanāda balavan nādaṃ   vivyādʰa daśabʰiḥ śaraiḥ /15/

Verse: 16 
Halfverse: a    
so 'nyat kārmukam ādāya   pauravaṃ niśitaiḥ śaraiḥ
   
so_anyat kārmukam ādāya   pauravaṃ niśitaiḥ śaraiḥ /
Halfverse: c    
ājagʰāna mahārāja   trisaptatyā śilīmukʰaiḥ
   
ājagʰāna mahā-rāja   trisaptatyā śilī-mukʰaiḥ /16/

Verse: 17 
Halfverse: a    
tau tu tatra maheṣvāsau   mahāmātrau mahāratʰau
   
tau tu tatra mahā_iṣvāsau   mahā-mātrau mahā-ratʰau /
Halfverse: c    
mahatā śaravarṣeṇa   parasparam avarṣatām
   
mahatā śara-varṣeṇa   parasparam avarṣatām /17/

Verse: 18 
Halfverse: a    
anyonyasya dʰanuś cʰittvā   hayān hatvā ca bʰārata
   
anyonyasya dʰanuś cʰittvā   hayān hatvā ca bʰārata /
Halfverse: c    
viratʰāv asi yuddʰāya   saṃgatau tau mahāratʰau
   
viratʰāv asi yuddʰāya   saṃgatau tau mahā-ratʰau /18/

Verse: 19 
Halfverse: a    
ārṣabʰe carmaṇī citre   śatacandra pariṣkr̥te
   
ārṣabʰe carmaṇī citre   śata-candra pariṣkr̥te /
Halfverse: c    
tārakā śatacitrau ca   nistriṃśau sumahāprabʰau
   
tārakā śata-citrau ca   nistriṃśau sumahāprabʰau /19/

Verse: 20 
Halfverse: a    
pragr̥hya vimalau rājaṃs   tāv anyonyam abʰidrutau
   
pragr̥hya vimalau rājaṃs   tāv anyonyam abʰidrutau /
Halfverse: c    
vāśitā saṃgame yattau   siṃhāv iva mahāvane
   
vāśitā saṃgame yattau   siṃhāv iva mahā-vane /20/

Verse: 21 
Halfverse: a    
maṇḍalāni vicitrāṇi   gatapratyāgatāni ca
   
maṇḍalāni vicitrāṇi   gata-pratyāgatāni ca /
Halfverse: c    
ceratur darśayantau ca   prārtʰayantau parasparam
   
ceratur darśayantau ca   prārtʰayantau parasparam /21/

Verse: 22 
Halfverse: a    
pauravo dʰr̥ṣṭaketuṃ tu   śaṅkʰadeśe mahāsinā
   
pauravo dʰr̥ṣṭaketuṃ tu   śaṅkʰa-deśe mahā_asinā / ՙ
Halfverse: c    
tāḍayām āsa saṃkruddʰas   tiṣṭʰa tiṣṭʰeti cābravīt
   
tāḍayām āsa saṃkruddʰas   tiṣṭʰa tiṣṭʰa_iti ca_abravīt /22/

Verse: 23 
Halfverse: a    
cedirājo 'pi samare   pauravaṃ puruṣarṣabʰam
   
cedi-rājo_api samare   pauravaṃ puruṣa-r̥ṣabʰam /
Halfverse: c    
ājagʰāna śitāgreṇa   jatru deśe mahāsinā
   
ājagʰāna śita_agreṇa   jatru deśe mahā_asinā /23/

Verse: 24 
Halfverse: a    
tāv anyonyaṃ mahārāja   samāsādya mahāhave
   
tāv anyonyaṃ mahā-rāja   samāsādya mahā_āhave /
Halfverse: c    
anyonyavegābʰihatau   nipetatur ariṃdamau
   
anyonya-vega_abʰihatau   nipetatur ariṃdamau /24/

Verse: 25 
Halfverse: a    
tataḥ svaratʰam āropya   pauravaṃ tanayas tava
   
tataḥ sva-ratʰam āropya   pauravaṃ tanayas tava /
Halfverse: c    
jayatseno ratʰe rājann   apovāha raṇājirāt
   
jayatseno ratʰe rājann   apovāha raṇa_ajirāt /25/

Verse: 26 
Halfverse: a    
dʰr̥ṣṭaketuṃ ca samare   mādrīputraḥ paraṃtapaḥ
   
dʰr̥ṣṭaketuṃ ca samare   mādrī-putraḥ paraṃtapaḥ /
Halfverse: c    
apovāha raṇe rājan   sahadevaḥ pratāpavān
   
apovāha raṇe rājan   sahadevaḥ pratāpavān /26/

Verse: 27 
Halfverse: a    
citrasenaḥ suśarmāṇaṃ   viddʰvā navabʰir āśugaiḥ
   
citra-senaḥ suśarmāṇaṃ   viddʰvā navabʰir āśugaiḥ /
Halfverse: c    
punar vivyādʰa taṃ ṣaṣṭyā   punaś ca navabʰiḥ śaraiḥ
   
punar vivyādʰa taṃ ṣaṣṭyā   punaś ca navabʰiḥ śaraiḥ /27/

Verse: 28 
Halfverse: a    
suśarmā tu raṇe kruddʰas   tava putraṃ viśāṃ pate
   
suśarmā tu raṇe kruddʰas   tava putraṃ viśāṃ pate /
Halfverse: c    
daśabʰir daśabʰiś caiva   vivyādʰa niśitaiḥ śaraiḥ
   
daśabʰir daśabʰiś caiva   vivyādʰa niśitaiḥ śaraiḥ /28/

Verse: 29 
Halfverse: a    
citrasenaś ca taṃ rājaṃs   triṃśatā nataparvaṇām
   
citra-senaś ca taṃ rājaṃs   triṃśatā nata-parvaṇām /
Halfverse: c    
ājagʰāna raṇe kruddʰaḥ   sa ca taṃ pratyavidʰyata
   
ājagʰāna raṇe kruddʰaḥ   sa ca taṃ pratyavidʰyata /
Halfverse: e    
bʰīṣmasya samare rājan   yaśo mānaṃ ca vardʰayan
   
bʰīṣmasya samare rājan   yaśo mānaṃ ca vardʰayan /29/

Verse: 30 
Halfverse: a    
saubʰadro rājaputraṃ tu   br̥hadbalam ayodʰayat
   
saubʰadro rāja-putraṃ tu   br̥hadbalam ayodʰayat /
Halfverse: c    
ārjuniṃ kosalendras tu   viddʰvā pañcabʰir āyasaiḥ {!}
   
ārjuniṃ kosala_indras tu   viddʰvā pañcabʰir āyasaiḥ / {!}
Halfverse: e    
punar vivyādʰa viṃśatyā   śaraiḥ saṃnataparvabʰiḥ
   
punar vivyādʰa viṃśatyā   śaraiḥ saṃnata-parvabʰiḥ /30/

Verse: 31 
Halfverse: a    
br̥hadbalaṃ ca saubʰadro   viddʰvā navabʰir āyasaiḥ
   
br̥hadbalaṃ ca saubʰadro   viddʰvā navabʰir āyasaiḥ /
Halfverse: c    
nākampayata saṃgrāme   vivyādʰa ca punaḥ punaḥ
   
na_akampayata saṃgrāme   vivyādʰa ca punaḥ punaḥ /31/

Verse: 32 
Halfverse: a    
kausalyasya punaś cāpi   dʰanuś ciccʰeda pʰālguṇiḥ
   
kausalyasya punaś ca_api   dʰanuś ciccʰeda pʰālguṇiḥ /
Halfverse: c    
ājagʰāna śaraiś caiva   triṃśatā kaṅkapatribʰiḥ
   
ājagʰāna śaraiś caiva   triṃśatā kaṅka-patribʰiḥ /32/

Verse: 33 
Halfverse: a    
so 'nyat kārmukam ādāya   rājaputro br̥hadbalaḥ
   
so_anyat kārmukam ādāya   rāja-putro br̥had-balaḥ /
Halfverse: c    
pʰālguṇiṃ samare kruddʰo   vivyādʰabahubʰiḥ śaraiḥ
   
pʰālguṇiṃ samare kruddʰo   vivyādʰabahubʰiḥ śaraiḥ /33/

Verse: 34 
Halfverse: a    
tayor yuddʰaṃ samabʰavad   bʰīṣma hetoḥ paraṃtapa
   
tayor yuddʰaṃ samabʰavad   bʰīṣma hetoḥ paraṃtapa /
Halfverse: c    
saṃrabdʰayor mahārāja   samare citrayodʰinoḥ
   
saṃrabdʰayor mahā-rāja   samare citra-yodʰinoḥ /
Halfverse: e    
yatʰā devāsure yuddʰe   maya vāsavayor abʰūt
   
yatʰā deva_asure yuddʰe   maya vāsavayor abʰūt /34/

Verse: 35 
Halfverse: a    
bʰīmaseno gajānīkaṃ   yodʰayan bahv aśobʰata
   
bʰīma-seno gaja_anīkaṃ   yodʰayan bahv aśobʰata /
Halfverse: c    
yatʰā śakro vajrapāṇir   dārayan parvatottamān
   
yatʰā śakro vajra-pāṇir   dārayan parvata_uttamān /35/

Verse: 36 
Halfverse: a    
te vadʰyamānā bʰīmena   mātaṅgā girisaṃnibʰāḥ
   
te vadʰyamānā bʰīmena   mātaṅgā giri-saṃnibʰāḥ /
Halfverse: c    
nipetur urvyāṃ sahitā   nādayanto vasuṃdʰarām
   
nipetur urvyāṃ sahitā   nādayanto vasuṃdʰarām /36/

Verse: 37 
Halfverse: a    
girimātrā hi te nāgā   bʰinnāñjanacayopamāḥ
   
giri-mātrā hi te nāgā   bʰinna_añjana-caya_upamāḥ /
Halfverse: c    
virejur vasudʰāṃ prāpya   vikīrṇā iva parvataḥ
   
virejur vasudʰāṃ prāpya   vikīrṇā\ iva parvataḥ /37/ ՙ

Verse: 38 
Halfverse: a    
yudʰiṣṭʰiro maheṣvāso   madrarājānam āhave
   
yudʰiṣṭʰiro mahā_iṣvāso   madra-rājānam āhave /
Halfverse: c    
mahatyā senayā guptaṃ   pīḍayām āsa saṃgataḥ
   
mahatyā senayā guptaṃ   pīḍayām āsa saṃgataḥ /

Verse: 39 
Halfverse: a    
madreśvaraś ca samare   dʰarmaputraṃ mahāratʰam
   
madra_īśvaraś ca samare   dʰarma-putraṃ mahā-ratʰam /
Halfverse: c    
pīḍayām āsa saṃrabdʰo   bʰīṣma hetoḥ parākramī
   
pīḍayām āsa saṃrabdʰo   bʰīṣma hetoḥ parākramī /39/

Verse: 40 
Halfverse: a    
virāṭaṃ saindʰavo rājā   viddʰvā saṃnataparvabʰiḥ
   
virāṭaṃ saindʰavo rājā   viddʰvā saṃnata-parvabʰiḥ /
Halfverse: c    
navabʰiḥ sāyakais tīkṣṇais   triṃśatā punar ardayat
   
navabʰiḥ sāyakais tīkṣṇais   triṃśatā punar ardayat /40/

Verse: 41 
Halfverse: a    
virāṭaś ca mahārāja   saindʰavaṃ vāhinīmukʰe
   
virāṭaś ca mahā-rāja   saindʰavaṃ vāhinī-mukʰe /
Halfverse: c    
triṃśatā niśitair bāṇair   ājagʰāna stanāntare
   
triṃśatā niśitair bāṇair   ājagʰāna stana_antare /41/

Verse: 42 
Halfverse: a    
citrakārmukanistriṃśau   citravarmāyudʰa dʰvajau
   
citra-kārmuka-nistriṃśau   citra-varma_āyudʰa dʰvajau /
Halfverse: c    
rejatuś citrarūpau tau   saṃgrāme matsyasaindʰavau
   
rejatuś citra-rūpau tau   saṃgrāme matsya-saindʰavau /42/

Verse: 43 
Halfverse: a    
droṇaḥ pāñcāla putreṇa   samāgamya mahāraṇe
   
droṇaḥ pāñcāla putreṇa   samāgamya mahā-raṇe /
Halfverse: c    
mahāsamudayaṃ cakre   śaraiḥ saṃnataparvabʰiḥ
   
mahā-samudayaṃ cakre   śaraiḥ saṃnata-parvabʰiḥ /43/

Verse: 44 
Halfverse: a    
tato droṇo mahārāja   pārṣatasya mahad dʰanuḥ
   
tato droṇo mahā-rāja   pārṣatasya mahad dʰanuḥ /
Halfverse: c    
cʰittvā pañcāśateṣūṇāṃ   pārṣataṃ samavidʰyata
   
cʰittvā pañcāśata_iṣūṇāṃ   pārṣataṃ samavidʰyata /44/ ՙ

Verse: 45 
Halfverse: a    
so 'nyat kārmukam ādāya   pārṣataḥ paravīrahā
   
so_anyat kārmukam ādāya   pārṣataḥ para-vīrahā /
Halfverse: c    
droṇasya miṣato yuddʰe   preṣayām āsa sāyakān
   
droṇasya miṣato yuddʰe   preṣayām āsa sāyakān /45/

Verse: 46 
Halfverse: a    
tāñ śarāñ śarasaṃgʰais tu   saṃnivārya mahāratʰaḥ
   
tān śarān śara-saṃgʰais tu   saṃnivārya mahā-ratʰaḥ /
Halfverse: c    
droṇo drupadaputrāya   prāhiṇot pañca sāyakān
   
droṇo drupada-putrāya   prāhiṇot pañca sāyakān /46/

Verse: 47 
Halfverse: a    
tasya kruddʰo mahārāja   pārṣataḥ paravīrahā
   
tasya kruddʰo mahā-rāja   pārṣataḥ para-vīrahā /
Halfverse: c    
droṇāya cikṣepa gadāṃ   yamadaṇḍopamaṃ raṇe
   
droṇāya cikṣepa gadāṃ   yama-daṇḍa_upamaṃ raṇe /47/

Verse: 48 
Halfverse: a    
tām āpatantīṃ sahasā   hemapaṭṭa vibʰūṣitām
   
tām āpatantīṃ sahasā   hema-paṭṭa vibʰūṣitām /
Halfverse: c    
śaraiḥ pañcāśatā droṇo   vārayām āsa saṃyuge
   
śaraiḥ pañcāśatā droṇo   vārayām āsa saṃyuge /48/ 48

Verse: 49 
Halfverse: a    
cʰinnā bahudʰā rājan   droṇa cāpacyutaiḥ śaraiḥ
   
cʰinnā bahudʰā rājan   droṇa cāpa-cyutaiḥ śaraiḥ /
Halfverse: c    
cūrṇīkr̥tā viśīryantī   papāta vasudʰātale
   
cūrṇī-kr̥tā viśīryantī   papāta vasudʰā-tale /49/

Verse: 50 
Halfverse: a    
gadāṃ vinihatāṃ dr̥ṣṭvā   pārṣataḥ śatrusūdanaḥ
   
gadāṃ vinihatāṃ dr̥ṣṭvā   pārṣataḥ śatru-sūdanaḥ /
Halfverse: c    
droṇāya śaktiṃ cikṣepa   sarvapāraśavīṃ śubʰām
   
droṇāya śaktiṃ cikṣepa   sarva-pāraśavīṃ śubʰām /50/

Verse: 51 
Halfverse: a    
tāṃ droṇo navabʰir bāṇaiś   ciccʰeda yudʰi bʰārata
   
tāṃ droṇo navabʰir bāṇaiś   ciccʰeda yudʰi bʰārata /
Halfverse: c    
pārṣataṃ ca maheṣvāsaṃ   pīḍayām āsa saṃyuge
   
pārṣataṃ ca mahā_iṣvāsaṃ   pīḍayām āsa saṃyuge /51/

Verse: 52 
Halfverse: a    
evam etan mahad yuddʰaṃ   droṇa pārṣatayor abʰūt
   
evam etan mahad yuddʰaṃ   droṇa pārṣatayor abʰūt /
Halfverse: c    
bʰīṣmaṃ prati mahārāja   gʰorarūpāṃ bʰayānakam
   
bʰīṣmaṃ prati mahā-rāja   gʰora-rūpāṃ bʰayānakam /52/

Verse: 53 
Halfverse: a    
arjunaḥ prāpya gāṅgeyaṃ   pīḍayan niśitaiḥ śaraiḥ
   
arjunaḥ prāpya gāṅgeyaṃ   pīḍayan niśitaiḥ śaraiḥ /
Halfverse: c    
abʰyadravata saṃyattaṃ   vane mattam iva dvipam
   
abʰyadravata saṃyattaṃ   vane mattam iva dvipam /53/

Verse: 54 
Halfverse: a    
pratyudyayau ca taṃ pārtʰaṃ   bʰagadattaḥ pratāpavān
   
pratyudyayau ca taṃ pārtʰaṃ   bʰagadattaḥ pratāpavān /
Halfverse: c    
tridʰā bʰinnena nāgena   madāndʰena mahābalaḥ
   
tridʰā bʰinnena nāgena   mada_andʰena mahā-balaḥ /54/

Verse: 55 
Halfverse: a    
tam āpatantaṃ sahasā   mahendra gajasaṃnibʰam
   
tam āpatantaṃ sahasā   mahā_indra gaja-saṃnibʰam /
Halfverse: c    
paraṃ yatnaṃ samāstʰāya   bībʰatsuḥ pratyapadyata
   
paraṃ yatnaṃ samāstʰāya   bībʰatsuḥ pratyapadyata /55/

Verse: 56 
Halfverse: a    
tato gajagato rājā   bʰagadattaḥ pratāpavān
   
tato gaja-gato rājā   bʰagadattaḥ pratāpavān /
Halfverse: c    
arjunaṃ śaravarṣeṇa   vārayām āsa saṃyuge
   
arjunaṃ śara-varṣeṇa   vārayām āsa saṃyuge /56/

Verse: 57 
Halfverse: a    
arjunas tu raṇe nāgam   āyāntaṃ rajatopamam
   
arjunas tu raṇe nāgam   āyāntaṃ rajata_upamam /
Halfverse: c    
vimalair āyasais tīkṣṇair   avidʰyata mahāraṇe
   
vimalair āyasais tīkṣṇair   avidʰyata mahā-raṇe /57/

Verse: 58 
Halfverse: a    
śikʰaṇḍinaṃ ca kaunteyo   yāhi yāhīty acodayat
   
śikʰaṇḍinaṃ ca kaunteyo   yāhi yāhi_ity acodayat /
Halfverse: c    
bʰīṣmaṃ prati mahārāja   jahy enam iti cābravīt
   
bʰīṣmaṃ prati mahā-rāja   jahy enam iti ca_abravīt /58/

Verse: 59 
Halfverse: a    
prāgjyotiṣas tato hitvā   pāṇḍavaṃ pāṇḍupūrvaja
   
prāgjyotiṣas tato hitvā   pāṇḍavaṃ pāṇḍu-pūrvaja /
Halfverse: c    
prayayau tvarito rājan   drupadasya ratʰaṃ prati
   
prayayau tvarito rājan   drupadasya ratʰaṃ prati /59/

Verse: 60 
Halfverse: a    
tato 'rjuno mahārāja   bʰīṣmam abʰyadravad drutam
   
tato_arjuno mahā-rāja   bʰīṣmam abʰyadravad drutam /
Halfverse: c    
śikʰaṇḍinaṃ puraskr̥tya   tato yuddʰam avartata
   
śikʰaṇḍinaṃ puras-kr̥tya   tato yuddʰam avartata /60/

Verse: 61 
Halfverse: a    
tatas te tāvakāḥ śūrāḥ   pāṇḍavaṃ rabʰasaṃ raṇe
   
tatas te tāvakāḥ śūrāḥ   pāṇḍavaṃ rabʰasaṃ raṇe /
Halfverse: c    
sarve 'bʰyadʰāvan krośantas   tad adbʰutam ivābʰavat
   
sarve_abʰyadʰāvan krośantas   tad adbʰutam iva_abʰavat /61/

Verse: 62 
Halfverse: a    
nānāvidʰāny anīkāni   putrāṇāṃ te janādʰipa
   
nānā-vidʰāny anīkāni   putrāṇāṃ te jana_adʰipa /
Halfverse: c    
arjuno vyadʰamat kāle   divīvābʰrāṇi mārutaḥ
   
arjuno vyadʰamat kāle   divi_iva_abʰrāṇi mārutaḥ /62/

Verse: 63 
Halfverse: a    
śikʰaṇḍī tu samāsādya   bʰaratānāṃ pitāmaham
   
śikʰaṇḍī tu samāsādya   bʰaratānāṃ pitāmaham /
Halfverse: c    
iṣubʰis tūrṇam avyagro   bahubʰiḥ sa samācinot
   
iṣubʰis tūrṇam avyagro   bahubʰiḥ sa samācinot /63/ ՙ

Verse: 64 
Halfverse: a    
somakāṃś ca raṇe bʰīṣmo   jagʰne pārtʰa padānugān
   
somakāṃś ca raṇe bʰīṣmo   jagʰne pārtʰa pada_anugān /
Halfverse: c    
nyavārayata sainyaṃ ca   pāṇḍavānāṃ mahāratʰaḥ
   
nyavārayata sainyaṃ ca   pāṇḍavānāṃ mahā-ratʰaḥ /64/

Verse: 65 
Halfverse: a    
ratʰāgny agāraś cāpārcir   asi śaktigadendʰanaḥ
   
ratʰa_agny agāraś cāpa_arcir   asi śakti-gada_indʰanaḥ /
Halfverse: c    
śarasaṃgʰa mahājvālaḥ   kṣatriyān samare 'dahat
   
śara-saṃgʰa mahā-jvālaḥ   kṣatriyān samare_adahat /65/

Verse: 66 
Halfverse: a    
yatʰā hi sumahān agniḥ   kakṣe carati sānilaḥ
   
yatʰā hi sumahān agniḥ   kakṣe carati sa_anilaḥ /
Halfverse: c    
tatʰā jajvāla bʰīṣmo 'pi   divyāny astrāṇy udīrayan
   
tatʰā jajvāla bʰīṣmo_api   divyāny astrāṇy udīrayan /66/

Verse: 67 
Halfverse: a    
suvarṇapuṅkʰair iṣubʰiḥ   śitaiḥ saṃnataparvabʰiḥ
   
suvarṇa-puṅkʰair iṣubʰiḥ   śitaiḥ saṃnata-parvabʰiḥ /
Halfverse: c    
nādayan sa diśo bʰīṣmaḥ   pradiśaś ca mahāyaśāḥ
   
nādayan sa diśo bʰīṣmaḥ   pradiśaś ca mahā-yaśāḥ /67/

Verse: 68 
Halfverse: a    
pātayan ratʰino rājan   gajāṃś ca saha sādibʰiḥ
   
pātayan ratʰino rājan   gajāṃś ca saha sādibʰiḥ /
Halfverse: c    
muṇḍa tālavanānīva   cakāra sa ratʰavrajān
   
muṇḍa tāla-vanāni_iva   cakāra sa ratʰa-vrajān /68/

Verse: 69 
Halfverse: a    
nirmanuṣyān ratʰān rājan   gajān aśvāṃś ca saṃyuge
   
nirmanuṣyān ratʰān rājan   gajān aśvāṃś ca saṃyuge /
Halfverse: c    
cakāra sa tadā bʰīṣmaḥ   sarvaśastrabʰr̥tāṃ varaḥ
   
cakāra sa tadā bʰīṣmaḥ   sarva-śastrabʰr̥tāṃ varaḥ /69/

Verse: 70 
Halfverse: a    
tasya jyātalanirgʰoṣaṃ   vispʰūrjitam ivāśaneḥ
   
tasya jyā-tala-nirgʰoṣaṃ   vispʰūrjitam iva_aśaneḥ /
Halfverse: c    
niśamya sarvato rājan   samakampanta sainikāḥ
   
niśamya sarvato rājan   samakampanta sainikāḥ /70/

Verse: 71 
Halfverse: a    
amogʰā hy apatan bāṇāḥ   pitus te manujeśvara
   
amogʰā hy apatan bāṇāḥ   pitus te manuja_īśvara /
Halfverse: c    
nāsajjanta śarīreṣu   bʰīṣma cāpacyutāḥ śarāḥ
   
na_asajjanta śarīreṣu   bʰīṣma cāpa-cyutāḥ śarāḥ /71/

Verse: 72 
Halfverse: a    
nirmanuṣyān ratʰān rājan   suyuktāñ javanair hayaiḥ
   
nirmanuṣyān ratʰān rājan   suyuktān javanair hayaiḥ /
Halfverse: c    
vātāyamānān paśyāma   hriyamāṇān viśāṃ pate
   
vātāyamānān paśyāma   hriyamāṇān viśāṃ pate /72/

Verse: 73 
Halfverse: a    
cedikāśikarūṣāṇāṃ   sahasrāṇi caturdaśa
   
cedi-kāśi-karūṣāṇāṃ   sahasrāṇi caturdaśa /
Halfverse: c    
mahāratʰāḥ samākʰyātāḥ   kulu putrās tanu tyajaḥ
   
mahā-ratʰāḥ samākʰyātāḥ   kulu putrās tanu tyajaḥ /73/

Verse: 74 
Halfverse: a    
aparāvartinaḥ śūrāḥ   suvarṇavikr̥ta dʰvajāḥ
   
aparāvartinaḥ śūrāḥ   suvarṇa-vikr̥ta dʰvajāḥ /
Halfverse: c    
saṃgrāme bʰīṣmam āsādya   sa vājiratʰakuñjarāḥ
   
saṃgrāme bʰīṣmam āsādya   sa vāji-ratʰa-kuñjarāḥ /
Halfverse: e    
jagmus te paralokāya   vyāditāsyam ivāntakam
   
jagmus te para-lokāya   vyādita_āsyam iva_antakam /74/

Verse: 75 
Halfverse: a    
na tatrāsīn mahārāja   somakānāṃ mahāratʰaḥ
   
na tatra_āsīn mahā-rāja   somakānāṃ mahā-ratʰaḥ /
Halfverse: c    
yaḥ saṃprāpya raṇe bʰīṣmaṃ   jīvite sma mano dadʰe
   
yaḥ saṃprāpya raṇe bʰīṣmaṃ   jīvite sma mano dadʰe /75/

Verse: 76 
Halfverse: a    
tāṃś ca sarvān raṇe yodʰān   pretarājapuraṃ prati
   
tāṃś ca sarvān raṇe yodʰān   preta-rāja-puraṃ prati /
Halfverse: c    
nītān amanyanta janā   dr̥ṣṭvā bʰīṣmasya vikramam
   
nītān amanyanta janā   dr̥ṣṭvā bʰīṣmasya vikramam /76/

Verse: 77 
Halfverse: a    
na kaś cid enaṃ samare   pratyudyāti mahāratʰaḥ
   
na kaścid enaṃ samare   pratyudyāti mahā-ratʰaḥ /
Halfverse: c    
r̥te pāṇḍusutaṃ vīraṃ   śvetāśvaṃ kr̥ṣṇasāratʰim
   
r̥te pāṇḍu-sutaṃ vīraṃ   śveta_aśvaṃ kr̥ṣṇa-sāratʰim /
Halfverse: e    
śikʰaṇḍinaṃ ca samare   pāñcālyam amitaujasam
   
śikʰaṇḍinaṃ ca samare   pāñcālyam amita_ojasam /77/

Verse: 78 
Halfverse: a    
śikʰaṇḍī tu raṇe bʰīṣmam   āsādya bʰaratarṣabʰa
   
śikʰaṇḍī tu raṇe bʰīṣmam   āsādya bʰarata-r̥ṣabʰa /
Halfverse: c    
daśabʰir daśabʰir bāṇair   ājagʰāna mahāhave
   
daśabʰir daśabʰir bāṇair   ājagʰāna mahā_āhave /78/

Verse: 79 
Halfverse: a    
śikʰaṇḍinaṃ tu gāṅgeyaḥ   krodʰadīptena cakṣuṣā
   
śikʰaṇḍinaṃ tu gāṅgeyaḥ   krodʰa-dīptena cakṣuṣā /
Halfverse: c    
avaikṣata kaṭākṣeṇa   nirdahann iva bʰārata
   
avaikṣata kaṭa_akṣeṇa   nirdahann iva bʰārata /79/

Verse: 80 
Halfverse: a    
strītvaṃ tat saṃsmaran rājan   sarvalokasya paśyataḥ
   
strītvaṃ tat saṃsmaran rājan   sarva-lokasya paśyataḥ /
Halfverse: c    
na jagʰāna raṇe bʰīṣmaḥ   sa ca taṃ nāvabuddʰavān
   
na jagʰāna raṇe bʰīṣmaḥ   sa ca taṃ na_avabuddʰavān /80/

Verse: 81 
Halfverse: a    
arjunas tu mahārāja   śikʰaṇḍinam abʰāṣata
   
arjunas tu mahā-rāja   śikʰaṇḍinam abʰāṣata /
Halfverse: c    
abʰitvarasva tvarito   jahi cainaṃ pitāmaham
   
abʰitvarasva tvarito   jahi ca_enaṃ pitāmaham /81/

Verse: 82 
Halfverse: a    
kiṃ te vivakṣayā vīra   jahi bʰīṣmaṃ mahāratʰam
   
kiṃ te vivakṣayā vīra   jahi bʰīṣmaṃ mahā-ratʰam /
Halfverse: c    
na hy anyam anupaśyāmi   kaṃ cid yaudʰiṣṭʰire bale
   
na hy anyam anupaśyāmi   kaṃcid yaudʰiṣṭʰire bale /82/

Verse: 83 
Halfverse: a    
yaḥ śaktaḥ samare bʰīṣmaṃ   yodʰayeta pitāmaham
   
yaḥ śaktaḥ samare bʰīṣmaṃ   yodʰayeta pitāmaham /
Halfverse: c    
r̥te tvāṃ puruṣavyāgʰra   satyam etad bravīmi te
   
r̥te tvāṃ puruṣa-vyāgʰra   satyam etad bravīmi te /83/

Verse: 84 
Halfverse: a    
evam uktas tu pārtʰena   śikʰaṇḍī bʰaratarṣabʰa
   
evam uktas tu pārtʰena   śikʰaṇḍī bʰarata-r̥ṣabʰa /
Halfverse: c    
śanair nānāvidʰais tūrṇaṃ   pitāmaham upādravat
   
śanair nānā-vidʰais tūrṇaṃ   pitāmaham upādravat /84/

Verse: 85 
Halfverse: a    
acintayitvā tān bāṇān   pitā devavratas tava
   
acintayitvā tān bāṇān   pitā deva-vratas tava /
Halfverse: c    
arjunaṃ samare kruddʰaṃ   vārayām āsa sāyakaiḥ
   
arjunaṃ samare kruddʰaṃ   vārayām āsa sāyakaiḥ /85/

Verse: 86 
Halfverse: a    
tatʰaiva ca camūṃ sarvāṃ   pāṇḍavānāṃ mahāratʰaḥ
   
tatʰaiva ca camūṃ sarvāṃ   pāṇḍavānāṃ mahā-ratʰaḥ /
Halfverse: c    
apraiṣīt samare tīkṣṇaiḥ   paralokāya māriṣa
   
apraiṣīt samare tīkṣṇaiḥ   para-lokāya māriṣa /86/

Verse: 87 
Halfverse: a    
tatʰaiva pāṇḍavā rājan   sainyena mahatā vr̥tāḥ
   
tatʰaiva pāṇḍavā rājan   sainyena mahatā vr̥tāḥ /
Halfverse: c    
bʰīṣmaṃ praccʰādayām āsur   megʰā iva divākaram
   
bʰīṣmaṃ praccʰādayām āsur   megʰā\ iva divākaram /87/ ՙ

Verse: 88 
Halfverse: a    
sa samantāt parivr̥to   bʰārato bʰaratarṣabʰa
   
sa samantāt parivr̥to   bʰārato bʰarata-r̥ṣabʰa /
Halfverse: c    
nirdadāha raṇe śūrān   vanaṃ vahnir iva jvalan
   
nirdadāha raṇe śūrān   vanaṃ vahnir iva jvalan /88/

Verse: 89 
Halfverse: a    
tatādbʰutam apaśyāma   tava putrasya pauruṣam
   
tata_adbʰutam apaśyāma   tava putrasya pauruṣam /
Halfverse: c    
ayodʰayata yat pārtʰaṃ   jugopa ca yatavratam
   
ayodʰayata yat pārtʰaṃ   jugopa ca yata-vratam /89/

Verse: 90 
Halfverse: a    
karmaṇā tena samare   tava putrasya dʰanvinaḥ
   
karmaṇā tena samare   tava putrasya dʰanvinaḥ /
Halfverse: c    
duḥśāsanasya tutuṣuḥ   sarve lokā mahātmanaḥ
   
duḥśāsanasya tutuṣuḥ   sarve lokā mahātmanaḥ /90/

Verse: 91 
Halfverse: a    
yad ekaḥ samare pārtʰān   sānugān samayodʰayat
   
yad ekaḥ samare pārtʰān   sa_anugān samayodʰayat /
Halfverse: c    
na cainaṃ pāṇḍavā yuddʰe   vāyarām āsur ulbaṇam
   
na ca_enaṃ pāṇḍavā yuddʰe   vāyarām āsur ulbaṇam /91/

Verse: 92 
Halfverse: a    
duḥśāsanena samare   ratʰino viratʰī kr̥tāḥ
   
duḥśāsanena samare   ratʰino viratʰī kr̥tāḥ /
Halfverse: c    
sādinaś ca mahārāja   dantinaś ca mahābalāḥ
   
sādinaś ca mahā-rāja   dantinaś ca mahā-balāḥ /92/

Verse: 93 
Halfverse: a    
vinirbʰinnāḥ śarais tīkṣṇair   nipetur dʰaraṇītale
   
vinirbʰinnāḥ śarais tīkṣṇair   nipetur dʰaraṇī-tale /
Halfverse: c    
śarāturās tatʰaivānye   dantino vidrutā diśaḥ
   
śara_āturās tatʰaiva_anye   dantino vidrutā diśaḥ /93/

Verse: 94 
Halfverse: a    
yatʰāgnir indʰanaṃ prāpya   jvaled dīptārcir ulbaṇaḥ
   
yatʰa_agnir indʰanaṃ prāpya   jvaled dīpta_arcir ulbaṇaḥ /
Halfverse: c    
tatʰā jajvāla putras te   pāṇḍavān vai vinirdahan
   
tatʰā jajvāla putras te   pāṇḍavān vai vinirdahan /94/

Verse: 95 
Halfverse: a    
taṃ bʰārata mahāmātraṃ   pāṇḍavānāṃ mahāratʰaḥ
   
taṃ bʰārata mahā-mātraṃ   pāṇḍavānāṃ mahā-ratʰaḥ /
Halfverse: c    
jetuṃ notsahate kaś cin   nāpy udyātuṃ katʰaṃ cana
   
jetuṃ na_utsahate kaścin   na_apy udyātuṃ katʰaṃcana /
Halfverse: e    
r̥te mahendra tanayaṃ   śvetāśvaṃ kr̥ṣṇasāratʰim
   
r̥te mahā_indra tanayaṃ   śveta_aśvaṃ kr̥ṣṇa-sāratʰim /95/

Verse: 96 
Halfverse: a    
sa hi taṃ samare rājan   vijitya vijayo 'rjunaḥ
   
sa hi taṃ samare rājan   vijitya vijayo_arjunaḥ /
Halfverse: c    
bʰīṣmam evābʰidudrāva   sarvasainyasya paśyataḥ
   
bʰīṣmam eva_abʰidudrāva   sarva-sainyasya paśyataḥ /96/

Verse: 97 
Halfverse: a    
vijitas tava putro 'pi   bʰīṣma bāhuvyapāśrayaḥ
   
vijitas tava putro_api   bʰīṣma bāhu-vyapāśrayaḥ /
Halfverse: c    
punaḥ punaḥ samāśvasya   prāyudʰyata raṇotkaṭaḥ
   
punaḥ punaḥ samāśvasya   prāyudʰyata raṇa_utkaṭaḥ /
Halfverse: e    
arjunaṃ ca raṇe rājan   yodʰayan sa vyarājata
   
arjunaṃ ca raṇe rājan   yodʰayan sa vyarājata /97/

Verse: 98 
Halfverse: a    
śikʰaṇḍī tu raṇe rājan   vivyādʰaiva pitāmaham
   
śikʰaṇḍī tu raṇe rājan   vivyādʰa_eva pitāmaham /
Halfverse: c    
śarair aśanisaṃsparśais   tatʰā sarpaviṣopamaiḥ {!}
   
śarair aśani-saṃsparśais   tatʰā sarpa-viṣa_upamaiḥ /98/ {!}

Verse: 99 
Halfverse: a    
na ca te 'sya rujaṃ cakruḥ   pitus tava janeśvara
   
na ca te_asya rujaṃ cakruḥ   pitus tava jana_īśvara /
Halfverse: c    
smayamānaś ca gāṅgeyas   tān bāṇāñ jagr̥he tadā
   
smayamānaś ca gāṅgeyas   tān bāṇān jagr̥he tadā /99/

Verse: 100 
Halfverse: a    
uṣṇārtʰo hi naro yadvaj   jaladʰārāḥ patīccʰati
   
uṣṇa_ārtʰo hi naro yadvaj   jala-dʰārāḥ patīccʰati /
Halfverse: c    
tatʰā jagrāha gāṅgeyaḥ   śaradʰārāḥ śikʰaṇḍinaḥ
   
tatʰā jagrāha gāṅgeyaḥ   śara-dʰārāḥ śikʰaṇḍinaḥ /100/

Verse: 101 
Halfverse: a    
taṃ kṣatriyā mahārāja   dadr̥śur gʰoram āhave
   
taṃ kṣatriyā mahā-rāja   dadr̥śur gʰoram āhave /
Halfverse: c    
bʰīṣmaṃ dahantaṃ sainyāni   pāṇḍavānāṃ mahātmanām
   
bʰīṣmaṃ dahantaṃ sainyāni   pāṇḍavānāṃ mahātmanām /101/

Verse: 102 
Halfverse: a    
tato 'bravīt tava sutaḥ   sarvasainyāni māriṣa
   
tato_abravīt tava sutaḥ   sarva-sainyāni māriṣa /
Halfverse: c    
abʰidravata saṃgrāme   pʰalgunaṃ sarvato ratʰaiḥ
   
abʰidravata saṃgrāme   pʰalgunaṃ sarvato ratʰaiḥ /102/

Verse: 103 
Halfverse: a    
bʰīṣmo vaḥ samare sarvān   palayiṣyati dʰarmavit
   
bʰīṣmo vaḥ samare sarvān   palayiṣyati dʰarmavit /
Halfverse: c    
te bʰayaṃ sumahat tvaktvā   pāṇḍavān pratiyudʰyata
   
te bʰayaṃ sumahat tvaktvā   pāṇḍavān pratiyudʰyata /103/

Verse: 104 
Halfverse: a    
eṣa tālena dīptena   bʰīṣmas tiṣṭʰati pālayan
   
eṣa tālena dīptena   bʰīṣmas tiṣṭʰati pālayan /
Halfverse: c    
sarveṣāṃ dʰārtarāṣṭrāṇāṃ   raṇe śarma ca varma ca
   
sarveṣāṃ dʰārtarāṣṭrāṇāṃ   raṇe śarma ca varma ca /104/

Verse: 105 
Halfverse: a    
tridaśāpi samudyuktā   nālaṃ bʰīṣmaṃ samāsitum
   
tridaśa_api samudyuktā   na_alaṃ bʰīṣmaṃ samāsitum /
Halfverse: c    
kim u pārtʰā mahātmānaṃ   martyabʰūtās tatʰābalāḥ
   
kim u pārtʰā mahātmānaṃ   martya-bʰūtās tatʰā_abalāḥ /
Halfverse: e    
tasmād dravata he yodʰāḥ   pʰalgunaṃ prāpya saṃyuge
   
tasmād dravata he yodʰāḥ   pʰalgunaṃ prāpya saṃyuge /105/

Verse: 106 
Halfverse: a    
aham adya raṇe yatto   yodʰayiṣyāmi pʰalgunam
   
aham adya raṇe yatto   yodʰayiṣyāmi pʰalgunam /
Halfverse: c    
sahitaḥ sarvato yattair   bʰavadbʰir vasudʰādʰipāḥ
   
sahitaḥ sarvato yattair   bʰavadbʰir vasudʰā_adʰipāḥ /106/

Verse: 107 
Halfverse: a    
tac cʰrutvā tu vaco rājaṃs   tava putrasya dʰanvinaḥ
   
tat śrutvā tu vaco rājaṃs   tava putrasya dʰanvinaḥ /
Halfverse: c    
arjunaṃ prati saṃyattā   balavanti mahāratʰāḥ
   
arjunaṃ prati saṃyattā   balavanti mahā-ratʰāḥ /107/

Verse: 108 
Halfverse: a    
te videhāḥ kaliṅgāś ca   dāśeraka gaṇaiḥ saha
   
te videhāḥ kaliṅgāś ca   dāśeraka gaṇaiḥ saha /
Halfverse: c    
abʰipetur niṣādāś ca   sauvīrāś ca mahāraṇe
   
abʰipetur niṣādāś ca   sauvīrāś ca mahā-raṇe /108/

Verse: 109 
Halfverse: a    
bāhlikā daradāś caiva   prācyodīcyāś ca mālavāḥ
   
bāhlikā daradāś caiva   prācya_udīcyāś ca mālavāḥ /
Halfverse: c    
abʰīṣāhāḥ śūrasenāḥ   śibayo 'tʰa vasātayaḥ
   
abʰīṣāhāḥ śūra-senāḥ   śibayo_atʰa vasātayaḥ /109/

Verse: 110 
Halfverse: a    
śālvāśrayās trigartāś ca   ambaṣṭʰāḥ kekayaiḥ saha
   
śālva_āśrayās trigartāś ca ambaṣṭʰāḥ kekayaiḥ saha / ՙ
Halfverse: c    
abʰipetū raṇe pārtʰaṃ   pataṃgā iva pāvakam
   
abʰipetū raṇe pārtʰaṃ   pataṃgā\ iva pāvakam /110/ ՙ

Verse: 111 
Halfverse: a    
sa tān sarvān sahānīkān   mahārāja mahāratʰān
   
sa tān sarvān saha_anīkān   mahā-rāja mahā-ratʰān /
Halfverse: c    
divyāny astrāṇi saṃcintya   prasaṃdʰāya dʰanaṃjayaḥ
   
divyāny astrāṇi saṃcintya   prasaṃdʰāya dʰanaṃjayaḥ /111/

Verse: 112 
Halfverse: a    
sa tair astrair mahāvegair   dadāhāśu mahābalaḥ
   
sa tair astrair mahā-vegair   dadāha_āśu mahā-balaḥ /
Halfverse: c    
śarapratāpair bībʰatsuḥ   pataṃgān iva pāvakaḥ
   
śara-pratāpair bībʰatsuḥ   pataṃgān iva pāvakaḥ /112/

Verse: 113 
Halfverse: a    
tasya bāṇasahasrāṇi   sr̥jato dr̥ḍʰadʰanvinaḥ
   
tasya bāṇa-sahasrāṇi   sr̥jato dr̥ḍʰa-dʰanvinaḥ /
Halfverse: c    
dīpyamānam ivākāśe   gāṇḍīvaṃ samadr̥śyata
   
dīpyamānam iva_ākāśe   gāṇḍīvaṃ samadr̥śyata /113/

Verse: 114 
Halfverse: a    
te śarārtā mahārāja   viprakīrṇaratʰadʰvajāḥ
   
te śara_ārtā mahā-rāja   viprakīrṇa-ratʰa-dʰvajāḥ /
Halfverse: c    
nābyavartanta rājānaḥ   sahitā vānaradʰvajam
   
na_abyavartanta rājānaḥ   sahitā vānara-dʰvajam /114/

Verse: 115 
Halfverse: a    
sa dʰvajā ratʰinaḥ petur   hayārohā hayaiḥ saha
   
sa dʰvajā ratʰinaḥ petur   haya_ārohā hayaiḥ saha /
Halfverse: c    
gajāḥ saha gajārohaiḥ   kirīṭiśaratāḍitāḥ
   
gajāḥ saha gaja_ārohaiḥ   kirīṭi-śara-tāḍitāḥ /115/

Verse: 116 
Halfverse: a    
tato 'rjuna bʰujotsr̥ṣṭair   āvr̥tāsīd vasuṃdʰarā
   
tato_arjuna bʰuja_utsr̥ṣṭair   āvr̥tā_āsīd vasuṃdʰarā /
Halfverse: c    
vidravadbʰiś ca bahudʰā   balai rājñāṃ samantataḥ
   
vidravadbʰiś ca bahudʰā   balai rājñāṃ samantataḥ /116/

Verse: 117 
Halfverse: a    
atʰa pārtʰo mahābāhur   drāvayitvā varūtʰinīm
   
atʰa pārtʰo mahā-bāhur   drāvayitvā varūtʰinīm /
Halfverse: c    
duḥśāsanāya samare   preṣayām āsa sāyakān
   
duḥśāsanāya samare   preṣayām āsa sāyakān /117/

Verse: 118 
Halfverse: a    
te tu bʰittvā tava sutaṃ   duḥṣāsanam ayomukʰāḥ
   
te tu bʰittvā tava sutaṃ   duḥṣāsanam ayomukʰāḥ /
Halfverse: c    
dʰaraṇīṃ viviśuḥ sarve   valmīkam iva pannagāḥ
   
dʰaraṇīṃ viviśuḥ sarve   valmīkam iva pannagāḥ /
Halfverse: e    
hayāṃś cāsya tato jagʰne   sāratʰiṃ canyapātayat
   
hayāṃś ca_asya tato jagʰne   sāratʰiṃ canyapātayat /118/

Verse: 119 
Halfverse: a    
viviṃśatiṃ ca viṃśatyā   viratʰaṃ kr̥tavān prabʰo
   
viviṃśatiṃ ca viṃśatyā   viratʰaṃ kr̥tavān prabʰo /
Halfverse: c    
ājagʰāna bʰr̥śaṃ caiva   pañcabʰir nataparvabʰiḥ
   
ājagʰāna bʰr̥śaṃ caiva   pañcabʰir nata-parvabʰiḥ /119/

Verse: 120 
Halfverse: a    
kr̥paṃ śalyaṃ vikarṇaṃ ca   viddʰvā bahubʰir āyasaiḥ
   
kr̥paṃ śalyaṃ vikarṇaṃ ca   viddʰvā bahubʰir āyasaiḥ /
Halfverse: c    
cakāra viratʰāṃś caiva   kaunteyaḥ śvetavāhanaḥ
   
cakāra viratʰāṃś caiva   kaunteyaḥ śveta-vāhanaḥ /120/

Verse: 121 
Halfverse: a    
evaṃ te viratʰāḥ pañca   kr̥paḥ śalyaś ca māriṣa
   
evaṃ te viratʰāḥ pañca   kr̥paḥ śalyaś ca māriṣa /
Halfverse: c    
duḥśāsano vikarṇaś ca   tatʰaiva ca viviṃśatiḥ
   
duḥśāsano vikarṇaś ca   tatʰaiva ca viviṃśatiḥ /
Halfverse: e    
saṃprādravanta samare   nirjitāḥ savyasācinā
   
saṃprādravanta samare   nirjitāḥ savya-sācinā /121/

Verse: 122 
Halfverse: a    
pūrvāhṇe tu tatʰā rājan   parājitya mahāratʰān
   
pūrva_ahṇe tu tatʰā rājan   parājitya mahā-ratʰān /
Halfverse: c    
prajajvāla raṇe pārtʰo   vidʰūma iva pāvakaḥ
   
prajajvāla raṇe pārtʰo   vidʰūma\ iva pāvakaḥ /122/ ՙ

Verse: 123 
Halfverse: a    
tatʰaiva śaravarṣeṇa   bʰāskaro raśmivān iva
   
tatʰaiva śara-varṣeṇa   bʰāskaro raśmivān iva /
Halfverse: c    
anyān api mahārāja   pātayām āsa pārtʰivān
   
anyān api mahā-rāja   pātayām āsa pārtʰivān /123/

Verse: 124 
Halfverse: a    
parāṅmukʰī kr̥tyatadā   śaravarṣair mahāratʰān
   
parāṅ-mukʰī kr̥tya-tadā   śara-varṣair mahā-ratʰān /
Halfverse: c    
prāvartayata saṃgrāme   śoṇitodāṃ mahānadīm
   
prāvartayata saṃgrāme   śoṇita_udāṃ mahā-nadīm /
Halfverse: e    
madʰyena kurusainyānāṃ   pāṇḍavānāṃ ca bʰārata
   
madʰyena kuru-sainyānāṃ   pāṇḍavānāṃ ca bʰārata /124/

Verse: 125 
Halfverse: a    
gajāś ca ratʰasaṃgʰāś ca   bahudʰā ratʰibʰir hatāḥ
   
gajāś ca ratʰa-saṃgʰāś ca   bahudʰā ratʰibʰir hatāḥ /
Halfverse: c    
ratʰāś ca nihatā nāgair   nāgā hayapadātibʰiḥ
   
ratʰāś ca nihatā nāgair   nāgā haya-padātibʰiḥ /125/ ՙ

Verse: 126 
Halfverse: a    
antarā cʰidʰyamānāni   śarīrāṇi śirāṃsi ca
   
antarā cʰidʰyamānāni   śarīrāṇi śirāṃsi ca /
Halfverse: c    
nipetur dikṣu sarvāsu   gajāśvaratʰayodʰinām
   
nipetur dikṣu sarvāsu   gaja_aśva-ratʰa-yodʰinām /126/

Verse: 127 
Halfverse: a    
cʰannam āyodʰanaṃ reje   kuṇḍalāṅgada dʰāribʰiḥ
   
cʰannam āyodʰanaṃ reje   kuṇḍala_aṅgada dʰāribʰiḥ /
Halfverse: c    
patitaiḥ pātyamānaiś ca   rājaputrair mahāratʰaiḥ
   
patitaiḥ pātyamānaiś ca   rāja-putrair mahā-ratʰaiḥ /127/

Verse: 128 
Halfverse: a    
ratʰanemi nikr̥ttāś ca   gajaiś caivāvapotʰitāḥ
   
ratʰa-nemi nikr̥ttāś ca   gajaiś caiva_avapotʰitāḥ /
Halfverse: c    
pādātāś cāpy adr̥śyanta   sāśvāḥ sa hayasādinaḥ
   
pādātāś ca_apy adr̥śyanta   sa_aśvāḥ sa haya-sādinaḥ /128/

Verse: 129 
Halfverse: a    
gajāśvaratʰasaṃgʰāś ca   paripetuḥ samantataḥ
   
gaja_aśva-ratʰa-saṃgʰāś ca   paripetuḥ samantataḥ /
Halfverse: c    
viśīrṇāś ca ratʰā bʰūmau   bʰagnacakrayugadʰvajāḥ
   
viśīrṇāś ca ratʰā bʰūmau   bʰagna-cakra-yuga-dʰvajāḥ /129/

Verse: 130 
Halfverse: a    
tad gajāśvaratʰaugʰānāṃ   rudʰireṇa samukṣitam
   
tad gaja_aśva-ratʰa_ogʰānāṃ   rudʰireṇa samukṣitam /
Halfverse: c    
cʰannam āyodʰanaṃ reje   raktābʰram iva śāradam
   
cʰannam āyodʰanaṃ reje   rakta_abʰram iva śāradam /130/

Verse: 131 
Halfverse: a    
śvānaḥ kākāś ca gr̥dʰrāś ca   vr̥kā gomāyubʰiḥ saha
   
śvānaḥ kākāś ca gr̥dʰrāś ca   vr̥kā gomāyubʰiḥ saha /
Halfverse: c    
praṇedur bʰakṣyam āsādya   vikr̥tāś ca mr̥gadvijāḥ
   
praṇedur bʰakṣyam āsādya   vikr̥tāś ca mr̥ga-dvijāḥ /131/

Verse: 132 
Halfverse: a    
vavur bahuvidʰāś caiva   dikṣu sarvāsu mārutāḥ
   
vavur bahu-vidʰāś caiva   dikṣu sarvāsu mārutāḥ /
Halfverse: c    
dr̥śyamāneṣu rakṣaḥsu   bʰūteṣu vinadatsu ca
   
dr̥śyamāneṣu rakṣaḥsu   bʰūteṣu vinadatsu ca /132/

Verse: 133 
Halfverse: a    
kāñcanāni ca dāmāni   patākāś ca mahādʰanāḥ
   
kāñcanāni ca dāmāni   patākāś ca mahā-dʰanāḥ /
Halfverse: c    
dʰūmāyamānā dr̥śyante   sahasā māruteritāḥ
   
dʰūmāyamānā dr̥śyante   sahasā māruta_īritāḥ /133/

Verse: 134 
Halfverse: a    
śvetac cʰatrasahasrāṇi   sa dʰvajāś ca mahāratʰāḥ
   
śvetac cʰatra-sahasrāṇi   sa dʰvajāś ca mahā-ratʰāḥ /
Halfverse: c    
vinikīrṇāḥ sma dr̥śyante   śataśo 'tʰa sahasraśaḥ
   
vinikīrṇāḥ sma dr̥śyante   śataśo_atʰa sahasraśaḥ /
Halfverse: e    
sa patākāś ca mātaṅgā   diśo jagmuḥ śarāturāḥ
   
sa patākāś ca mātaṅgā   diśo jagmuḥ śara_āturāḥ /134/

Verse: 135 
Halfverse: a    
kṣatriyāś ca manuṣyendra   gadā śaktidʰanurdʰarāḥ
   
kṣatriyāś ca manuṣya_indra   gadā śakti-dʰanur-dʰarāḥ /
Halfverse: c    
samantato vyadr̥śyanta   patitā dʰaraṇītale
   
samantato vyadr̥śyanta   patitā dʰaraṇī-tale /135/

Verse: 136 
Halfverse: a    
tato bʰīṣmo mahārāja   divyam astram udīrayan
   
tato bʰīṣmo mahā-rāja   divyam astram udīrayan /
Halfverse: c    
abʰyadʰāvata kaunteyaṃ   miṣatāṃ sarvadʰanvinām
   
abʰyadʰāvata kaunteyaṃ   miṣatāṃ sarva-dʰanvinām /136/

Verse: 137 
Halfverse: a    
taṃ śikʰaṇḍī raṇe yattam   abʰyadʰāvata daṃśitaḥ
   
taṃ śikʰaṇḍī raṇe yattam   abʰyadʰāvata daṃśitaḥ /
Halfverse: c    
saṃjahāra tato bʰīṣmas   tad astraṃ pāvakopamam
   
saṃjahāra tato bʰīṣmas   tad astraṃ pāvaka_upamam /137/

Verse: 138 
Halfverse: a    
etasminn eva kāle tu   kaunteyaḥ śvetavāhanaḥ
   
etasminn eva kāle tu   kaunteyaḥ śveta-vāhanaḥ /
Halfverse: c    
nijagʰne tāvakaṃ sainyaṃ   mohayitvā pitāmaham
   
nijagʰne tāvakaṃ sainyaṃ   mohayitvā pitāmaham /138/ (E)138



Next part



This text is part of the TITUS edition of Mahabharata.

Copyright TITUS Project, Frankfurt a/M, 8.12.2008. No parts of this document may be republished in any form without prior permission by the copyright holder.